श्री गुरु ग्रन्थ साहिबः

पुटः - 998


ਨਵੇ ਛਿਦ੍ਰ ਸ੍ਰਵਹਿ ਅਪਵਿਤ੍ਰਾ ॥
नवे छिद्र स्रवहि अपवित्रा ॥

नव छिद्राणि मलिनतां पातयन्ति।

ਬੋਲਿ ਹਰਿ ਨਾਮ ਪਵਿਤ੍ਰ ਸਭਿ ਕਿਤਾ ॥
बोलि हरि नाम पवित्र सभि किता ॥

भगवतः नाम जपन्तः सर्वे शुद्धाः पवित्राः च भवन्ति।

ਜੇ ਹਰਿ ਸੁਪ੍ਰਸੰਨੁ ਹੋਵੈ ਮੇਰਾ ਸੁਆਮੀ ਹਰਿ ਸਿਮਰਤ ਮਲੁ ਲਹਿ ਜਾਵੈ ਜੀਉ ॥੩॥
जे हरि सुप्रसंनु होवै मेरा सुआमी हरि सिमरत मलु लहि जावै जीउ ॥३॥

यदा मम प्रभुः गुरुः च सर्वथा प्रसन्नः भवति तदा सः मर्त्यं भगवतः स्मरणार्थं ध्यातुं नयति, ततः तस्य मलिनता अपहृता भवति। ||३||

ਮਾਇਆ ਮੋਹੁ ਬਿਖਮੁ ਹੈ ਭਾਰੀ ॥
माइआ मोहु बिखमु है भारी ॥

मायासङ्गः भयंकरः द्रोहः ।

ਕਿਉ ਤਰੀਐ ਦੁਤਰੁ ਸੰਸਾਰੀ ॥
किउ तरीऐ दुतरु संसारी ॥

दुष्करं जगत्-सागरं कथं लङ्घयेत् ।

ਸਤਿਗੁਰੁ ਬੋਹਿਥੁ ਦੇਇ ਪ੍ਰਭੁ ਸਾਚਾ ਜਪਿ ਹਰਿ ਹਰਿ ਪਾਰਿ ਲੰਘਾਵੈ ਜੀਉ ॥੪॥
सतिगुरु बोहिथु देइ प्रभु साचा जपि हरि हरि पारि लंघावै जीउ ॥४॥

सत्यगुरुस्य नौकाम् प्रयच्छति सच्चिेश्वरः; ध्यात्वा भगवन्तं हरं हरं पारं वहति | ||४||

ਤੂ ਸਰਬਤ੍ਰ ਤੇਰਾ ਸਭੁ ਕੋਈ ॥
तू सरबत्र तेरा सभु कोई ॥

त्वं सर्वत्र असि; सर्वे तव।

ਜੋ ਤੂ ਕਰਹਿ ਸੋਈ ਪ੍ਰਭ ਹੋਈ ॥
जो तू करहि सोई प्रभ होई ॥

यत्किमपि करोषि देव, तत् एव सम्भवति।

ਜਨੁ ਨਾਨਕੁ ਗੁਣ ਗਾਵੈ ਬੇਚਾਰਾ ਹਰਿ ਭਾਵੈ ਹਰਿ ਥਾਇ ਪਾਵੈ ਜੀਉ ॥੫॥੧॥੭॥
जनु नानकु गुण गावै बेचारा हरि भावै हरि थाइ पावै जीउ ॥५॥१॥७॥

दरिद्रः सेवकः नानकः भगवतः महिमा स्तुतिं गायति; यथाप्रियं भगवतः अनुमोदनं प्रयच्छति। ||५||१||७||

ਮਾਰੂ ਮਹਲਾ ੪ ॥
मारू महला ४ ॥

मारू, चतुर्थ मेहल : १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਹੁ ਮਨ ਮੇਰੇ ॥
हरि हरि नामु जपहु मन मेरे ॥

जपस्व नाम हर हर मनसि।

ਸਭਿ ਕਿਲਵਿਖ ਕਾਟੈ ਹਰਿ ਤੇਰੇ ॥
सभि किलविख काटै हरि तेरे ॥

भगवता तव पापं सर्वं निर्मूलयिष्यति।

ਹਰਿ ਧਨੁ ਰਾਖਹੁ ਹਰਿ ਧਨੁ ਸੰਚਹੁ ਹਰਿ ਚਲਦਿਆ ਨਾਲਿ ਸਖਾਈ ਜੀਉ ॥੧॥
हरि धनु राखहु हरि धनु संचहु हरि चलदिआ नालि सखाई जीउ ॥१॥

भगवतः धनं निधिं कुरुत, भगवतः धनं च सङ्गृह्य; यदा त्वं अन्ते गच्छसि तदा भगवान् त्वया सह गमिष्यति तव एकमात्रः मित्रः सहचरः च । ||१||

ਜਿਸ ਨੋ ਕ੍ਰਿਪਾ ਕਰੇ ਸੋ ਧਿਆਵੈ ॥
जिस नो क्रिपा करे सो धिआवै ॥

स एव ध्यायति भगवन्तं यस्मै प्रसादं प्रयच्छति।

ਨਿਤ ਹਰਿ ਜਪੁ ਜਾਪੈ ਜਪਿ ਹਰਿ ਸੁਖੁ ਪਾਵੈ ॥
नित हरि जपु जापै जपि हरि सुखु पावै ॥

सः नित्यं भगवतः जपं जपति; भगवन्तं ध्यात्वा शान्तिं लभते |

ਗੁਰਪਰਸਾਦੀ ਹਰਿ ਰਸੁ ਆਵੈ ਜਪਿ ਹਰਿ ਹਰਿ ਪਾਰਿ ਲੰਘਾਈ ਜੀਉ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादी हरि रसु आवै जपि हरि हरि पारि लंघाई जीउ ॥१॥ रहाउ ॥

गुरुप्रसादेन भगवतः उदात्ततत्त्वं लभ्यते। ध्यात्वा भगवन्तं हरं हरं पारं वहति। ||१||विराम||

ਨਿਰਭਉ ਨਿਰੰਕਾਰੁ ਸਤਿ ਨਾਮੁ ॥
निरभउ निरंकारु सति नामु ॥

निर्भयः, निराकारः प्रभुः - नाम सत्यम्।

ਜਗ ਮਹਿ ਸ੍ਰੇਸਟੁ ਊਤਮ ਕਾਮੁ ॥
जग महि स्रेसटु ऊतम कामु ॥

तस्य जपः परमं उदात्तं च कर्म लोके ।

ਦੁਸਮਨ ਦੂਤ ਜਮਕਾਲੁ ਠੇਹ ਮਾਰਉ ਹਰਿ ਸੇਵਕ ਨੇੜਿ ਨ ਜਾਈ ਜੀਉ ॥੨॥
दुसमन दूत जमकालु ठेह मारउ हरि सेवक नेड़ि न जाई जीउ ॥२॥

एवं कृत्वा मृत्युदूतः दुष्टः शत्रुः हतः | मृत्युः भगवतः सेवकस्य अपि उपसर्गं न करोति। ||२||

ਜਿਸੁ ਉਪਰਿ ਹਰਿ ਕਾ ਮਨੁ ਮਾਨਿਆ ॥
जिसु उपरि हरि का मनु मानिआ ॥

यस्य मनः भगवता तृप्तं भवति

ਸੋ ਸੇਵਕੁ ਚਹੁ ਜੁਗ ਚਹੁ ਕੁੰਟ ਜਾਨਿਆ ॥
सो सेवकु चहु जुग चहु कुंट जानिआ ॥

स भृत्यः चतुर्युगेषु ज्ञायते चतुर्दिशः |

ਜੇ ਉਸ ਕਾ ਬੁਰਾ ਕਹੈ ਕੋਈ ਪਾਪੀ ਤਿਸੁ ਜਮਕੰਕਰੁ ਖਾਈ ਜੀਉ ॥੩॥
जे उस का बुरा कहै कोई पापी तिसु जमकंकरु खाई जीउ ॥३॥

यदि कश्चित् पापी तस्य दुष्कृतं वदति तर्हि मृत्युदूतः तं चर्वति। ||३||

ਸਭ ਮਹਿ ਏਕੁ ਨਿਰੰਜਨ ਕਰਤਾ ॥
सभ महि एकु निरंजन करता ॥

एकः शुद्धः प्रजापतिः सर्वेषु अस्ति।

ਸਭਿ ਕਰਿ ਕਰਿ ਵੇਖੈ ਅਪਣੇ ਚਲਤਾ ॥
सभि करि करि वेखै अपणे चलता ॥

सः स्वस्य सर्वाणि अद्भुतानि नाटकानि मञ्चयति, तानि च पश्यति।

ਜਿਸੁ ਹਰਿ ਰਾਖੈ ਤਿਸੁ ਕਉਣੁ ਮਾਰੈ ਜਿਸੁ ਕਰਤਾ ਆਪਿ ਛਡਾਈ ਜੀਉ ॥੪॥
जिसु हरि राखै तिसु कउणु मारै जिसु करता आपि छडाई जीउ ॥४॥

को हन्तुं शक्नोति तं जनं भगवता तारितम् । प्रजापतिः प्रभुः एव तं मोचयति। ||४||

ਹਉ ਅਨਦਿਨੁ ਨਾਮੁ ਲਈ ਕਰਤਾਰੇ ॥
हउ अनदिनु नामु लई करतारे ॥

प्रजापतिनामां जपामि निशादिनम् |

ਜਿਨਿ ਸੇਵਕ ਭਗਤ ਸਭੇ ਨਿਸਤਾਰੇ ॥
जिनि सेवक भगत सभे निसतारे ॥

सः सर्वान् भृत्यान् भक्तान् च तारयति।

ਦਸ ਅਠ ਚਾਰਿ ਵੇਦ ਸਭਿ ਪੂਛਹੁ ਜਨ ਨਾਨਕ ਨਾਮੁ ਛਡਾਈ ਜੀਉ ॥੫॥੨॥੮॥
दस अठ चारि वेद सभि पूछहु जन नानक नामु छडाई जीउ ॥५॥२॥८॥

अष्टादश पुराणान् चतुर्वेदान् च पश्यतु; हे भृत्य नानक केवलं नाम भगवतः नाम एव त्वां मोचयिष्यति। ||५||२||८||

ਮਾਰੂ ਮਹਲਾ ੫ ਘਰੁ ੨ ॥
मारू महला ५ घरु २ ॥

मारू, पंचम मेहल, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਡਰਪੈ ਧਰਤਿ ਅਕਾਸੁ ਨਖੵਤ੍ਰਾ ਸਿਰ ਊਪਰਿ ਅਮਰੁ ਕਰਾਰਾ ॥
डरपै धरति अकासु नख्यत्रा सिर ऊपरि अमरु करारा ॥

पृथिवी, आकाशी ईथराः, नक्षत्राणि च ईश्वरभयेन तिष्ठन्ति। सर्वेषां शिरसाम् उपरि भगवतः क्रमः सर्वशक्तिमान्।

ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਡਰਪੈ ਡਰਪੈ ਇੰਦ੍ਰੁ ਬਿਚਾਰਾ ॥੧॥
पउणु पाणी बैसंतरु डरपै डरपै इंद्रु बिचारा ॥१॥

वायुः, जलं, अग्निः च ईश्वरस्य भये तिष्ठन्ति; दरिद्रः इन्द्रः ईश्वरभयेऽपि तिष्ठति। ||१||

ਏਕਾ ਨਿਰਭਉ ਬਾਤ ਸੁਨੀ ॥
एका निरभउ बात सुनी ॥

एकमेव मया श्रुतं यत् एकेश्वर एव निर्भयः।

ਸੋ ਸੁਖੀਆ ਸੋ ਸਦਾ ਸੁਹੇਲਾ ਜੋ ਗੁਰ ਮਿਲਿ ਗਾਇ ਗੁਨੀ ॥੧॥ ਰਹਾਉ ॥
सो सुखीआ सो सदा सुहेला जो गुर मिलि गाइ गुनी ॥१॥ रहाउ ॥

स एव शान्तिः सदा अलंकृतः गुरुणा सह मिलित्वा भगवतः महिमा स्तुतिं गायति। ||१||विराम||

ਦੇਹਧਾਰ ਅਰੁ ਦੇਵਾ ਡਰਪਹਿ ਸਿਧ ਸਾਧਿਕ ਡਰਿ ਮੁਇਆ ॥
देहधार अरु देवा डरपहि सिध साधिक डरि मुइआ ॥

देहिनां दिव्याश्च देवभयेन तिष्ठन्ति। सिद्धाः साधकाः च ईश्वरभयेन म्रियन्ते।

ਲਖ ਚਉਰਾਸੀਹ ਮਰਿ ਮਰਿ ਜਨਮੇ ਫਿਰਿ ਫਿਰਿ ਜੋਨੀ ਜੋਇਆ ॥੨॥
लख चउरासीह मरि मरि जनमे फिरि फिरि जोनी जोइआ ॥२॥

८.४ कोटिजातयः म्रियन्ते, पुनः म्रियन्ते, पुनः पुनः जायन्ते च । ते पुनर्जन्मं प्रति नियुक्ताः भवन्ति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430