तस्याः रक्तवेषधारणेन तस्याः पतिं भगवन्तं केनापि न लब्धम्; स्वेच्छा मनमुखं दह्यते मृत्यवे |
सत्यगुरुं मिलित्वा सा स्वस्य रक्तवेषं परित्यजति, अहङ्कारं च अन्तःतः निर्मूलयति।
तस्याः मनः शरीरं च तस्य प्रेमस्य गहनरक्तवर्णेन ओतप्रोतम् अस्ति, तस्याः जिह्वा च तस्य स्तुतिं उत्कृष्टतां च गायति।
सा तस्य आत्मावधूः भवति सदा, शाबादस्य वचनं मनसि कृत्वा; सा ईश्वरभयं ईश्वरप्रेमं च स्वस्य आभूषणं अलङ्कारं च करोति।
हे नानक कृपाणात् भगवतः सान्निध्यभवनं प्राप्य हृदये निहितं करोति। ||१||
तृतीय मेहलः १.
हे वधू रक्तवस्त्रं त्यक्त्वा तस्य प्रेमस्य किरमिजीवर्णेन अलङ्कृता ।
भवतः आगमनं गमनं च विस्मृतं भविष्यति, गुरुस्य शबदस्य वचनं चिन्तयन्।
आत्मा वधूः अलङ्कृता सुन्दरी च; आकाशेश्वरः तस्याः पतिः तस्याः गृहे एव तिष्ठति।
हे नानक वधूः तं रमयति, रमते च; स च रविशरः तां रमयति, रमयति च। ||२||
पौरी : १.
मूर्खः स्वेच्छा मनमुखः कुटुम्बे मिथ्यासङ्गेन लीनः भवति।
अहङ्कारं स्वाभिमानं च आचरन् म्रियते प्रयाति च, न किमपि स्वेन सह नदाति।
सः न अवगच्छति यत् मृत्युदूतः तस्य शिरसि भ्रमति; सः द्वन्द्वेन मोहितः भवति।
एषः अवसरः पुनः तस्य हस्ते न आगमिष्यति; मृत्युदूतः तं गृह्णीयात्।
पूर्वनिर्दिष्टं दैवं यथा वर्तते। ||५||
सलोक, तृतीय मेहल : १.
भर्तृशवैः सह आत्मानं दहन्ति तान् 'सती' इति मा वदन्तु।
हे नानक विरहस्य आघातात् म्रियन्ते सति इति विख्याताः । ||१||
तृतीय मेहलः १.
विनयः सन्तोषं च स्थिताः 'सती' इत्यपि विख्याताः ।
ते स्वेश्वरं सेवन्ते, तस्य चिन्तनार्थं प्रातःकाले उत्तिष्ठन्ति। ||२||
तृतीय मेहलः १.
अग्नौ दहन्ति विधवाः भर्तृशवैः सह ।
यदि ते पतिं सत्यं जानन्ति स्म तर्हि ते घोरशरीरपीडां प्राप्नुवन्ति ।
नानक यदि सत्यं पतिं न जानन्ति स्म, किमर्थं अग्निना दह्यन्ते ।
पतिर्जीविता वा मृता वा ताः भार्याः दूरं तिष्ठन्ति । ||३||
पौरी : १.
त्वया सुखेन सह दुःखं सृष्टम्; हे प्रजापति, तादृशं त्वया लिखितं रिट्।
नामवत् महत् अन्यत् दानं नास्ति; तस्य रूपं चिह्नं वा नास्ति।
नाम भगवतः नाम अक्षयः निधिः; गुरमुखस्य मनसि तिष्ठति।
स्वस्य दयायाः कृते सः अस्मान् नाम आशीर्वादयति, ततः, दुःखस्य, सुखस्य च रिट् न लिख्यते।
ये विनयशीलाः सेवकाः प्रेम्णा सेवन्ते, भगवन्तं मिलन्ति, भगवतः जपं जपन्ति। ||६||
सलोक, द्वितीय मेहल : १.
ते जानन्ति यत् तेषां प्रस्थानं भविष्यति, अतः ते किमर्थं तादृशानि आडम्बरपूर्णानि प्रदर्शनानि कुर्वन्ति?
ये न जानन्ति यत् तेषां प्रस्थानं भविष्यति, ते स्वकार्यस्य व्यवस्थां कुर्वन्ति एव । ||१||
द्वितीयः मेहलः : १.
आयुषः रात्रौ धनसञ्चयं करोति, प्रातरे तु प्रस्थातुमर्हति ।
न तेन सह गमिष्यति नानक, तथा च सः पश्चातापं करोति। ||२||
द्वितीयः मेहलः : १.
दबावेन दण्डं दत्त्वा, पुण्यं वा सद्भावं वा न आनयति।
तदेव सत्कर्म नानक स्वेच्छया क्रियते। ||३||
द्वितीयः मेहलः : १.
हठबुद्धिः भगवन्तं पक्षे न जित्वा कियत् अपि प्रयतते।
भगवता तव पार्श्वे जिता भवति, तस्मै तव सत्यं प्रेम्णः अर्पयित्वा, हे सेवक नानक, शब्दवचनस्य चिन्तनं च। ||४||
पौरी : १.
प्रजापतिः जगत् निर्मितवान्; स एव तत् अवगच्छति।
स्वयं जगत् सृजति स स्वयं पश्चात् नाशयेत् ।