श्री गुरु ग्रन्थ साहिबः

पुटः - 116


ਮਨਮੁਖ ਖੋਟੀ ਰਾਸਿ ਖੋਟਾ ਪਾਸਾਰਾ ॥
मनमुख खोटी रासि खोटा पासारा ॥

स्वैच्छिकमनमुखानां धनं मिथ्या, मिथ्या तेषां आडम्बरं प्रदर्शनम्।

ਕੂੜੁ ਕਮਾਵਨਿ ਦੁਖੁ ਲਾਗੈ ਭਾਰਾ ॥
कूड़ु कमावनि दुखु लागै भारा ॥

मिथ्याम् आचरन्ति, घोरं दुःखं च प्राप्नुवन्ति।

ਭਰਮੇ ਭੂਲੇ ਫਿਰਨਿ ਦਿਨ ਰਾਤੀ ਮਰਿ ਜਨਮਹਿ ਜਨਮੁ ਗਵਾਵਣਿਆ ॥੭॥
भरमे भूले फिरनि दिन राती मरि जनमहि जनमु गवावणिआ ॥७॥

संशयमोहिताः दिवारात्रौ भ्रमन्ति; जन्ममरणयोः माध्यमेन तेषां प्राणाः नष्टाः भवन्ति। ||७||

ਸਚਾ ਸਾਹਿਬੁ ਮੈ ਅਤਿ ਪਿਆਰਾ ॥
सचा साहिबु मै अति पिआरा ॥

मम सच्चिदानन्दः स्वामी च मम अतीव प्रियः अस्ति।

ਪੂਰੇ ਗੁਰ ਕੈ ਸਬਦਿ ਅਧਾਰਾ ॥
पूरे गुर कै सबदि अधारा ॥

सिद्धगुरुस्य शाबादः मम समर्थनम् अस्ति।

ਨਾਨਕ ਨਾਮਿ ਮਿਲੈ ਵਡਿਆਈ ਦੁਖੁ ਸੁਖੁ ਸਮ ਕਰਿ ਜਾਨਣਿਆ ॥੮॥੧੦॥੧੧॥
नानक नामि मिलै वडिआई दुखु सुखु सम करि जानणिआ ॥८॥१०॥११॥

हे नानक नाम माहात्म्यं प्राप्य दुःखं सुखं च एकमेव पश्यति। ||८||१०||११||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਤੇਰੀਆ ਖਾਣੀ ਤੇਰੀਆ ਬਾਣੀ ॥
तेरीआ खाणी तेरीआ बाणी ॥

चत्वारः सृष्टिस्रोताः तव; उक्तं वचनं तव अस्ति।

ਬਿਨੁ ਨਾਵੈ ਸਭ ਭਰਮਿ ਭੁਲਾਣੀ ॥
बिनु नावै सभ भरमि भुलाणी ॥

नाम विना सर्वे संशयेन मोहिताः भवन्ति।

ਗੁਰ ਸੇਵਾ ਤੇ ਹਰਿ ਨਾਮੁ ਪਾਇਆ ਬਿਨੁ ਸਤਿਗੁਰ ਕੋਇ ਨ ਪਾਵਣਿਆ ॥੧॥
गुर सेवा ते हरि नामु पाइआ बिनु सतिगुर कोइ न पावणिआ ॥१॥

गुरूं सेवां कुर्वन् भगवतः नाम लभ्यते। सच्चिगुरुं विना कोऽपि न प्राप्नुयात् । ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਹਰਿ ਸੇਤੀ ਚਿਤੁ ਲਾਵਣਿਆ ॥
हउ वारी जीउ वारी हरि सेती चितु लावणिआ ॥

अहं बलिदानः, मम आत्मा बलिदानः, ये स्वचेतनां भगवते केन्द्रीक्रियन्ते।

ਹਰਿ ਸਚਾ ਗੁਰ ਭਗਤੀ ਪਾਈਐ ਸਹਜੇ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
हरि सचा गुर भगती पाईऐ सहजे मंनि वसावणिआ ॥१॥ रहाउ ॥

गुरुभक्तिद्वारा सत्यः लभ्यते; सः मनसि स्थातुं आगच्छति, सहजतया सहजतया। ||१||विराम||

ਸਤਿਗੁਰੁ ਸੇਵੇ ਤਾ ਸਭ ਕਿਛੁ ਪਾਏ ॥
सतिगुरु सेवे ता सभ किछु पाए ॥

सत्यगुरुं सेवन् सर्वाणि वस्तूनि प्राप्यन्ते।

ਜੇਹੀ ਮਨਸਾ ਕਰਿ ਲਾਗੈ ਤੇਹਾ ਫਲੁ ਪਾਏ ॥
जेही मनसा करि लागै तेहा फलु पाए ॥

यथा कामाः आश्रिताः, तथैव फलं प्राप्यते ।

ਸਤਿਗੁਰੁ ਦਾਤਾ ਸਭਨਾ ਵਥੂ ਕਾ ਪੂਰੈ ਭਾਗਿ ਮਿਲਾਵਣਿਆ ॥੨॥
सतिगुरु दाता सभना वथू का पूरै भागि मिलावणिआ ॥२॥

सच्चः गुरुः सर्वस्य दाता अस्ति; सम्यक् दैवद्वारा सः मिलितः भवति। ||२||

ਇਹੁ ਮਨੁ ਮੈਲਾ ਇਕੁ ਨ ਧਿਆਏ ॥
इहु मनु मैला इकु न धिआए ॥

इदं मनः मलिनं दूषितं च; एकं न ध्यायति।

ਅੰਤਰਿ ਮੈਲੁ ਲਾਗੀ ਬਹੁ ਦੂਜੈ ਭਾਏ ॥
अंतरि मैलु लागी बहु दूजै भाए ॥

अन्तः गभीरं द्वैतप्रेमेण मलिनं कलङ्कितं च ।

ਤਟਿ ਤੀਰਥਿ ਦਿਸੰਤਰਿ ਭਵੈ ਅਹੰਕਾਰੀ ਹੋਰੁ ਵਧੇਰੈ ਹਉਮੈ ਮਲੁ ਲਾਵਣਿਆ ॥੩॥
तटि तीरथि दिसंतरि भवै अहंकारी होरु वधेरै हउमै मलु लावणिआ ॥३॥

अहङ्कारिणः पवित्रनदीनां, पवित्रतीर्थानां, विदेशीयभूमिनां च तीर्थयात्रायां गच्छन्ति, परन्तु ते केवलं अहङ्कारस्य मलम् अधिकं सङ्गृह्णन्ति ||३||

ਸਤਿਗੁਰੁ ਸੇਵੇ ਤਾ ਮਲੁ ਜਾਏ ॥
सतिगुरु सेवे ता मलु जाए ॥

सच्चे गुरुसेवने मल प्रदूषण दूर होते हैं।

ਜੀਵਤੁ ਮਰੈ ਹਰਿ ਸਿਉ ਚਿਤੁ ਲਾਏ ॥
जीवतु मरै हरि सिउ चितु लाए ॥

ये चैतन्यं भगवते केन्द्रीक्रियन्ते ते जीविताः मृताः एव तिष्ठन्ति ।

ਹਰਿ ਨਿਰਮਲੁ ਸਚੁ ਮੈਲੁ ਨ ਲਾਗੈ ਸਚਿ ਲਾਗੈ ਮੈਲੁ ਗਵਾਵਣਿਆ ॥੪॥
हरि निरमलु सचु मैलु न लागै सचि लागै मैलु गवावणिआ ॥४॥

सत्यः प्रभुः शुद्धः अस्ति; न कश्चित् मलः तस्मिन् लसति। सत्ये सक्तानां मलिनः प्रक्षालितः भवति । ||४||

ਬਾਝੁ ਗੁਰੂ ਹੈ ਅੰਧ ਗੁਬਾਰਾ ॥
बाझु गुरू है अंध गुबारा ॥

गुरुं विना केवलं पिच अन्धकारः एव भवति।

ਅਗਿਆਨੀ ਅੰਧਾ ਅੰਧੁ ਅੰਧਾਰਾ ॥
अगिआनी अंधा अंधु अंधारा ॥

अज्ञानिनः अन्धाः-तेषां कृते केवलं सर्वथा तमः अस्ति।

ਬਿਸਟਾ ਕੇ ਕੀੜੇ ਬਿਸਟਾ ਕਮਾਵਹਿ ਫਿਰਿ ਬਿਸਟਾ ਮਾਹਿ ਪਚਾਵਣਿਆ ॥੫॥
बिसटा के कीड़े बिसटा कमावहि फिरि बिसटा माहि पचावणिआ ॥५॥

गोबरेषु कीटाः मलिनं कर्म कुर्वन्ति, मलिनेषु च जर्जन्ति, सड़न्ति च। ||५||

ਮੁਕਤੇ ਸੇਵੇ ਮੁਕਤਾ ਹੋਵੈ ॥
मुकते सेवे मुकता होवै ॥

मोक्षेश्वरस्य सेवां कृत्वा मुक्तिः सिद्ध्यति।

ਹਉਮੈ ਮਮਤਾ ਸਬਦੇ ਖੋਵੈ ॥
हउमै ममता सबदे खोवै ॥

शाबादस्य वचनं अहङ्कारं स्वामित्वं च निर्मूलयति।

ਅਨਦਿਨੁ ਹਰਿ ਜੀਉ ਸਚਾ ਸੇਵੀ ਪੂਰੈ ਭਾਗਿ ਗੁਰੁ ਪਾਵਣਿਆ ॥੬॥
अनदिनु हरि जीउ सचा सेवी पूरै भागि गुरु पावणिआ ॥६॥

अतः प्रियं सत्यं भगवन्तं सेवां कुरुत, रात्रौ दिवा। सम्यक् सद्भाग्येन गुरुः लभ्यते। ||६||

ਆਪੇ ਬਖਸੇ ਮੇਲਿ ਮਿਲਾਏ ॥
आपे बखसे मेलि मिलाए ॥

स्वयं क्षमति, स्वसङ्घे एकीभवति च।

ਪੂਰੇ ਗੁਰ ਤੇ ਨਾਮੁ ਨਿਧਿ ਪਾਏ ॥
पूरे गुर ते नामु निधि पाए ॥

सिद्धगुरुतः नामनिधिः प्राप्यते।

ਸਚੈ ਨਾਮਿ ਸਦਾ ਮਨੁ ਸਚਾ ਸਚੁ ਸੇਵੇ ਦੁਖੁ ਗਵਾਵਣਿਆ ॥੭॥
सचै नामि सदा मनु सचा सचु सेवे दुखु गवावणिआ ॥७॥

सत्यनाम्ना मनः सदा सत्यं भवति। सत्येश्वरस्य सेवां कुर्वन् दुःखं निष्कासितम्। ||७||

ਸਦਾ ਹਜੂਰਿ ਦੂਰਿ ਨ ਜਾਣਹੁ ॥
सदा हजूरि दूरि न जाणहु ॥

सदा समीपस्थः-दूरस्थः इति मा मन्यताम्।

ਗੁਰਸਬਦੀ ਹਰਿ ਅੰਤਰਿ ਪਛਾਣਹੁ ॥
गुरसबदी हरि अंतरि पछाणहु ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन स्वस्य सत्त्वस्य अन्तः गभीरं भगवन्तं परिचिनोतु।

ਨਾਨਕ ਨਾਮਿ ਮਿਲੈ ਵਡਿਆਈ ਪੂਰੇ ਗੁਰ ਤੇ ਪਾਵਣਿਆ ॥੮॥੧੧॥੧੨॥
नानक नामि मिलै वडिआई पूरे गुर ते पावणिआ ॥८॥११॥१२॥

नानक नामद्वारा गौरवमहात्म्यं लभ्यते। सिद्धगुरुद्वारा नाम प्राप्यते । ||८||११||१२||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਐਥੈ ਸਾਚੇ ਸੁ ਆਗੈ ਸਾਚੇ ॥
ऐथै साचे सु आगै साचे ॥

ये अत्र सत्याः, ते इतः परम् अपि सत्याः।

ਮਨੁ ਸਚਾ ਸਚੈ ਸਬਦਿ ਰਾਚੇ ॥
मनु सचा सचै सबदि राचे ॥

तत् मनः सत्यं यत् सत्यं शबदं अनुकूलम् अस्ति।

ਸਚਾ ਸੇਵਹਿ ਸਚੁ ਕਮਾਵਹਿ ਸਚੋ ਸਚੁ ਕਮਾਵਣਿਆ ॥੧॥
सचा सेवहि सचु कमावहि सचो सचु कमावणिआ ॥१॥

ते सत्यं सेवन्ते, सत्यं च आचरन्ति; ते सत्यं अर्जयन्ति, केवलं सत्यमेव च। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਸਚਾ ਨਾਮੁ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥
हउ वारी जीउ वारी सचा नामु मंनि वसावणिआ ॥

अहं यज्ञोऽस्मि, मे आत्मा यज्ञः, तेषां सत्यनामपूरितचित्तानां।

ਸਚੇ ਸੇਵਹਿ ਸਚਿ ਸਮਾਵਹਿ ਸਚੇ ਕੇ ਗੁਣ ਗਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
सचे सेवहि सचि समावहि सचे के गुण गावणिआ ॥१॥ रहाउ ॥

ते सत्यं सेवन्ते, सत्यस्य महिमा स्तुतिं गायन्ति सच्चे मग्नाः भवन्ति। ||१||विराम||

ਪੰਡਿਤ ਪੜਹਿ ਸਾਦੁ ਨ ਪਾਵਹਿ ॥
पंडित पड़हि सादु न पावहि ॥

पण्डिताः, धर्मविदः पठन्ति, किन्तु ते सारं न आस्वादयन्ति।

ਦੂਜੈ ਭਾਇ ਮਾਇਆ ਮਨੁ ਭਰਮਾਵਹਿ ॥
दूजै भाइ माइआ मनु भरमावहि ॥

द्वन्द्वमाया च प्रेम्णा तेषां मनः अकेन्द्रितं भ्रमति।

ਮਾਇਆ ਮੋਹਿ ਸਭ ਸੁਧਿ ਗਵਾਈ ਕਰਿ ਅਵਗਣ ਪਛੋਤਾਵਣਿਆ ॥੨॥
माइआ मोहि सभ सुधि गवाई करि अवगण पछोतावणिआ ॥२॥

मायाप्रेमेण तेषां सर्वाणि अवगमनानि विस्थापितानि; त्रुटिं कृत्वा पश्चात्तापेन जीवन्ति। ||२||

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤਾ ਤਤੁ ਪਾਏ ॥
सतिगुरु मिलै ता ततु पाए ॥

यदि तु सत्यगुरुं मिलितव्यं तर्हि ते यथार्थतत्त्वं प्राप्नुवन्ति;

ਹਰਿ ਕਾ ਨਾਮੁ ਮੰਨਿ ਵਸਾਏ ॥
हरि का नामु मंनि वसाए ॥

तेषां मनसि भगवतः नाम वसितुं आगच्छति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430