देवान् मर्त्यपुरुषान् योद्धान् दिव्यावतारान् च पृच्छितुं शक्नोमि स्म;
समाधिस्थं सर्वेषां सिद्धानां परामर्शं कृत्वा भगवतः न्यायालयं द्रष्टुं गन्तुं शक्नोमि स्म।
इतः परं सत्यं सर्वेषां नाम; अभयस्य भगवतः भयं सर्वथा नास्ति।
मिथ्या अन्ये बौद्धिकता, मिथ्या, अतल्लीन च; अन्धाः अन्धानां चिन्तनानि सन्ति।
हे नानक, सत्कर्मकर्मणा मर्त्यः भगवन्तं ध्यातुं आगच्छति; तस्य प्रसादेन वयं पारं नीताः स्मः। ||२||
पौरी : १.
नाम्नि श्रद्धया दुरात्मना निर्मूलति बुद्धिः प्रबुद्धा भवति।
नाम्नि श्रद्धया अहंकारः निर्मूलितः सर्वव्याधिः चिकित्सितः।
नाम्नि विश्वासं कृत्वा नाम कूर्दति, सहजं शान्तिः, शान्तिः च प्राप्यते।
नाम्नि विश्वासं कृत्वा शान्तिः शान्तिः च प्रवहति, भगवतः मनसि निहितः भवति।
हे नानक नाम रत्नम्; गुरमुखः भगवन्तं ध्यायति। ||११||
सलोक, प्रथम मेहल : १.
यदि त्वत्समं अन्ये स्युः प्रभो तान् वदामि ते ।
त्वां स्तुवामि; अन्धोऽस्मि किन्तु नामद्वारा सर्वदर्शी अस्मि ।
यद् उच्यते, तत् शब्दवचनम्। प्रेम्णा जपन्तः वयं अलङ्कृताः स्मः।
नानक, एतत् महत्तमं वक्तव्यं यत् सर्वं गौरवपूर्णं माहात्म्यं तव एव अस्ति। ||१||
प्रथमः मेहलः : १.
यदा किमपि नासीत् तदा किं जातम् ? जन्मे किं भवति ?
प्रजापतिः कर्ता सर्वः करोति; सः सर्वं पश्यति, पुनः पुनः
. वयं मौनं कुर्मः वा उच्चैः याचयामः वा, महान् दाता अस्मान् स्वस्य दानेन आशीर्वादं ददाति।
एकः प्रभुः दाता अस्ति; वयं सर्वे याचकाः स्मः। एतत् मया सम्पूर्णे ब्रह्माण्डे दृष्टम्।
नानकः एतत् जानाति- महान् दाता सदा जीवति। ||२||
पौरी : १.
नाम विश्वासेन सह सहजजागरूकता प्रवहति; नामद्वारा बुद्धिः आगच्छति।
नाम्नि श्रद्धया ईश्वरस्य महिमा जपत; नामद्वारा शान्तिः प्राप्यते।
नाम्नि श्रद्धया संशयः निर्मूल्यते मर्त्यः पुनः कदापि न दुःखं प्राप्नोति।
नाम्नि श्रद्धया तस्य स्तुतिं गायन्तु, तव पापबुद्धिः शुद्धा प्रक्षालिता भविष्यति।
हे नानक सिद्धगुरुद्वारा नाम्नि श्रद्धा भवति; ते एव तत् प्राप्नुवन्ति, यस्मै सः तत् ददाति। ||१२||
सलोक, प्रथम मेहल : १.
शास्त्रं वेदं पुराणं च केचित् पठन्ति ।
तानि पठन्ति, अज्ञानात्।
यदि ते तान् यथार्थतया अवगच्छन्ति स्म तर्हि ते भगवन्तं अवगच्छन्ति स्म।
नानकः वदति, एतावता उच्चैः उद्घोषस्य आवश्यकता नास्ति। ||१||
प्रथमः मेहलः : १.
यदा अहं तव तदा सर्वं मम। यदा अहं नास्मि तदा त्वं असि।
त्वमेव सर्वशक्तिमान् त्वमेव च सहजज्ञः । तव शक्तिशक्त्या सर्वं जगत् तारितम् अस्ति।
त्वं स्वयं मर्त्यान् प्रेषयसि, त्वं च तान् गृहं प्रति आह्वयसि । सृष्टिं सृष्ट्वा त्वं पश्यसि ।
हे नानक सत्यं सत्यं भगवतः नाम; सत्यद्वारा प्राथमिकेश्वरेश्वरेण स्वीकृतः भवति। ||२||
पौरी : १.
अमलस्य भगवतः नाम अज्ञातम् अस्ति। कथं ज्ञायते ?
अमलेश्वरस्य नाम मर्त्येन सह अस्ति। कथं लभ्यते दैवभ्रातरः |
अमलस्य नाम सर्वत्र व्याप्तं च ।
सिद्धगुरुद्वारा प्राप्यते । हृदयस्य अन्तः प्रकाशितं भवति।
हे नानक, यदा दयालुः प्रभुः स्वस्य कृपां ददाति, तदा मर्त्यः गुरुणा सह मिलति, हे देसित्नीभ्रातरः। ||१३||
सलोक, प्रथम मेहल : १.
अस्मिन् कलियुगस्य कृष्णयुगे जनानां मुखं श्वापदवत् भवति; ते भोजनार्थं सड़्गशवः खादन्ति।
ते कूजन्ति वदन्ति च, केवलं अनृतं वदन्ति; सर्वे धर्मविचाराः तान् त्यक्तवन्तः।
येषां जीविते गौरवं नास्ति, तेषां मृत्योः अनन्तरं दुष्टा कीर्तिः भविष्यति।