ईश्वरं ध्यात्वा गोविन्दं गोविन्दं गोविन्दं जप्य ते मुखं दीप्तं भविष्यति; त्वं प्रसिद्धः उच्चः च भविष्यसि।
हे नानक गुरुः भगवान् ईश्वरः विश्वेश्वरः; मिलित्वा तं भगवतः नाम प्राप्स्यसि। ||२||
पौरी : १.
त्वमेव सिद्धः साधकः च; त्वमेव योगश्च योगी च |
त्वमेव रसस्वादकः; त्वं स्वयं भोगभोक्ता असि।
त्वं स्वयं सर्वव्यापी असि; यत्किमपि त्वं करोषि तत् सम्भवति।
धन्यः, धन्यः, धन्यः, धन्यः, धन्यः सत् संगतः, सच्चे गुरुसङ्घः सच्चिदानन्दः। तेषां सह सम्मिलितं भवतु - भगवतः नाम वदन्तु जपं च कुर्वन्तु।
सर्वे मिलित्वा भगवतः नाम हर हर हरय हर हर हरय इति जपन्तु; हर जपन् सर्वाणि पापानि प्रक्षालितानि भवन्ति। ||१||
सलोक, चतुर्थ मेहल : १.
हर, हर, हर, हर इति भगवतः नाम; दुर्लभाः ये गुर्मुख इव तत् प्राप्नुवन्ति।
अहङ्कारः स्वामित्वं च निर्मूल्यते, दुरात्मा च प्रक्षाल्यते।
हे नानक, यः तादृशेन पूर्वनिर्धारितेन दैवेन धन्यः, सः भगवतः स्तुतिं जपति, रात्रौ दिवा च। ||१||
चतुर्थ मेहलः १.
स्वयं प्रभुः दयालुः अस्ति; यद् भगवता स्वयं करोति, तत् सम्भवति।
स्वयं भगवान् सर्वव्यापी अस्ति। भगवान् इव महान् अन्यः नास्ति।
यत् किमपि भगवतः ईश्वरस्य इच्छां प्रसन्नं करोति तत् सम्भवति; यत्किमपि भगवान् ईश्वरः करोति तत् क्रियते।
तस्य मूल्यस्य मूल्याङ्कनं कोऽपि कर्तुं न शक्नोति; भगवान् ईश्वरः अनन्तः अस्ति।
हे नानक गुरमुख इव भगवन्तं स्तुवन्; तव शरीरं मनः च शीतलं शान्तं च भविष्यति। ||२||
पौरी : १.
त्वं सर्वेषां प्रकाशः, जगतः जीवनम्; त्वं प्रत्येकं हृदयं स्वप्रेमेण ओतप्रोत करोषि।
सर्वे त्वां ध्यायन्ति प्रिये; त्वं सच्चः सच्चः आदिमः सत्त्वः अमलः प्रभुः।
एकः एव दाता; सर्वं जगत् याचकम्। सर्वे याचकाः तस्य दानं याचन्ते।
भृत्यस्त्वं च सर्वेश्वरः प्रभुः । गुरुशिक्षाद्वारा वयं उदात्ताः उत्थापिताः च भवेम।
सर्वे वदन्तु भगवता इन्द्रियाणां स्वामी, सर्वशक्तिस्वामी; तस्य माध्यमेन वयं सर्वाणि फलानि फलानि च प्राप्नुमः। ||२||
सलोक, चतुर्थ मेहल : १.
हे मनसि भगवतः नाम ध्याय हर हर; त्वं भगवतः प्राङ्गणे सम्मानितः भविष्यसि।
गुरुशब्दवचने ध्यानं केन्द्रीकृत्य यत्फलं भवन्तः इच्छन्ति तत् प्राप्नुयुः।
सर्वे पापदोषाः मार्ज्यन्ते अहङ्कारदर्पविमुक्ताः ।
गुरमुखस्य हृदयकमलं प्रफुल्लितं भवति, प्रत्येकं आत्मानं अन्तः ईश्वरं परिचिनोति।
भृत्ये नानकस्य उपरि कृपां प्रवक्षय भगवन्, येन सः भगवतः नाम जपं करोति। ||१||
चतुर्थ मेहलः १.
हरः हर इति भगवतः नाम पवित्रं निर्मलम्। नाम जपन् वेदना निवर्तते।
येषां मनसि एतादृशं पूर्वनिर्धारितं दैवं वर्तते तेषां मनसि ईश्वरः स्थातुं आगच्छति।
ये सच्चिगुरुस्य इच्छानुसारेण चरन्ति ते दुःखदरिद्र्यात् मुक्ताः भवन्ति।
न कश्चित् स्वेच्छया भगवन्तं विन्दति; एतत् पश्य, मनः तर्पय।
सेवकः नानकः सच्चिगुरुपादे पतितानां दासदासः | ||२||
पौरी : १.