श्री गुरु ग्रन्थ साहिबः

पुटः - 1242


ਪੁਛਾ ਦੇਵਾਂ ਮਾਣਸਾਂ ਜੋਧ ਕਰਹਿ ਅਵਤਾਰ ॥
पुछा देवां माणसां जोध करहि अवतार ॥

देवान् मर्त्यपुरुषान् योद्धान् दिव्यावतारान् च पृच्छितुं शक्नोमि स्म;

ਸਿਧ ਸਮਾਧੀ ਸਭਿ ਸੁਣੀ ਜਾਇ ਦੇਖਾਂ ਦਰਬਾਰੁ ॥
सिध समाधी सभि सुणी जाइ देखां दरबारु ॥

समाधिस्थं सर्वेषां सिद्धानां परामर्शं कृत्वा भगवतः न्यायालयं द्रष्टुं गन्तुं शक्नोमि स्म।

ਅਗੈ ਸਚਾ ਸਚਿ ਨਾਇ ਨਿਰਭਉ ਭੈ ਵਿਣੁ ਸਾਰੁ ॥
अगै सचा सचि नाइ निरभउ भै विणु सारु ॥

इतः परं सत्यं सर्वेषां नाम; अभयस्य भगवतः भयं सर्वथा नास्ति।

ਹੋਰ ਕਚੀ ਮਤੀ ਕਚੁ ਪਿਚੁ ਅੰਧਿਆ ਅੰਧੁ ਬੀਚਾਰੁ ॥
होर कची मती कचु पिचु अंधिआ अंधु बीचारु ॥

मिथ्या अन्ये बौद्धिकता, मिथ्या, अतल्लीन च; अन्धाः अन्धानां चिन्तनानि सन्ति।

ਨਾਨਕ ਕਰਮੀ ਬੰਦਗੀ ਨਦਰਿ ਲੰਘਾਏ ਪਾਰਿ ॥੨॥
नानक करमी बंदगी नदरि लंघाए पारि ॥२॥

हे नानक, सत्कर्मकर्मणा मर्त्यः भगवन्तं ध्यातुं आगच्छति; तस्य प्रसादेन वयं पारं नीताः स्मः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਇ ਮੰਨਿਐ ਦੁਰਮਤਿ ਗਈ ਮਤਿ ਪਰਗਟੀ ਆਇਆ ॥
नाइ मंनिऐ दुरमति गई मति परगटी आइआ ॥

नाम्नि श्रद्धया दुरात्मना निर्मूलति बुद्धिः प्रबुद्धा भवति।

ਨਾਉ ਮੰਨਿਐ ਹਉਮੈ ਗਈ ਸਭਿ ਰੋਗ ਗਵਾਇਆ ॥
नाउ मंनिऐ हउमै गई सभि रोग गवाइआ ॥

नाम्नि श्रद्धया अहंकारः निर्मूलितः सर्वव्याधिः चिकित्सितः।

ਨਾਇ ਮੰਨਿਐ ਨਾਮੁ ਊਪਜੈ ਸਹਜੇ ਸੁਖੁ ਪਾਇਆ ॥
नाइ मंनिऐ नामु ऊपजै सहजे सुखु पाइआ ॥

नाम्नि विश्वासं कृत्वा नाम कूर्दति, सहजं शान्तिः, शान्तिः च प्राप्यते।

ਨਾਇ ਮੰਨਿਐ ਸਾਂਤਿ ਊਪਜੈ ਹਰਿ ਮੰਨਿ ਵਸਾਇਆ ॥
नाइ मंनिऐ सांति ऊपजै हरि मंनि वसाइआ ॥

नाम्नि विश्वासं कृत्वा शान्तिः शान्तिः च प्रवहति, भगवतः मनसि निहितः भवति।

ਨਾਨਕ ਨਾਮੁ ਰਤੰਨੁ ਹੈ ਗੁਰਮੁਖਿ ਹਰਿ ਧਿਆਇਆ ॥੧੧॥
नानक नामु रतंनु है गुरमुखि हरि धिआइआ ॥११॥

हे नानक नाम रत्नम्; गुरमुखः भगवन्तं ध्यायति। ||११||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਹੋਰੁ ਸਰੀਕੁ ਹੋਵੈ ਕੋਈ ਤੇਰਾ ਤਿਸੁ ਅਗੈ ਤੁਧੁ ਆਖਾਂ ॥
होरु सरीकु होवै कोई तेरा तिसु अगै तुधु आखां ॥

यदि त्वत्समं अन्ये स्युः प्रभो तान् वदामि ते ।

ਤੁਧੁ ਅਗੈ ਤੁਧੈ ਸਾਲਾਹੀ ਮੈ ਅੰਧੇ ਨਾਉ ਸੁਜਾਖਾ ॥
तुधु अगै तुधै सालाही मै अंधे नाउ सुजाखा ॥

त्वां स्तुवामि; अन्धोऽस्मि किन्तु नामद्वारा सर्वदर्शी अस्मि ।

ਜੇਤਾ ਆਖਣੁ ਸਾ ਹੀ ਸਬਦੀ ਭਾਖਿਆ ਭਾਇ ਸੁਭਾਈ ॥
जेता आखणु सा ही सबदी भाखिआ भाइ सुभाई ॥

यद् उच्यते, तत् शब्दवचनम्। प्रेम्णा जपन्तः वयं अलङ्कृताः स्मः।

ਨਾਨਕ ਬਹੁਤਾ ਏਹੋ ਆਖਣੁ ਸਭ ਤੇਰੀ ਵਡਿਆਈ ॥੧॥
नानक बहुता एहो आखणु सभ तेरी वडिआई ॥१॥

नानक, एतत् महत्तमं वक्तव्यं यत् सर्वं गौरवपूर्णं माहात्म्यं तव एव अस्ति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਜਾਂ ਨ ਸਿਆ ਕਿਆ ਚਾਕਰੀ ਜਾਂ ਜੰਮੇ ਕਿਆ ਕਾਰ ॥
जां न सिआ किआ चाकरी जां जंमे किआ कार ॥

यदा किमपि नासीत् तदा किं जातम् ? जन्मे किं भवति ?

ਸਭਿ ਕਾਰਣ ਕਰਤਾ ਕਰੇ ਦੇਖੈ ਵਾਰੋ ਵਾਰ ॥
सभि कारण करता करे देखै वारो वार ॥

प्रजापतिः कर्ता सर्वः करोति; सः सर्वं पश्यति, पुनः पुनः

ਜੇ ਚੁਪੈ ਜੇ ਮੰਗਿਐ ਦਾਤਿ ਕਰੇ ਦਾਤਾਰੁ ॥
जे चुपै जे मंगिऐ दाति करे दातारु ॥

. वयं मौनं कुर्मः वा उच्चैः याचयामः वा, महान् दाता अस्मान् स्वस्य दानेन आशीर्वादं ददाति।

ਇਕੁ ਦਾਤਾ ਸਭਿ ਮੰਗਤੇ ਫਿਰਿ ਦੇਖਹਿ ਆਕਾਰੁ ॥
इकु दाता सभि मंगते फिरि देखहि आकारु ॥

एकः प्रभुः दाता अस्ति; वयं सर्वे याचकाः स्मः। एतत् मया सम्पूर्णे ब्रह्माण्डे दृष्टम्।

ਨਾਨਕ ਏਵੈ ਜਾਣੀਐ ਜੀਵੈ ਦੇਵਣਹਾਰੁ ॥੨॥
नानक एवै जाणीऐ जीवै देवणहारु ॥२॥

नानकः एतत् जानाति- महान् दाता सदा जीवति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਇ ਮੰਨਿਐ ਸੁਰਤਿ ਊਪਜੈ ਨਾਮੇ ਮਤਿ ਹੋਈ ॥
नाइ मंनिऐ सुरति ऊपजै नामे मति होई ॥

नाम विश्वासेन सह सहजजागरूकता प्रवहति; नामद्वारा बुद्धिः आगच्छति।

ਨਾਇ ਮੰਨਿਐ ਗੁਣ ਉਚਰੈ ਨਾਮੇ ਸੁਖਿ ਸੋਈ ॥
नाइ मंनिऐ गुण उचरै नामे सुखि सोई ॥

नाम्नि श्रद्धया ईश्वरस्य महिमा जपत; नामद्वारा शान्तिः प्राप्यते।

ਨਾਇ ਮੰਨਿਐ ਭ੍ਰਮੁ ਕਟੀਐ ਫਿਰਿ ਦੁਖੁ ਨ ਹੋਈ ॥
नाइ मंनिऐ भ्रमु कटीऐ फिरि दुखु न होई ॥

नाम्नि श्रद्धया संशयः निर्मूल्यते मर्त्यः पुनः कदापि न दुःखं प्राप्नोति।

ਨਾਇ ਮੰਨਿਐ ਸਾਲਾਹੀਐ ਪਾਪਾਂ ਮਤਿ ਧੋਈ ॥
नाइ मंनिऐ सालाहीऐ पापां मति धोई ॥

नाम्नि श्रद्धया तस्य स्तुतिं गायन्तु, तव पापबुद्धिः शुद्धा प्रक्षालिता भविष्यति।

ਨਾਨਕ ਪੂਰੇ ਗੁਰ ਤੇ ਨਾਉ ਮੰਨੀਐ ਜਿਨ ਦੇਵੈ ਸੋਈ ॥੧੨॥
नानक पूरे गुर ते नाउ मंनीऐ जिन देवै सोई ॥१२॥

हे नानक सिद्धगुरुद्वारा नाम्नि श्रद्धा भवति; ते एव तत् प्राप्नुवन्ति, यस्मै सः तत् ददाति। ||१२||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਾਸਤ੍ਰ ਬੇਦ ਪੁਰਾਣ ਪੜੑੰਤਾ ॥
सासत्र बेद पुराण पड़ंता ॥

शास्त्रं वेदं पुराणं च केचित् पठन्ति ।

ਪੂਕਾਰੰਤਾ ਅਜਾਣੰਤਾ ॥
पूकारंता अजाणंता ॥

तानि पठन्ति, अज्ञानात्।

ਜਾਂ ਬੂਝੈ ਤਾਂ ਸੂਝੈ ਸੋਈ ॥
जां बूझै तां सूझै सोई ॥

यदि ते तान् यथार्थतया अवगच्छन्ति स्म तर्हि ते भगवन्तं अवगच्छन्ति स्म।

ਨਾਨਕੁ ਆਖੈ ਕੂਕ ਨ ਹੋਈ ॥੧॥
नानकु आखै कूक न होई ॥१॥

नानकः वदति, एतावता उच्चैः उद्घोषस्य आवश्यकता नास्ति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਜਾਂ ਹਉ ਤੇਰਾ ਤਾਂ ਸਭੁ ਕਿਛੁ ਮੇਰਾ ਹਉ ਨਾਹੀ ਤੂ ਹੋਵਹਿ ॥
जां हउ तेरा तां सभु किछु मेरा हउ नाही तू होवहि ॥

यदा अहं तव तदा सर्वं मम। यदा अहं नास्मि तदा त्वं असि।

ਆਪੇ ਸਕਤਾ ਆਪੇ ਸੁਰਤਾ ਸਕਤੀ ਜਗਤੁ ਪਰੋਵਹਿ ॥
आपे सकता आपे सुरता सकती जगतु परोवहि ॥

त्वमेव सर्वशक्तिमान् त्वमेव च सहजज्ञः । तव शक्तिशक्त्या सर्वं जगत् तारितम् अस्ति।

ਆਪੇ ਭੇਜੇ ਆਪੇ ਸਦੇ ਰਚਨਾ ਰਚਿ ਰਚਿ ਵੇਖੈ ॥
आपे भेजे आपे सदे रचना रचि रचि वेखै ॥

त्वं स्वयं मर्त्यान् प्रेषयसि, त्वं च तान् गृहं प्रति आह्वयसि । सृष्टिं सृष्ट्वा त्वं पश्यसि ।

ਨਾਨਕ ਸਚਾ ਸਚੀ ਨਾਂਈ ਸਚੁ ਪਵੈ ਧੁਰਿ ਲੇਖੈ ॥੨॥
नानक सचा सची नांई सचु पवै धुरि लेखै ॥२॥

हे नानक सत्यं सत्यं भगवतः नाम; सत्यद्वारा प्राथमिकेश्वरेश्वरेण स्वीकृतः भवति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਮੁ ਨਿਰੰਜਨ ਅਲਖੁ ਹੈ ਕਿਉ ਲਖਿਆ ਜਾਈ ॥
नामु निरंजन अलखु है किउ लखिआ जाई ॥

अमलस्य भगवतः नाम अज्ञातम् अस्ति। कथं ज्ञायते ?

ਨਾਮੁ ਨਿਰੰਜਨ ਨਾਲਿ ਹੈ ਕਿਉ ਪਾਈਐ ਭਾਈ ॥
नामु निरंजन नालि है किउ पाईऐ भाई ॥

अमलेश्वरस्य नाम मर्त्येन सह अस्ति। कथं लभ्यते दैवभ्रातरः |

ਨਾਮੁ ਨਿਰੰਜਨ ਵਰਤਦਾ ਰਵਿਆ ਸਭ ਠਾਂਈ ॥
नामु निरंजन वरतदा रविआ सभ ठांई ॥

अमलस्य नाम सर्वत्र व्याप्तं च ।

ਗੁਰ ਪੂਰੇ ਤੇ ਪਾਈਐ ਹਿਰਦੈ ਦੇਇ ਦਿਖਾਈ ॥
गुर पूरे ते पाईऐ हिरदै देइ दिखाई ॥

सिद्धगुरुद्वारा प्राप्यते । हृदयस्य अन्तः प्रकाशितं भवति।

ਨਾਨਕ ਨਦਰੀ ਕਰਮੁ ਹੋਇ ਗੁਰ ਮਿਲੀਐ ਭਾਈ ॥੧੩॥
नानक नदरी करमु होइ गुर मिलीऐ भाई ॥१३॥

हे नानक, यदा दयालुः प्रभुः स्वस्य कृपां ददाति, तदा मर्त्यः गुरुणा सह मिलति, हे देसित्नीभ्रातरः। ||१३||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਕਲਿ ਹੋਈ ਕੁਤੇ ਮੁਹੀ ਖਾਜੁ ਹੋਆ ਮੁਰਦਾਰੁ ॥
कलि होई कुते मुही खाजु होआ मुरदारु ॥

अस्मिन् कलियुगस्य कृष्णयुगे जनानां मुखं श्वापदवत् भवति; ते भोजनार्थं सड़्गशवः खादन्ति।

ਕੂੜੁ ਬੋਲਿ ਬੋਲਿ ਭਉਕਣਾ ਚੂਕਾ ਧਰਮੁ ਬੀਚਾਰੁ ॥
कूड़ु बोलि बोलि भउकणा चूका धरमु बीचारु ॥

ते कूजन्ति वदन्ति च, केवलं अनृतं वदन्ति; सर्वे धर्मविचाराः तान् त्यक्तवन्तः।

ਜਿਨ ਜੀਵੰਦਿਆ ਪਤਿ ਨਹੀ ਮੁਇਆ ਮੰਦੀ ਸੋਇ ॥
जिन जीवंदिआ पति नही मुइआ मंदी सोइ ॥

येषां जीविते गौरवं नास्ति, तेषां मृत्योः अनन्तरं दुष्टा कीर्तिः भविष्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430