स्वैच्छिकमनमुखानां धनं मिथ्या, मिथ्या तेषां आडम्बरं प्रदर्शनम्।
मिथ्याम् आचरन्ति, घोरं दुःखं च प्राप्नुवन्ति।
संशयमोहिताः दिवारात्रौ भ्रमन्ति; जन्ममरणयोः माध्यमेन तेषां प्राणाः नष्टाः भवन्ति। ||७||
मम सच्चिदानन्दः स्वामी च मम अतीव प्रियः अस्ति।
सिद्धगुरुस्य शाबादः मम समर्थनम् अस्ति।
हे नानक नाम माहात्म्यं प्राप्य दुःखं सुखं च एकमेव पश्यति। ||८||१०||११||
माझ, तृतीय मेहलः १.
चत्वारः सृष्टिस्रोताः तव; उक्तं वचनं तव अस्ति।
नाम विना सर्वे संशयेन मोहिताः भवन्ति।
गुरूं सेवां कुर्वन् भगवतः नाम लभ्यते। सच्चिगुरुं विना कोऽपि न प्राप्नुयात् । ||१||
अहं बलिदानः, मम आत्मा बलिदानः, ये स्वचेतनां भगवते केन्द्रीक्रियन्ते।
गुरुभक्तिद्वारा सत्यः लभ्यते; सः मनसि स्थातुं आगच्छति, सहजतया सहजतया। ||१||विराम||
सत्यगुरुं सेवन् सर्वाणि वस्तूनि प्राप्यन्ते।
यथा कामाः आश्रिताः, तथैव फलं प्राप्यते ।
सच्चः गुरुः सर्वस्य दाता अस्ति; सम्यक् दैवद्वारा सः मिलितः भवति। ||२||
इदं मनः मलिनं दूषितं च; एकं न ध्यायति।
अन्तः गभीरं द्वैतप्रेमेण मलिनं कलङ्कितं च ।
अहङ्कारिणः पवित्रनदीनां, पवित्रतीर्थानां, विदेशीयभूमिनां च तीर्थयात्रायां गच्छन्ति, परन्तु ते केवलं अहङ्कारस्य मलम् अधिकं सङ्गृह्णन्ति ||३||
सच्चे गुरुसेवने मल प्रदूषण दूर होते हैं।
ये चैतन्यं भगवते केन्द्रीक्रियन्ते ते जीविताः मृताः एव तिष्ठन्ति ।
सत्यः प्रभुः शुद्धः अस्ति; न कश्चित् मलः तस्मिन् लसति। सत्ये सक्तानां मलिनः प्रक्षालितः भवति । ||४||
गुरुं विना केवलं पिच अन्धकारः एव भवति।
अज्ञानिनः अन्धाः-तेषां कृते केवलं सर्वथा तमः अस्ति।
गोबरेषु कीटाः मलिनं कर्म कुर्वन्ति, मलिनेषु च जर्जन्ति, सड़न्ति च। ||५||
मोक्षेश्वरस्य सेवां कृत्वा मुक्तिः सिद्ध्यति।
शाबादस्य वचनं अहङ्कारं स्वामित्वं च निर्मूलयति।
अतः प्रियं सत्यं भगवन्तं सेवां कुरुत, रात्रौ दिवा। सम्यक् सद्भाग्येन गुरुः लभ्यते। ||६||
स्वयं क्षमति, स्वसङ्घे एकीभवति च।
सिद्धगुरुतः नामनिधिः प्राप्यते।
सत्यनाम्ना मनः सदा सत्यं भवति। सत्येश्वरस्य सेवां कुर्वन् दुःखं निष्कासितम्। ||७||
सदा समीपस्थः-दूरस्थः इति मा मन्यताम्।
गुरुस्य शबादस्य वचनस्य माध्यमेन स्वस्य सत्त्वस्य अन्तः गभीरं भगवन्तं परिचिनोतु।
नानक नामद्वारा गौरवमहात्म्यं लभ्यते। सिद्धगुरुद्वारा नाम प्राप्यते । ||८||११||१२||
माझ, तृतीय मेहलः १.
ये अत्र सत्याः, ते इतः परम् अपि सत्याः।
तत् मनः सत्यं यत् सत्यं शबदं अनुकूलम् अस्ति।
ते सत्यं सेवन्ते, सत्यं च आचरन्ति; ते सत्यं अर्जयन्ति, केवलं सत्यमेव च। ||१||
अहं यज्ञोऽस्मि, मे आत्मा यज्ञः, तेषां सत्यनामपूरितचित्तानां।
ते सत्यं सेवन्ते, सत्यस्य महिमा स्तुतिं गायन्ति सच्चे मग्नाः भवन्ति। ||१||विराम||
पण्डिताः, धर्मविदः पठन्ति, किन्तु ते सारं न आस्वादयन्ति।
द्वन्द्वमाया च प्रेम्णा तेषां मनः अकेन्द्रितं भ्रमति।
मायाप्रेमेण तेषां सर्वाणि अवगमनानि विस्थापितानि; त्रुटिं कृत्वा पश्चात्तापेन जीवन्ति। ||२||
यदि तु सत्यगुरुं मिलितव्यं तर्हि ते यथार्थतत्त्वं प्राप्नुवन्ति;
तेषां मनसि भगवतः नाम वसितुं आगच्छति।