श्री गुरु ग्रन्थ साहिबः

पुटः - 1313


ਗੋਵਿਦੁ ਗੋਵਿਦੁ ਗੋਵਿਦੁ ਜਪਿ ਮੁਖੁ ਊਜਲਾ ਪਰਧਾਨੁ ॥
गोविदु गोविदु गोविदु जपि मुखु ऊजला परधानु ॥

ईश्वरं ध्यात्वा गोविन्दं गोविन्दं गोविन्दं जप्य ते मुखं दीप्तं भविष्यति; त्वं प्रसिद्धः उच्चः च भविष्यसि।

ਨਾਨਕ ਗੁਰੁ ਗੋਵਿੰਦੁ ਹਰਿ ਜਿਤੁ ਮਿਲਿ ਹਰਿ ਪਾਇਆ ਨਾਮੁ ॥੨॥
नानक गुरु गोविंदु हरि जितु मिलि हरि पाइआ नामु ॥२॥

हे नानक गुरुः भगवान् ईश्वरः विश्वेश्वरः; मिलित्वा तं भगवतः नाम प्राप्स्यसि। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂੰ ਆਪੇ ਹੀ ਸਿਧ ਸਾਧਿਕੋ ਤੂ ਆਪੇ ਹੀ ਜੁਗ ਜੋਗੀਆ ॥
तूं आपे ही सिध साधिको तू आपे ही जुग जोगीआ ॥

त्वमेव सिद्धः साधकः च; त्वमेव योगश्च योगी च |

ਤੂ ਆਪੇ ਹੀ ਰਸ ਰਸੀਅੜਾ ਤੂ ਆਪੇ ਹੀ ਭੋਗ ਭੋਗੀਆ ॥
तू आपे ही रस रसीअड़ा तू आपे ही भोग भोगीआ ॥

त्वमेव रसस्वादकः; त्वं स्वयं भोगभोक्ता असि।

ਤੂ ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਤੂ ਆਪੇ ਕਰਹਿ ਸੁ ਹੋਗੀਆ ॥
तू आपे आपि वरतदा तू आपे करहि सु होगीआ ॥

त्वं स्वयं सर्वव्यापी असि; यत्किमपि त्वं करोषि तत् सम्भवति।

ਸਤਸੰਗਤਿ ਸਤਿਗੁਰ ਧੰਨੁ ਧਨੁੋ ਧੰਨ ਧੰਨ ਧਨੋ ਜਿਤੁ ਮਿਲਿ ਹਰਿ ਬੁਲਗ ਬੁਲੋਗੀਆ ॥
सतसंगति सतिगुर धंनु धनुो धंन धंन धनो जितु मिलि हरि बुलग बुलोगीआ ॥

धन्यः, धन्यः, धन्यः, धन्यः, धन्यः सत् संगतः, सच्चे गुरुसङ्घः सच्चिदानन्दः। तेषां सह सम्मिलितं भवतु - भगवतः नाम वदन्तु जपं च कुर्वन्तु।

ਸਭਿ ਕਹਹੁ ਮੁਖਹੁ ਹਰਿ ਹਰਿ ਹਰੇ ਹਰਿ ਹਰਿ ਹਰੇ ਹਰਿ ਬੋਲਤ ਸਭਿ ਪਾਪ ਲਹੋਗੀਆ ॥੧॥
सभि कहहु मुखहु हरि हरि हरे हरि हरि हरे हरि बोलत सभि पाप लहोगीआ ॥१॥

सर्वे मिलित्वा भगवतः नाम हर हर हरय हर हर हरय इति जपन्तु; हर जपन् सर्वाणि पापानि प्रक्षालितानि भवन्ति। ||१||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਹੈ ਗੁਰਮੁਖਿ ਪਾਵੈ ਕੋਇ ॥
हरि हरि हरि हरि नामु है गुरमुखि पावै कोइ ॥

हर, हर, हर, हर इति भगवतः नाम; दुर्लभाः ये गुर्मुख इव तत् प्राप्नुवन्ति।

ਹਉਮੈ ਮਮਤਾ ਨਾਸੁ ਹੋਇ ਦੁਰਮਤਿ ਕਢੈ ਧੋਇ ॥
हउमै ममता नासु होइ दुरमति कढै धोइ ॥

अहङ्कारः स्वामित्वं च निर्मूल्यते, दुरात्मा च प्रक्षाल्यते।

ਨਾਨਕ ਅਨਦਿਨੁ ਗੁਣ ਉਚਰੈ ਜਿਨ ਕਉ ਧੁਰਿ ਲਿਖਿਆ ਹੋਇ ॥੧॥
नानक अनदिनु गुण उचरै जिन कउ धुरि लिखिआ होइ ॥१॥

हे नानक, यः तादृशेन पूर्वनिर्धारितेन दैवेन धन्यः, सः भगवतः स्तुतिं जपति, रात्रौ दिवा च। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਹਰਿ ਆਪੇ ਆਪਿ ਦਇਆਲੁ ਹਰਿ ਆਪੇ ਕਰੇ ਸੁ ਹੋਇ ॥
हरि आपे आपि दइआलु हरि आपे करे सु होइ ॥

स्वयं प्रभुः दयालुः अस्ति; यद् भगवता स्वयं करोति, तत् सम्भवति।

ਹਰਿ ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਹਰਿ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਇ ॥
हरि आपे आपि वरतदा हरि जेवडु अवरु न कोइ ॥

स्वयं भगवान् सर्वव्यापी अस्ति। भगवान् इव महान् अन्यः नास्ति।

ਜੋ ਹਰਿ ਪ੍ਰਭੁ ਭਾਵੈ ਸੋ ਥੀਐ ਜੋ ਹਰਿ ਪ੍ਰਭ ਕਰੇ ਸੁ ਹੋਇ ॥
जो हरि प्रभु भावै सो थीऐ जो हरि प्रभ करे सु होइ ॥

यत् किमपि भगवतः ईश्वरस्य इच्छां प्रसन्नं करोति तत् सम्भवति; यत्किमपि भगवान् ईश्वरः करोति तत् क्रियते।

ਕੀਮਤਿ ਕਿਨੈ ਨ ਪਾਈਆ ਬੇਅੰਤੁ ਪ੍ਰਭੂ ਹਰਿ ਸੋਇ ॥
कीमति किनै न पाईआ बेअंतु प्रभू हरि सोइ ॥

तस्य मूल्यस्य मूल्याङ्कनं कोऽपि कर्तुं न शक्नोति; भगवान् ईश्वरः अनन्तः अस्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਹਰਿ ਸਾਲਾਹਿਆ ਤਨੁ ਮਨੁ ਸੀਤਲੁ ਹੋਇ ॥੨॥
नानक गुरमुखि हरि सालाहिआ तनु मनु सीतलु होइ ॥२॥

हे नानक गुरमुख इव भगवन्तं स्तुवन्; तव शरीरं मनः च शीतलं शान्तं च भविष्यति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਭ ਜੋਤਿ ਤੇਰੀ ਜਗਜੀਵਨਾ ਤੂ ਘਟਿ ਘਟਿ ਹਰਿ ਰੰਗ ਰੰਗਨਾ ॥
सभ जोति तेरी जगजीवना तू घटि घटि हरि रंग रंगना ॥

त्वं सर्वेषां प्रकाशः, जगतः जीवनम्; त्वं प्रत्येकं हृदयं स्वप्रेमेण ओतप्रोत करोषि।

ਸਭਿ ਧਿਆਵਹਿ ਤੁਧੁ ਮੇਰੇ ਪ੍ਰੀਤਮਾ ਤੂ ਸਤਿ ਸਤਿ ਪੁਰਖ ਨਿਰੰਜਨਾ ॥
सभि धिआवहि तुधु मेरे प्रीतमा तू सति सति पुरख निरंजना ॥

सर्वे त्वां ध्यायन्ति प्रिये; त्वं सच्चः सच्चः आदिमः सत्त्वः अमलः प्रभुः।

ਇਕੁ ਦਾਤਾ ਸਭੁ ਜਗਤੁ ਭਿਖਾਰੀਆ ਹਰਿ ਜਾਚਹਿ ਸਭ ਮੰਗ ਮੰਗਨਾ ॥
इकु दाता सभु जगतु भिखारीआ हरि जाचहि सभ मंग मंगना ॥

एकः एव दाता; सर्वं जगत् याचकम्। सर्वे याचकाः तस्य दानं याचन्ते।

ਸੇਵਕੁ ਠਾਕੁਰੁ ਸਭੁ ਤੂਹੈ ਤੂਹੈ ਗੁਰਮਤੀ ਹਰਿ ਚੰਗ ਚੰਗਨਾ ॥
सेवकु ठाकुरु सभु तूहै तूहै गुरमती हरि चंग चंगना ॥

भृत्यस्त्वं च सर्वेश्वरः प्रभुः । गुरुशिक्षाद्वारा वयं उदात्ताः उत्थापिताः च भवेम।

ਸਭਿ ਕਹਹੁ ਮੁਖਹੁ ਰਿਖੀਕੇਸੁ ਹਰੇ ਰਿਖੀਕੇਸੁ ਹਰੇ ਜਿਤੁ ਪਾਵਹਿ ਸਭ ਫਲ ਫਲਨਾ ॥੨॥
सभि कहहु मुखहु रिखीकेसु हरे रिखीकेसु हरे जितु पावहि सभ फल फलना ॥२॥

सर्वे वदन्तु भगवता इन्द्रियाणां स्वामी, सर्वशक्तिस्वामी; तस्य माध्यमेन वयं सर्वाणि फलानि फलानि च प्राप्नुमः। ||२||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇ ਮਨ ਹਰਿ ਦਰਗਹ ਪਾਵਹਿ ਮਾਨੁ ॥
हरि हरि नामु धिआइ मन हरि दरगह पावहि मानु ॥

हे मनसि भगवतः नाम ध्याय हर हर; त्वं भगवतः प्राङ्गणे सम्मानितः भविष्यसि।

ਜੋ ਇਛਹਿ ਸੋ ਫਲੁ ਪਾਇਸੀ ਗੁਰਸਬਦੀ ਲਗੈ ਧਿਆਨੁ ॥
जो इछहि सो फलु पाइसी गुरसबदी लगै धिआनु ॥

गुरुशब्दवचने ध्यानं केन्द्रीकृत्य यत्फलं भवन्तः इच्छन्ति तत् प्राप्नुयुः।

ਕਿਲਵਿਖ ਪਾਪ ਸਭਿ ਕਟੀਅਹਿ ਹਉਮੈ ਚੁਕੈ ਗੁਮਾਨੁ ॥
किलविख पाप सभि कटीअहि हउमै चुकै गुमानु ॥

सर्वे पापदोषाः मार्ज्यन्ते अहङ्कारदर्पविमुक्ताः ।

ਗੁਰਮੁਖਿ ਕਮਲੁ ਵਿਗਸਿਆ ਸਭੁ ਆਤਮ ਬ੍ਰਹਮੁ ਪਛਾਨੁ ॥
गुरमुखि कमलु विगसिआ सभु आतम ब्रहमु पछानु ॥

गुरमुखस्य हृदयकमलं प्रफुल्लितं भवति, प्रत्येकं आत्मानं अन्तः ईश्वरं परिचिनोति।

ਹਰਿ ਹਰਿ ਕਿਰਪਾ ਧਾਰਿ ਪ੍ਰਭ ਜਨ ਨਾਨਕ ਜਪਿ ਹਰਿ ਨਾਮੁ ॥੧॥
हरि हरि किरपा धारि प्रभ जन नानक जपि हरि नामु ॥१॥

भृत्ये नानकस्य उपरि कृपां प्रवक्षय भगवन्, येन सः भगवतः नाम जपं करोति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਪਵਿਤੁ ਹੈ ਨਾਮੁ ਜਪਤ ਦੁਖੁ ਜਾਇ ॥
हरि हरि नामु पवितु है नामु जपत दुखु जाइ ॥

हरः हर इति भगवतः नाम पवित्रं निर्मलम्। नाम जपन् वेदना निवर्तते।

ਜਿਨ ਕਉ ਪੂਰਬਿ ਲਿਖਿਆ ਤਿਨ ਮਨਿ ਵਸਿਆ ਆਇ ॥
जिन कउ पूरबि लिखिआ तिन मनि वसिआ आइ ॥

येषां मनसि एतादृशं पूर्वनिर्धारितं दैवं वर्तते तेषां मनसि ईश्वरः स्थातुं आगच्छति।

ਸਤਿਗੁਰ ਕੈ ਭਾਣੈ ਜੋ ਚਲੈ ਤਿਨ ਦਾਲਦੁ ਦੁਖੁ ਲਹਿ ਜਾਇ ॥
सतिगुर कै भाणै जो चलै तिन दालदु दुखु लहि जाइ ॥

ये सच्चिगुरुस्य इच्छानुसारेण चरन्ति ते दुःखदरिद्र्यात् मुक्ताः भवन्ति।

ਆਪਣੈ ਭਾਣੈ ਕਿਨੈ ਨ ਪਾਇਓ ਜਨ ਵੇਖਹੁ ਮਨਿ ਪਤੀਆਇ ॥
आपणै भाणै किनै न पाइओ जन वेखहु मनि पतीआइ ॥

न कश्चित् स्वेच्छया भगवन्तं विन्दति; एतत् पश्य, मनः तर्पय।

ਜਨੁ ਨਾਨਕੁ ਦਾਸਨ ਦਾਸੁ ਹੈ ਜੋ ਸਤਿਗੁਰ ਲਾਗੇ ਪਾਇ ॥੨॥
जनु नानकु दासन दासु है जो सतिगुर लागे पाइ ॥२॥

सेवकः नानकः सच्चिगुरुपादे पतितानां दासदासः | ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430