नव छिद्राणि मलिनतां पातयन्ति।
भगवतः नाम जपन्तः सर्वे शुद्धाः पवित्राः च भवन्ति।
यदा मम प्रभुः गुरुः च सर्वथा प्रसन्नः भवति तदा सः मर्त्यं भगवतः स्मरणार्थं ध्यातुं नयति, ततः तस्य मलिनता अपहृता भवति। ||३||
मायासङ्गः भयंकरः द्रोहः ।
दुष्करं जगत्-सागरं कथं लङ्घयेत् ।
सत्यगुरुस्य नौकाम् प्रयच्छति सच्चिेश्वरः; ध्यात्वा भगवन्तं हरं हरं पारं वहति | ||४||
त्वं सर्वत्र असि; सर्वे तव।
यत्किमपि करोषि देव, तत् एव सम्भवति।
दरिद्रः सेवकः नानकः भगवतः महिमा स्तुतिं गायति; यथाप्रियं भगवतः अनुमोदनं प्रयच्छति। ||५||१||७||
मारू, चतुर्थ मेहल : १.
जपस्व नाम हर हर मनसि।
भगवता तव पापं सर्वं निर्मूलयिष्यति।
भगवतः धनं निधिं कुरुत, भगवतः धनं च सङ्गृह्य; यदा त्वं अन्ते गच्छसि तदा भगवान् त्वया सह गमिष्यति तव एकमात्रः मित्रः सहचरः च । ||१||
स एव ध्यायति भगवन्तं यस्मै प्रसादं प्रयच्छति।
सः नित्यं भगवतः जपं जपति; भगवन्तं ध्यात्वा शान्तिं लभते |
गुरुप्रसादेन भगवतः उदात्ततत्त्वं लभ्यते। ध्यात्वा भगवन्तं हरं हरं पारं वहति। ||१||विराम||
निर्भयः, निराकारः प्रभुः - नाम सत्यम्।
तस्य जपः परमं उदात्तं च कर्म लोके ।
एवं कृत्वा मृत्युदूतः दुष्टः शत्रुः हतः | मृत्युः भगवतः सेवकस्य अपि उपसर्गं न करोति। ||२||
यस्य मनः भगवता तृप्तं भवति
स भृत्यः चतुर्युगेषु ज्ञायते चतुर्दिशः |
यदि कश्चित् पापी तस्य दुष्कृतं वदति तर्हि मृत्युदूतः तं चर्वति। ||३||
एकः शुद्धः प्रजापतिः सर्वेषु अस्ति।
सः स्वस्य सर्वाणि अद्भुतानि नाटकानि मञ्चयति, तानि च पश्यति।
को हन्तुं शक्नोति तं जनं भगवता तारितम् । प्रजापतिः प्रभुः एव तं मोचयति। ||४||
प्रजापतिनामां जपामि निशादिनम् |
सः सर्वान् भृत्यान् भक्तान् च तारयति।
अष्टादश पुराणान् चतुर्वेदान् च पश्यतु; हे भृत्य नानक केवलं नाम भगवतः नाम एव त्वां मोचयिष्यति। ||५||२||८||
मारू, पंचम मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
पृथिवी, आकाशी ईथराः, नक्षत्राणि च ईश्वरभयेन तिष्ठन्ति। सर्वेषां शिरसाम् उपरि भगवतः क्रमः सर्वशक्तिमान्।
वायुः, जलं, अग्निः च ईश्वरस्य भये तिष्ठन्ति; दरिद्रः इन्द्रः ईश्वरभयेऽपि तिष्ठति। ||१||
एकमेव मया श्रुतं यत् एकेश्वर एव निर्भयः।
स एव शान्तिः सदा अलंकृतः गुरुणा सह मिलित्वा भगवतः महिमा स्तुतिं गायति। ||१||विराम||
देहिनां दिव्याश्च देवभयेन तिष्ठन्ति। सिद्धाः साधकाः च ईश्वरभयेन म्रियन्ते।
८.४ कोटिजातयः म्रियन्ते, पुनः म्रियन्ते, पुनः पुनः जायन्ते च । ते पुनर्जन्मं प्रति नियुक्ताः भवन्ति। ||२||