परदेशेषु भ्रमित्वा अहं व्यापारं कर्तुं अत्र आगतः।
अतुलं लाभप्रदं च वणिजं मया श्रुतम् |
पुण्यराजधानी मया जेबसङ्गृहीता मया सह इह नीता ।
मणिं दृष्ट्वा मुग्धमिदं मनः | ||१||
अहं व्यापारिणः द्वारम् आगतः।
कृपया मालवस्तुं प्रदर्शयन्तु, येन व्यापारस्य व्यवहारः भवति । ||१||विराम||
व्यापारी मां बैंकरस्य समीपं प्रेषितवान्।
रत्नम् अमूल्यम्, राजधानी च अमूल्यम्।
हे मम सौम्यभ्राता मध्यस्थे मित्रे च |
- मया वणिजः प्राप्तः, मम चेतना अधुना स्थिरः स्थिरः च अस्ति। ||२||
न चोरभयं वाततोदकभयं मम |
मया सहजतया क्रयणं कृतं, सहजतया च हरति ।
सत्यं मया अर्जितं न मे दुःखं भविष्यति।
मया एतत् वणिजं गृहम् आनयितम्, सुरक्षितं, स्वस्थं च। ||३||
अहं लाभं अर्जितवान्, अहं सुखी अस्मि।
धन्यः बैंकरः, सम्यक् प्रदाता।
कथं दुर्लभः गुर्मुखः यः एतत् वणिजं प्राप्नोति;
नानकः एतत् लाभप्रदं वणिजं गृहम् आनयत्। ||४||६||
आसा, पञ्चम मेहलः १.
न मम पुण्यदोषं मन्यते।
न मम सौन्दर्यं वर्णं न च अलङ्कारं पश्यति।
न जानामि प्रज्ञायाः सद्वृत्तेः मार्गान्।
किन्तु मां बाहुं गृहीत्वा मम पतिः प्रभुः मां स्वशय्यायाः समीपं नीतवान्। ||१||
शृणु मे सहचराः भर्ता मम प्रभुः प्रभुः मां धारयति।
ललाटे हस्तं स्थापयित्वा मां स्वं रक्षति । एते अज्ञानिनः किं जानन्ति ? ||१||विराम||
मम विवाहितजीवनम् अधुना एतावत् सुन्दरं दृश्यते;
मम पतिः प्रभुः मां मिलितवान्, सः मम सर्वाणि दुःखानि पश्यति।
मम हृदयस्य प्राङ्गणे अन्तः चन्द्रस्य महिमा प्रकाशते।
रात्रौ दिवा, अहं मम प्रियेन सह विनोदं करोमि। ||२||
मम वस्त्रं पोपस्य गहनं किरमिजीवर्णं रञ्जितम् अस्ति।
कण्ठे सर्वे अलङ्काराः मालाश्च मां शोभन्ते ।
नेत्रेण मम प्रियं पश्यन् अहं सर्वान् निधिं प्राप्तवान्;
अहं दुष्टानां राक्षसानां शक्तिं कम्पितवान्। ||३||
लब्धं शाश्वतं आनन्दं नित्यं उत्सवं करोमि ।
नाम नवनिधिभिः भगवतः नाम, अहं स्वगृहे तृप्तः अस्मि।
वदति नानकः यदा सुखी आत्मा वधूः प्रियया अलङ्कृता भवति।
सा भर्त्रा भगवता सह सदा सुखी अस्ति। ||४||७||
आसा, पञ्चम मेहलः १.
ते त्वां दानं दत्त्वा त्वां पूजयन्ति।
त्वं तेभ्यः गृह्णासि, ततः तेषां किमपि दत्तं इति नकारयसि ।
तत् द्वारं यस्मात् अन्ते गन्तव्यं ब्राह्मण |
- तस्मिन् द्वारे त्वं पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगमिष्यसि। ||१||
एतादृशाः ब्राह्मणाः मग्नाः भविष्यन्ति, हे दैवभ्रातरः;
निर्दोषाणां दुष्टं कर्तुं चिन्तयन्ति। ||१||विराम||
तेषां अन्तः लोभः, ते उन्मत्तकुक्कुरवत् भ्रमन्ति।
परान् निन्दन्ति पापभारं शिरसि वहन्ति च।
माया मत्ताः भगवन्तं न चिन्तयन्ति।
संशयमोहिताः बहुमार्गेषु भ्रमन्ति ते । ||२||
बहिर्ध्वं नानाधर्मवस्त्रं धारयन्ति, .
अन्तः तु विषेण आवृताः भवन्ति।
ते परान् उपदिशन्ति, किन्तु आत्मानं न अवगच्छन्ति।
एतादृशाः ब्राह्मणाः कदापि मुक्ताः न भविष्यन्ति। ||३||
हे मूर्ख ब्राह्मण देवं चिन्तय।
पश्यति शृणोति च भवद्भिः सह सर्वदा।
कथयति नानकः यदि एतत् तव दैवम् ।
अभिमानं परित्यज्य गुरुपादं गृहाण | ||४||८||
आसा, पञ्चम मेहलः १.