श्री गुरु ग्रन्थ साहिबः

पुटः - 372


ਪਰਦੇਸੁ ਝਾਗਿ ਸਉਦੇ ਕਉ ਆਇਆ ॥
परदेसु झागि सउदे कउ आइआ ॥

परदेशेषु भ्रमित्वा अहं व्यापारं कर्तुं अत्र आगतः।

ਵਸਤੁ ਅਨੂਪ ਸੁਣੀ ਲਾਭਾਇਆ ॥
वसतु अनूप सुणी लाभाइआ ॥

अतुलं लाभप्रदं च वणिजं मया श्रुतम् |

ਗੁਣ ਰਾਸਿ ਬੰਨਿੑ ਪਲੈ ਆਨੀ ॥
गुण रासि बंनि पलै आनी ॥

पुण्यराजधानी मया जेबसङ्गृहीता मया सह इह नीता ।

ਦੇਖਿ ਰਤਨੁ ਇਹੁ ਮਨੁ ਲਪਟਾਨੀ ॥੧॥
देखि रतनु इहु मनु लपटानी ॥१॥

मणिं दृष्ट्वा मुग्धमिदं मनः | ||१||

ਸਾਹ ਵਾਪਾਰੀ ਦੁਆਰੈ ਆਏ ॥
साह वापारी दुआरै आए ॥

अहं व्यापारिणः द्वारम् आगतः।

ਵਖਰੁ ਕਾਢਹੁ ਸਉਦਾ ਕਰਾਏ ॥੧॥ ਰਹਾਉ ॥
वखरु काढहु सउदा कराए ॥१॥ रहाउ ॥

कृपया मालवस्तुं प्रदर्शयन्तु, येन व्यापारस्य व्यवहारः भवति । ||१||विराम||

ਸਾਹਿ ਪਠਾਇਆ ਸਾਹੈ ਪਾਸਿ ॥
साहि पठाइआ साहै पासि ॥

व्यापारी मां बैंकरस्य समीपं प्रेषितवान्।

ਅਮੋਲ ਰਤਨ ਅਮੋਲਾ ਰਾਸਿ ॥
अमोल रतन अमोला रासि ॥

रत्नम् अमूल्यम्, राजधानी च अमूल्यम्।

ਵਿਸਟੁ ਸੁਭਾਈ ਪਾਇਆ ਮੀਤ ॥
विसटु सुभाई पाइआ मीत ॥

हे मम सौम्यभ्राता मध्यस्थे मित्रे च |

ਸਉਦਾ ਮਿਲਿਆ ਨਿਹਚਲ ਚੀਤ ॥੨॥
सउदा मिलिआ निहचल चीत ॥२॥

- मया वणिजः प्राप्तः, मम चेतना अधुना स्थिरः स्थिरः च अस्ति। ||२||

ਭਉ ਨਹੀ ਤਸਕਰ ਪਉਣ ਨ ਪਾਨੀ ॥
भउ नही तसकर पउण न पानी ॥

न चोरभयं वाततोदकभयं मम |

ਸਹਜਿ ਵਿਹਾਝੀ ਸਹਜਿ ਲੈ ਜਾਨੀ ॥
सहजि विहाझी सहजि लै जानी ॥

मया सहजतया क्रयणं कृतं, सहजतया च हरति ।

ਸਤ ਕੈ ਖਟਿਐ ਦੁਖੁ ਨਹੀ ਪਾਇਆ ॥
सत कै खटिऐ दुखु नही पाइआ ॥

सत्यं मया अर्जितं न मे दुःखं भविष्यति।

ਸਹੀ ਸਲਾਮਤਿ ਘਰਿ ਲੈ ਆਇਆ ॥੩॥
सही सलामति घरि लै आइआ ॥३॥

मया एतत् वणिजं गृहम् आनयितम्, सुरक्षितं, स्वस्थं च। ||३||

ਮਿਲਿਆ ਲਾਹਾ ਭਏ ਅਨੰਦ ॥
मिलिआ लाहा भए अनंद ॥

अहं लाभं अर्जितवान्, अहं सुखी अस्मि।

ਧੰਨੁ ਸਾਹ ਪੂਰੇ ਬਖਸਿੰਦ ॥
धंनु साह पूरे बखसिंद ॥

धन्यः बैंकरः, सम्यक् प्रदाता।

ਇਹੁ ਸਉਦਾ ਗੁਰਮੁਖਿ ਕਿਨੈ ਵਿਰਲੈ ਪਾਇਆ ॥
इहु सउदा गुरमुखि किनै विरलै पाइआ ॥

कथं दुर्लभः गुर्मुखः यः एतत् वणिजं प्राप्नोति;

ਸਹਲੀ ਖੇਪ ਨਾਨਕੁ ਲੈ ਆਇਆ ॥੪॥੬॥
सहली खेप नानकु लै आइआ ॥४॥६॥

नानकः एतत् लाभप्रदं वणिजं गृहम् आनयत्। ||४||६||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਗੁਨੁ ਅਵਗਨੁ ਮੇਰੋ ਕਛੁ ਨ ਬੀਚਾਰੋ ॥
गुनु अवगनु मेरो कछु न बीचारो ॥

न मम पुण्यदोषं मन्यते।

ਨਹ ਦੇਖਿਓ ਰੂਪ ਰੰਗ ਸਂੀਗਾਰੋ ॥
नह देखिओ रूप रंग सींगारो ॥

न मम सौन्दर्यं वर्णं न च अलङ्कारं पश्यति।

ਚਜ ਅਚਾਰ ਕਿਛੁ ਬਿਧਿ ਨਹੀ ਜਾਨੀ ॥
चज अचार किछु बिधि नही जानी ॥

न जानामि प्रज्ञायाः सद्वृत्तेः मार्गान्।

ਬਾਹ ਪਕਰਿ ਪ੍ਰਿਅ ਸੇਜੈ ਆਨੀ ॥੧॥
बाह पकरि प्रिअ सेजै आनी ॥१॥

किन्तु मां बाहुं गृहीत्वा मम पतिः प्रभुः मां स्वशय्यायाः समीपं नीतवान्। ||१||

ਸੁਨਿਬੋ ਸਖੀ ਕੰਤਿ ਹਮਾਰੋ ਕੀਅਲੋ ਖਸਮਾਨਾ ॥
सुनिबो सखी कंति हमारो कीअलो खसमाना ॥

शृणु मे सहचराः भर्ता मम प्रभुः प्रभुः मां धारयति।

ਕਰੁ ਮਸਤਕਿ ਧਾਰਿ ਰਾਖਿਓ ਕਰਿ ਅਪੁਨਾ ਕਿਆ ਜਾਨੈ ਇਹੁ ਲੋਕੁ ਅਜਾਨਾ ॥੧॥ ਰਹਾਉ ॥
करु मसतकि धारि राखिओ करि अपुना किआ जानै इहु लोकु अजाना ॥१॥ रहाउ ॥

ललाटे हस्तं स्थापयित्वा मां स्वं रक्षति । एते अज्ञानिनः किं जानन्ति ? ||१||विराम||

ਸੁਹਾਗੁ ਹਮਾਰੋ ਅਬ ਹੁਣਿ ਸੋਹਿਓ ॥
सुहागु हमारो अब हुणि सोहिओ ॥

मम विवाहितजीवनम् अधुना एतावत् सुन्दरं दृश्यते;

ਕੰਤੁ ਮਿਲਿਓ ਮੇਰੋ ਸਭੁ ਦੁਖੁ ਜੋਹਿਓ ॥
कंतु मिलिओ मेरो सभु दुखु जोहिओ ॥

मम पतिः प्रभुः मां मिलितवान्, सः मम सर्वाणि दुःखानि पश्यति।

ਆਂਗਨਿ ਮੇਰੈ ਸੋਭਾ ਚੰਦ ॥
आंगनि मेरै सोभा चंद ॥

मम हृदयस्य प्राङ्गणे अन्तः चन्द्रस्य महिमा प्रकाशते।

ਨਿਸਿ ਬਾਸੁਰ ਪ੍ਰਿਅ ਸੰਗਿ ਅਨੰਦ ॥੨॥
निसि बासुर प्रिअ संगि अनंद ॥२॥

रात्रौ दिवा, अहं मम प्रियेन सह विनोदं करोमि। ||२||

ਬਸਤ੍ਰ ਹਮਾਰੇ ਰੰਗਿ ਚਲੂਲ ॥
बसत्र हमारे रंगि चलूल ॥

मम वस्त्रं पोपस्य गहनं किरमिजीवर्णं रञ्जितम् अस्ति।

ਸਗਲ ਆਭਰਣ ਸੋਭਾ ਕੰਠਿ ਫੂਲ ॥
सगल आभरण सोभा कंठि फूल ॥

कण्ठे सर्वे अलङ्काराः मालाश्च मां शोभन्ते ।

ਪ੍ਰਿਅ ਪੇਖੀ ਦ੍ਰਿਸਟਿ ਪਾਏ ਸਗਲ ਨਿਧਾਨ ॥
प्रिअ पेखी द्रिसटि पाए सगल निधान ॥

नेत्रेण मम प्रियं पश्यन् अहं सर्वान् निधिं प्राप्तवान्;

ਦੁਸਟ ਦੂਤ ਕੀ ਚੂਕੀ ਕਾਨਿ ॥੩॥
दुसट दूत की चूकी कानि ॥३॥

अहं दुष्टानां राक्षसानां शक्तिं कम्पितवान्। ||३||

ਸਦ ਖੁਸੀਆ ਸਦਾ ਰੰਗ ਮਾਣੇ ॥
सद खुसीआ सदा रंग माणे ॥

लब्धं शाश्वतं आनन्दं नित्यं उत्सवं करोमि ।

ਨਉ ਨਿਧਿ ਨਾਮੁ ਗ੍ਰਿਹ ਮਹਿ ਤ੍ਰਿਪਤਾਨੇ ॥
नउ निधि नामु ग्रिह महि त्रिपताने ॥

नाम नवनिधिभिः भगवतः नाम, अहं स्वगृहे तृप्तः अस्मि।

ਕਹੁ ਨਾਨਕ ਜਉ ਪਿਰਹਿ ਸੀਗਾਰੀ ॥
कहु नानक जउ पिरहि सीगारी ॥

वदति नानकः यदा सुखी आत्मा वधूः प्रियया अलङ्कृता भवति।

ਥਿਰੁ ਸੋਹਾਗਨਿ ਸੰਗਿ ਭਤਾਰੀ ॥੪॥੭॥
थिरु सोहागनि संगि भतारी ॥४॥७॥

सा भर्त्रा भगवता सह सदा सुखी अस्ति। ||४||७||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਦਾਨੁ ਦੇਇ ਕਰਿ ਪੂਜਾ ਕਰਨਾ ॥
दानु देइ करि पूजा करना ॥

ते त्वां दानं दत्त्वा त्वां पूजयन्ति।

ਲੈਤ ਦੇਤ ਉਨੑ ਮੂਕਰਿ ਪਰਨਾ ॥
लैत देत उन मूकरि परना ॥

त्वं तेभ्यः गृह्णासि, ततः तेषां किमपि दत्तं इति नकारयसि ।

ਜਿਤੁ ਦਰਿ ਤੁਮੑ ਹੈ ਬ੍ਰਾਹਮਣ ਜਾਣਾ ॥
जितु दरि तुम है ब्राहमण जाणा ॥

तत् द्वारं यस्मात् अन्ते गन्तव्यं ब्राह्मण |

ਤਿਤੁ ਦਰਿ ਤੂੰਹੀ ਹੈ ਪਛੁਤਾਣਾ ॥੧॥
तितु दरि तूंही है पछुताणा ॥१॥

- तस्मिन् द्वारे त्वं पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगमिष्यसि। ||१||

ਐਸੇ ਬ੍ਰਾਹਮਣ ਡੂਬੇ ਭਾਈ ॥
ऐसे ब्राहमण डूबे भाई ॥

एतादृशाः ब्राह्मणाः मग्नाः भविष्यन्ति, हे दैवभ्रातरः;

ਨਿਰਾਪਰਾਧ ਚਿਤਵਹਿ ਬੁਰਿਆਈ ॥੧॥ ਰਹਾਉ ॥
निरापराध चितवहि बुरिआई ॥१॥ रहाउ ॥

निर्दोषाणां दुष्टं कर्तुं चिन्तयन्ति। ||१||विराम||

ਅੰਤਰਿ ਲੋਭੁ ਫਿਰਹਿ ਹਲਕਾਏ ॥
अंतरि लोभु फिरहि हलकाए ॥

तेषां अन्तः लोभः, ते उन्मत्तकुक्कुरवत् भ्रमन्ति।

ਨਿੰਦਾ ਕਰਹਿ ਸਿਰਿ ਭਾਰੁ ਉਠਾਏ ॥
निंदा करहि सिरि भारु उठाए ॥

परान् निन्दन्ति पापभारं शिरसि वहन्ति च।

ਮਾਇਆ ਮੂਠਾ ਚੇਤੈ ਨਾਹੀ ॥
माइआ मूठा चेतै नाही ॥

माया मत्ताः भगवन्तं न चिन्तयन्ति।

ਭਰਮੇ ਭੂਲਾ ਬਹੁਤੀ ਰਾਹੀ ॥੨॥
भरमे भूला बहुती राही ॥२॥

संशयमोहिताः बहुमार्गेषु भ्रमन्ति ते । ||२||

ਬਾਹਰਿ ਭੇਖ ਕਰਹਿ ਘਨੇਰੇ ॥
बाहरि भेख करहि घनेरे ॥

बहिर्ध्वं नानाधर्मवस्त्रं धारयन्ति, .

ਅੰਤਰਿ ਬਿਖਿਆ ਉਤਰੀ ਘੇਰੇ ॥
अंतरि बिखिआ उतरी घेरे ॥

अन्तः तु विषेण आवृताः भवन्ति।

ਅਵਰ ਉਪਦੇਸੈ ਆਪਿ ਨ ਬੂਝੈ ॥
अवर उपदेसै आपि न बूझै ॥

ते परान् उपदिशन्ति, किन्तु आत्मानं न अवगच्छन्ति।

ਐਸਾ ਬ੍ਰਾਹਮਣੁ ਕਹੀ ਨ ਸੀਝੈ ॥੩॥
ऐसा ब्राहमणु कही न सीझै ॥३॥

एतादृशाः ब्राह्मणाः कदापि मुक्ताः न भविष्यन्ति। ||३||

ਮੂਰਖ ਬਾਮਣ ਪ੍ਰਭੂ ਸਮਾਲਿ ॥
मूरख बामण प्रभू समालि ॥

हे मूर्ख ब्राह्मण देवं चिन्तय।

ਦੇਖਤ ਸੁਨਤ ਤੇਰੈ ਹੈ ਨਾਲਿ ॥
देखत सुनत तेरै है नालि ॥

पश्यति शृणोति च भवद्भिः सह सर्वदा।

ਕਹੁ ਨਾਨਕ ਜੇ ਹੋਵੀ ਭਾਗੁ ॥
कहु नानक जे होवी भागु ॥

कथयति नानकः यदि एतत् तव दैवम् ।

ਮਾਨੁ ਛੋਡਿ ਗੁਰ ਚਰਣੀ ਲਾਗੁ ॥੪॥੮॥
मानु छोडि गुर चरणी लागु ॥४॥८॥

अभिमानं परित्यज्य गुरुपादं गृहाण | ||४||८||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430