श्री गुरु ग्रन्थ साहिबः

पुटः - 787


ਸੂਹੈ ਵੇਸਿ ਪਿਰੁ ਕਿਨੈ ਨ ਪਾਇਓ ਮਨਮੁਖਿ ਦਝਿ ਮੁਈ ਗਾਵਾਰਿ ॥
सूहै वेसि पिरु किनै न पाइओ मनमुखि दझि मुई गावारि ॥

तस्याः रक्तवेषधारणेन तस्याः पतिं भगवन्तं केनापि न लब्धम्; स्वेच्छा मनमुखं दह्यते मृत्यवे |

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਸੂਹਾ ਵੇਸੁ ਗਇਆ ਹਉਮੈ ਵਿਚਹੁ ਮਾਰਿ ॥
सतिगुरि मिलिऐ सूहा वेसु गइआ हउमै विचहु मारि ॥

सत्यगुरुं मिलित्वा सा स्वस्य रक्तवेषं परित्यजति, अहङ्कारं च अन्तःतः निर्मूलयति।

ਮਨੁ ਤਨੁ ਰਤਾ ਲਾਲੁ ਹੋਆ ਰਸਨਾ ਰਤੀ ਗੁਣ ਸਾਰਿ ॥
मनु तनु रता लालु होआ रसना रती गुण सारि ॥

तस्याः मनः शरीरं च तस्य प्रेमस्य गहनरक्तवर्णेन ओतप्रोतम् अस्ति, तस्याः जिह्वा च तस्य स्तुतिं उत्कृष्टतां च गायति।

ਸਦਾ ਸੋਹਾਗਣਿ ਸਬਦੁ ਮਨਿ ਭੈ ਭਾਇ ਕਰੇ ਸੀਗਾਰੁ ॥
सदा सोहागणि सबदु मनि भै भाइ करे सीगारु ॥

सा तस्य आत्मावधूः भवति सदा, शाबादस्य वचनं मनसि कृत्वा; सा ईश्वरभयं ईश्वरप्रेमं च स्वस्य आभूषणं अलङ्कारं च करोति।

ਨਾਨਕ ਕਰਮੀ ਮਹਲੁ ਪਾਇਆ ਪਿਰੁ ਰਾਖਿਆ ਉਰ ਧਾਰਿ ॥੧॥
नानक करमी महलु पाइआ पिरु राखिआ उर धारि ॥१॥

हे नानक कृपाणात् भगवतः सान्निध्यभवनं प्राप्य हृदये निहितं करोति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮੁੰਧੇ ਸੂਹਾ ਪਰਹਰਹੁ ਲਾਲੁ ਕਰਹੁ ਸੀਗਾਰੁ ॥
मुंधे सूहा परहरहु लालु करहु सीगारु ॥

हे वधू रक्तवस्त्रं त्यक्त्वा तस्य प्रेमस्य किरमिजीवर्णेन अलङ्कृता ।

ਆਵਣ ਜਾਣਾ ਵੀਸਰੈ ਗੁਰਸਬਦੀ ਵੀਚਾਰੁ ॥
आवण जाणा वीसरै गुरसबदी वीचारु ॥

भवतः आगमनं गमनं च विस्मृतं भविष्यति, गुरुस्य शबदस्य वचनं चिन्तयन्।

ਮੁੰਧ ਸੁਹਾਵੀ ਸੋਹਣੀ ਜਿਸੁ ਘਰਿ ਸਹਜਿ ਭਤਾਰੁ ॥
मुंध सुहावी सोहणी जिसु घरि सहजि भतारु ॥

आत्मा वधूः अलङ्कृता सुन्दरी च; आकाशेश्वरः तस्याः पतिः तस्याः गृहे एव तिष्ठति।

ਨਾਨਕ ਸਾ ਧਨ ਰਾਵੀਐ ਰਾਵੇ ਰਾਵਣਹਾਰੁ ॥੨॥
नानक सा धन रावीऐ रावे रावणहारु ॥२॥

हे नानक वधूः तं रमयति, रमते च; स च रविशरः तां रमयति, रमयति च। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਮੋਹੁ ਕੂੜੁ ਕੁਟੰਬੁ ਹੈ ਮਨਮੁਖੁ ਮੁਗਧੁ ਰਤਾ ॥
मोहु कूड़ु कुटंबु है मनमुखु मुगधु रता ॥

मूर्खः स्वेच्छा मनमुखः कुटुम्बे मिथ्यासङ्गेन लीनः भवति।

ਹਉਮੈ ਮੇਰਾ ਕਰਿ ਮੁਏ ਕਿਛੁ ਸਾਥਿ ਨ ਲਿਤਾ ॥
हउमै मेरा करि मुए किछु साथि न लिता ॥

अहङ्कारं स्वाभिमानं च आचरन् म्रियते प्रयाति च, न किमपि स्वेन सह नदाति।

ਸਿਰ ਉਪਰਿ ਜਮਕਾਲੁ ਨ ਸੁਝਈ ਦੂਜੈ ਭਰਮਿਤਾ ॥
सिर उपरि जमकालु न सुझई दूजै भरमिता ॥

सः न अवगच्छति यत् मृत्युदूतः तस्य शिरसि भ्रमति; सः द्वन्द्वेन मोहितः भवति।

ਫਿਰਿ ਵੇਲਾ ਹਥਿ ਨ ਆਵਈ ਜਮਕਾਲਿ ਵਸਿ ਕਿਤਾ ॥
फिरि वेला हथि न आवई जमकालि वसि किता ॥

एषः अवसरः पुनः तस्य हस्ते न आगमिष्यति; मृत्युदूतः तं गृह्णीयात्।

ਜੇਹਾ ਧੁਰਿ ਲਿਖਿ ਪਾਇਓਨੁ ਸੇ ਕਰਮ ਕਮਿਤਾ ॥੫॥
जेहा धुरि लिखि पाइओनु से करम कमिता ॥५॥

पूर्वनिर्दिष्टं दैवं यथा वर्तते। ||५||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਤੀਆ ਏਹਿ ਨ ਆਖੀਅਨਿ ਜੋ ਮੜਿਆ ਲਗਿ ਜਲੰਨਿੑ ॥
सतीआ एहि न आखीअनि जो मड़िआ लगि जलंनि ॥

भर्तृशवैः सह आत्मानं दहन्ति तान् 'सती' इति मा वदन्तु।

ਨਾਨਕ ਸਤੀਆ ਜਾਣੀਅਨਿੑ ਜਿ ਬਿਰਹੇ ਚੋਟ ਮਰੰਨਿੑ ॥੧॥
नानक सतीआ जाणीअनि जि बिरहे चोट मरंनि ॥१॥

हे नानक विरहस्य आघातात् म्रियन्ते सति इति विख्याताः । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਭੀ ਸੋ ਸਤੀਆ ਜਾਣੀਅਨਿ ਸੀਲ ਸੰਤੋਖਿ ਰਹੰਨਿੑ ॥
भी सो सतीआ जाणीअनि सील संतोखि रहंनि ॥

विनयः सन्तोषं च स्थिताः 'सती' इत्यपि विख्याताः ।

ਸੇਵਨਿ ਸਾਈ ਆਪਣਾ ਨਿਤ ਉਠਿ ਸੰਮੑਾਲੰਨਿੑ ॥੨॥
सेवनि साई आपणा नित उठि संमालंनि ॥२॥

ते स्वेश्वरं सेवन्ते, तस्य चिन्तनार्थं प्रातःकाले उत्तिष्ठन्ति। ||२||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਕੰਤਾ ਨਾਲਿ ਮਹੇਲੀਆ ਸੇਤੀ ਅਗਿ ਜਲਾਹਿ ॥
कंता नालि महेलीआ सेती अगि जलाहि ॥

अग्नौ दहन्ति विधवाः भर्तृशवैः सह ।

ਜੇ ਜਾਣਹਿ ਪਿਰੁ ਆਪਣਾ ਤਾ ਤਨਿ ਦੁਖ ਸਹਾਹਿ ॥
जे जाणहि पिरु आपणा ता तनि दुख सहाहि ॥

यदि ते पतिं सत्यं जानन्ति स्म तर्हि ते घोरशरीरपीडां प्राप्नुवन्ति ।

ਨਾਨਕ ਕੰਤ ਨ ਜਾਣਨੀ ਸੇ ਕਿਉ ਅਗਿ ਜਲਾਹਿ ॥
नानक कंत न जाणनी से किउ अगि जलाहि ॥

नानक यदि सत्यं पतिं न जानन्ति स्म, किमर्थं अग्निना दह्यन्ते ।

ਭਾਵੈ ਜੀਵਉ ਕੈ ਮਰਉ ਦੂਰਹੁ ਹੀ ਭਜਿ ਜਾਹਿ ॥੩॥
भावै जीवउ कै मरउ दूरहु ही भजि जाहि ॥३॥

पतिर्जीविता वा मृता वा ताः भार्याः दूरं तिष्ठन्ति । ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੁਧੁ ਦੁਖੁ ਸੁਖੁ ਨਾਲਿ ਉਪਾਇਆ ਲੇਖੁ ਕਰਤੈ ਲਿਖਿਆ ॥
तुधु दुखु सुखु नालि उपाइआ लेखु करतै लिखिआ ॥

त्वया सुखेन सह दुःखं सृष्टम्; हे प्रजापति, तादृशं त्वया लिखितं रिट्।

ਨਾਵੈ ਜੇਵਡ ਹੋਰ ਦਾਤਿ ਨਾਹੀ ਤਿਸੁ ਰੂਪੁ ਨ ਰਿਖਿਆ ॥
नावै जेवड होर दाति नाही तिसु रूपु न रिखिआ ॥

नामवत् महत् अन्यत् दानं नास्ति; तस्य रूपं चिह्नं वा नास्ति।

ਨਾਮੁ ਅਖੁਟੁ ਨਿਧਾਨੁ ਹੈ ਗੁਰਮੁਖਿ ਮਨਿ ਵਸਿਆ ॥
नामु अखुटु निधानु है गुरमुखि मनि वसिआ ॥

नाम भगवतः नाम अक्षयः निधिः; गुरमुखस्य मनसि तिष्ठति।

ਕਰਿ ਕਿਰਪਾ ਨਾਮੁ ਦੇਵਸੀ ਫਿਰਿ ਲੇਖੁ ਨ ਲਿਖਿਆ ॥
करि किरपा नामु देवसी फिरि लेखु न लिखिआ ॥

स्वस्य दयायाः कृते सः अस्मान् नाम आशीर्वादयति, ततः, दुःखस्य, सुखस्य च रिट् न लिख्यते।

ਸੇਵਕ ਭਾਇ ਸੇ ਜਨ ਮਿਲੇ ਜਿਨ ਹਰਿ ਜਪੁ ਜਪਿਆ ॥੬॥
सेवक भाइ से जन मिले जिन हरि जपु जपिआ ॥६॥

ये विनयशीलाः सेवकाः प्रेम्णा सेवन्ते, भगवन्तं मिलन्ति, भगवतः जपं जपन्ति। ||६||

ਸਲੋਕੁ ਮਃ ੨ ॥
सलोकु मः २ ॥

सलोक, द्वितीय मेहल : १.

ਜਿਨੀ ਚਲਣੁ ਜਾਣਿਆ ਸੇ ਕਿਉ ਕਰਹਿ ਵਿਥਾਰ ॥
जिनी चलणु जाणिआ से किउ करहि विथार ॥

ते जानन्ति यत् तेषां प्रस्थानं भविष्यति, अतः ते किमर्थं तादृशानि आडम्बरपूर्णानि प्रदर्शनानि कुर्वन्ति?

ਚਲਣ ਸਾਰ ਨ ਜਾਣਨੀ ਕਾਜ ਸਵਾਰਣਹਾਰ ॥੧॥
चलण सार न जाणनी काज सवारणहार ॥१॥

ये न जानन्ति यत् तेषां प्रस्थानं भविष्यति, ते स्वकार्यस्य व्यवस्थां कुर्वन्ति एव । ||१||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਰਾਤਿ ਕਾਰਣਿ ਧਨੁ ਸੰਚੀਐ ਭਲਕੇ ਚਲਣੁ ਹੋਇ ॥
राति कारणि धनु संचीऐ भलके चलणु होइ ॥

आयुषः रात्रौ धनसञ्चयं करोति, प्रातरे तु प्रस्थातुमर्हति ।

ਨਾਨਕ ਨਾਲਿ ਨ ਚਲਈ ਫਿਰਿ ਪਛੁਤਾਵਾ ਹੋਇ ॥੨॥
नानक नालि न चलई फिरि पछुतावा होइ ॥२॥

न तेन सह गमिष्यति नानक, तथा च सः पश्चातापं करोति। ||२||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਬਧਾ ਚਟੀ ਜੋ ਭਰੇ ਨਾ ਗੁਣੁ ਨਾ ਉਪਕਾਰੁ ॥
बधा चटी जो भरे ना गुणु ना उपकारु ॥

दबावेन दण्डं दत्त्वा, पुण्यं वा सद्भावं वा न आनयति।

ਸੇਤੀ ਖੁਸੀ ਸਵਾਰੀਐ ਨਾਨਕ ਕਾਰਜੁ ਸਾਰੁ ॥੩॥
सेती खुसी सवारीऐ नानक कारजु सारु ॥३॥

तदेव सत्कर्म नानक स्वेच्छया क्रियते। ||३||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਮਨਹਠਿ ਤਰਫ ਨ ਜਿਪਈ ਜੇ ਬਹੁਤਾ ਘਾਲੇ ॥
मनहठि तरफ न जिपई जे बहुता घाले ॥

हठबुद्धिः भगवन्तं पक्षे न जित्वा कियत् अपि प्रयतते।

ਤਰਫ ਜਿਣੈ ਸਤ ਭਾਉ ਦੇ ਜਨ ਨਾਨਕ ਸਬਦੁ ਵੀਚਾਰੇ ॥੪॥
तरफ जिणै सत भाउ दे जन नानक सबदु वीचारे ॥४॥

भगवता तव पार्श्वे जिता भवति, तस्मै तव सत्यं प्रेम्णः अर्पयित्वा, हे सेवक नानक, शब्दवचनस्य चिन्तनं च। ||४||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਕਰਤੈ ਕਾਰਣੁ ਜਿਨਿ ਕੀਆ ਸੋ ਜਾਣੈ ਸੋਈ ॥
करतै कारणु जिनि कीआ सो जाणै सोई ॥

प्रजापतिः जगत् निर्मितवान्; स एव तत् अवगच्छति।

ਆਪੇ ਸ੍ਰਿਸਟਿ ਉਪਾਈਅਨੁ ਆਪੇ ਫੁਨਿ ਗੋਈ ॥
आपे स्रिसटि उपाईअनु आपे फुनि गोई ॥

स्वयं जगत् सृजति स स्वयं पश्चात् नाशयेत् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430