श्री गुरु ग्रन्थ साहिबः

पुटः - 451


ਕਰਿ ਸੇਵਹਿ ਪੂਰਾ ਸਤਿਗੁਰੂ ਭੁਖ ਜਾਇ ਲਹਿ ਮੇਰੀ ॥
करि सेवहि पूरा सतिगुरू भुख जाइ लहि मेरी ॥

सः सिद्धसत्यगुरुं सेवते, तस्य क्षुधा, स्वाभिमानः च निवर्तते।

ਗੁਰਸਿਖਾ ਕੀ ਭੁਖ ਸਭ ਗਈ ਤਿਨ ਪਿਛੈ ਹੋਰ ਖਾਇ ਘਨੇਰੀ ॥
गुरसिखा की भुख सभ गई तिन पिछै होर खाइ घनेरी ॥

गुरसिखस्य क्षुधा सर्वथा निराकृता भवति; ननु तेषां माध्यमेन अन्ये बहवः तृप्ताः भवन्ति।

ਜਨ ਨਾਨਕ ਹਰਿ ਪੁੰਨੁ ਬੀਜਿਆ ਫਿਰਿ ਤੋਟਿ ਨ ਆਵੈ ਹਰਿ ਪੁੰਨ ਕੇਰੀ ॥੩॥
जन नानक हरि पुंनु बीजिआ फिरि तोटि न आवै हरि पुंन केरी ॥३॥

सेवकः नानकः भगवतः सद्भावस्य बीजं रोपितवान्; इदं भगवतः सद्भावं कदापि न क्षीयते। ||३||

ਗੁਰਸਿਖਾ ਮਨਿ ਵਾਧਾਈਆ ਜਿਨ ਮੇਰਾ ਸਤਿਗੁਰੂ ਡਿਠਾ ਰਾਮ ਰਾਜੇ ॥
गुरसिखा मनि वाधाईआ जिन मेरा सतिगुरू डिठा राम राजे ॥

गुरसिखानां मनः रमन्ते, यतः ते मम सच्चिदानन्दगुरुं भगवन् राजन् दृष्टवन्तः।

ਕੋਈ ਕਰਿ ਗਲ ਸੁਣਾਵੈ ਹਰਿ ਨਾਮ ਕੀ ਸੋ ਲਗੈ ਗੁਰਸਿਖਾ ਮਨਿ ਮਿਠਾ ॥
कोई करि गल सुणावै हरि नाम की सो लगै गुरसिखा मनि मिठा ॥

यदि कश्चित् तेभ्यः भगवतः नामकथां पाठयति तर्हि तेषां गुरशिखानां मनसि एतावत् मधुरं दृश्यते।

ਹਰਿ ਦਰਗਹ ਗੁਰਸਿਖ ਪੈਨਾਈਅਹਿ ਜਿਨੑਾ ਮੇਰਾ ਸਤਿਗੁਰੁ ਤੁਠਾ ॥
हरि दरगह गुरसिख पैनाईअहि जिना मेरा सतिगुरु तुठा ॥

गुर्शिखाः भगवतः प्राङ्गणे सम्मानेन वस्त्रं धारयन्ति; मम सच्चः गुरुः तेषां बहु प्रसन्नः अस्ति।

ਜਨ ਨਾਨਕੁ ਹਰਿ ਹਰਿ ਹੋਇਆ ਹਰਿ ਹਰਿ ਮਨਿ ਵੁਠਾ ॥੪॥੧੨॥੧੯॥
जन नानकु हरि हरि होइआ हरि हरि मनि वुठा ॥४॥१२॥१९॥

सेवकः नानकः प्रभुः अभवत्, हर, हर; प्रभुः हर हरः तस्य मनसि तिष्ठति। ||४||१२||१९||

ਆਸਾ ਮਹਲਾ ੪ ॥
आसा महला ४ ॥

आसा, चतुर्थ मेहलः १.

ਜਿਨੑਾ ਭੇਟਿਆ ਮੇਰਾ ਪੂਰਾ ਸਤਿਗੁਰੂ ਤਿਨ ਹਰਿ ਨਾਮੁ ਦ੍ਰਿੜਾਵੈ ਰਾਮ ਰਾਜੇ ॥
जिना भेटिआ मेरा पूरा सतिगुरू तिन हरि नामु द्रिड़ावै राम राजे ॥

ये मम सिद्धसत्यगुरुं मिलन्ति - तेषां अन्तः भगवतः राजा भगवतः नाम रोपयति।

ਤਿਸ ਕੀ ਤ੍ਰਿਸਨਾ ਭੁਖ ਸਭ ਉਤਰੈ ਜੋ ਹਰਿ ਨਾਮੁ ਧਿਆਵੈ ॥
तिस की त्रिसना भुख सभ उतरै जो हरि नामु धिआवै ॥

ये भगवन्नामध्यानन्ति तेषां सर्वा कामः क्षुधा च निवृत्ता भवति।

ਜੋ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇਦੇ ਤਿਨੑ ਜਮੁ ਨੇੜਿ ਨ ਆਵੈ ॥
जो हरि हरि नामु धिआइदे तिन जमु नेड़ि न आवै ॥

ये भगवतः नाम हर्, हर - मृत्युदूतस्य ध्यायन्ते ते तान् उपसर्पयितुं अपि न शक्नुवन्ति।

ਜਨ ਨਾਨਕ ਕਉ ਹਰਿ ਕ੍ਰਿਪਾ ਕਰਿ ਨਿਤ ਜਪੈ ਹਰਿ ਨਾਮੁ ਹਰਿ ਨਾਮਿ ਤਰਾਵੈ ॥੧॥
जन नानक कउ हरि क्रिपा करि नित जपै हरि नामु हरि नामि तरावै ॥१॥

भृत्यस्य नानकस्य उपरि कृपां वक्षय भगवन्, येन सः भगवतः नाम नित्यं जपं करोति; भगवतः नामद्वारा सः उद्धारितः भवति। ||१||

ਜਿਨੀ ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਇਆ ਤਿਨਾ ਫਿਰਿ ਬਿਘਨੁ ਨ ਹੋਈ ਰਾਮ ਰਾਜੇ ॥
जिनी गुरमुखि नामु धिआइआ तिना फिरि बिघनु न होई राम राजे ॥

ये गुर्मुखत्वेन नाम ध्यायन्ति, तेषां मार्गे न विघ्नाः प्राप्यन्ते भगवन्।

ਜਿਨੀ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਮਨਾਇਆ ਤਿਨ ਪੂਜੇ ਸਭੁ ਕੋਈ ॥
जिनी सतिगुरु पुरखु मनाइआ तिन पूजे सभु कोई ॥

ये सर्वे विभुं सच्चिगुरुं प्रियं कुर्वन्ति ते सर्वैः पूज्यन्ते।

ਜਿਨੑੀ ਸਤਿਗੁਰੁ ਪਿਆਰਾ ਸੇਵਿਆ ਤਿਨੑਾ ਸੁਖੁ ਸਦ ਹੋਈ ॥
जिनी सतिगुरु पिआरा सेविआ तिना सुखु सद होई ॥

ये स्वप्रियं सत्यगुरुं सेवन्ते ते शाश्वतं शान्तिं प्राप्नुवन्ति।

ਜਿਨੑਾ ਨਾਨਕੁ ਸਤਿਗੁਰੁ ਭੇਟਿਆ ਤਿਨੑਾ ਮਿਲਿਆ ਹਰਿ ਸੋਈ ॥੨॥
जिना नानकु सतिगुरु भेटिआ तिना मिलिआ हरि सोई ॥२॥

ये सत्यगुरुं मिलन्ति नानक - भगवता स्वयं मिलति। ||२||

ਜਿਨੑਾ ਅੰਤਰਿ ਗੁਰਮੁਖਿ ਪ੍ਰੀਤਿ ਹੈ ਤਿਨੑ ਹਰਿ ਰਖਣਹਾਰਾ ਰਾਮ ਰਾਜੇ ॥
जिना अंतरि गुरमुखि प्रीति है तिन हरि रखणहारा राम राजे ॥

तेषां गुर्मुखानां प्रेमपूर्णानां भगवतः त्राणकृपा भवति भगवन् राजन्।

ਤਿਨੑ ਕੀ ਨਿੰਦਾ ਕੋਈ ਕਿਆ ਕਰੇ ਜਿਨੑ ਹਰਿ ਨਾਮੁ ਪਿਆਰਾ ॥
तिन की निंदा कोई किआ करे जिन हरि नामु पिआरा ॥

कथं कश्चित् तान् निन्दति ? भगवतः नाम तेषां प्रियम् अस्ति।

ਜਿਨ ਹਰਿ ਸੇਤੀ ਮਨੁ ਮਾਨਿਆ ਸਭ ਦੁਸਟ ਝਖ ਮਾਰਾ ॥
जिन हरि सेती मनु मानिआ सभ दुसट झख मारा ॥

येषां मनः भगवता सह सङ्गतम् अस्ति - तेषां सर्वे शत्रवः तान् वृथा आक्रमयन्ति।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇਆ ਹਰਿ ਰਖਣਹਾਰਾ ॥੩॥
जन नानक नामु धिआइआ हरि रखणहारा ॥३॥

सेवकः नानकः नाम भगवतः रक्षकस्य नाम ध्यायति। ||३||

ਹਰਿ ਜੁਗੁ ਜੁਗੁ ਭਗਤ ਉਪਾਇਆ ਪੈਜ ਰਖਦਾ ਆਇਆ ਰਾਮ ਰਾਜੇ ॥
हरि जुगु जुगु भगत उपाइआ पैज रखदा आइआ राम राजे ॥

सृजति युगे युगे स्वभक्तान् गौरवं च रक्षति नृप ।

ਹਰਣਾਖਸੁ ਦੁਸਟੁ ਹਰਿ ਮਾਰਿਆ ਪ੍ਰਹਲਾਦੁ ਤਰਾਇਆ ॥
हरणाखसु दुसटु हरि मारिआ प्रहलादु तराइआ ॥

भगवान् दुष्टं हरणखाशं हत्वा, प्रह्लादं च तारितवान्।

ਅਹੰਕਾਰੀਆ ਨਿੰਦਕਾ ਪਿਠਿ ਦੇਇ ਨਾਮਦੇਉ ਮੁਖਿ ਲਾਇਆ ॥
अहंकारीआ निंदका पिठि देइ नामदेउ मुखि लाइआ ॥

अहङ्कारिणां निन्दकानां च पृष्ठं कृत्वा नाम दैवं प्रति मुखं दर्शितवान्।

ਜਨ ਨਾਨਕ ਐਸਾ ਹਰਿ ਸੇਵਿਆ ਅੰਤਿ ਲਏ ਛਡਾਇਆ ॥੪॥੧੩॥੨੦॥
जन नानक ऐसा हरि सेविआ अंति लए छडाइआ ॥४॥१३॥२०॥

सेवकः नानकः भगवतः एतावत् सेवां कृतवान् यत् सः अन्ते तं मोचयिष्यति। ||४||१३||२०||

ਆਸਾ ਮਹਲਾ ੪ ਛੰਤ ਘਰੁ ੫ ॥
आसा महला ४ छंत घरु ५ ॥

आसा, चतुर्थ मेहल, छंट, पंचम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੇਰੇ ਮਨ ਪਰਦੇਸੀ ਵੇ ਪਿਆਰੇ ਆਉ ਘਰੇ ॥
मेरे मन परदेसी वे पिआरे आउ घरे ॥

हे मम प्रिये परदेशीयचित्त, कृपया गृहम् आगच्छतु!

ਹਰਿ ਗੁਰੂ ਮਿਲਾਵਹੁ ਮੇਰੇ ਪਿਆਰੇ ਘਰਿ ਵਸੈ ਹਰੇ ॥
हरि गुरू मिलावहु मेरे पिआरे घरि वसै हरे ॥

भगवता-गुरुणा सह मिलित्वा प्रिये, सः तव आत्मनः गृहे वसति।

ਰੰਗਿ ਰਲੀਆ ਮਾਣਹੁ ਮੇਰੇ ਪਿਆਰੇ ਹਰਿ ਕਿਰਪਾ ਕਰੇ ॥
रंगि रलीआ माणहु मेरे पिआरे हरि किरपा करे ॥

तस्य प्रेम्णा रमस्व प्रिये यथा भगवतः कृपां प्रयच्छति।

ਗੁਰੁ ਨਾਨਕੁ ਤੁਠਾ ਮੇਰੇ ਪਿਆਰੇ ਮੇਲੇ ਹਰੇ ॥੧॥
गुरु नानकु तुठा मेरे पिआरे मेले हरे ॥१॥

यथा प्रसन्नः गुरुनानकः प्रिये भगवता सह वयं संयुताः। ||१||

ਮੈ ਪ੍ਰੇਮੁ ਨ ਚਾਖਿਆ ਮੇਰੇ ਪਿਆਰੇ ਭਾਉ ਕਰੇ ॥
मै प्रेमु न चाखिआ मेरे पिआरे भाउ करे ॥

दिव्यं प्रेम न मया आस्वादितं हृदि प्रिये ।

ਮਨਿ ਤ੍ਰਿਸਨਾ ਨ ਬੁਝੀ ਮੇਰੇ ਪਿਆਰੇ ਨਿਤ ਆਸ ਕਰੇ ॥
मनि त्रिसना न बुझी मेरे पिआरे नित आस करे ॥

मनसः कामाः न शाम्यन्ति प्रिये, किन्तु अद्यापि आशां धारयामि।

ਨਿਤ ਜੋਬਨੁ ਜਾਵੈ ਮੇਰੇ ਪਿਆਰੇ ਜਮੁ ਸਾਸ ਹਿਰੇ ॥
नित जोबनु जावै मेरे पिआरे जमु सास हिरे ॥

यौवनं गतं प्रिये प्राणाश्वासं हरति मृत्युः ।

ਭਾਗ ਮਣੀ ਸੋਹਾਗਣਿ ਮੇਰੇ ਪਿਆਰੇ ਨਾਨਕ ਹਰਿ ਉਰਿ ਧਾਰੇ ॥੨॥
भाग मणी सोहागणि मेरे पिआरे नानक हरि उरि धारे ॥२॥

सतां वधूः स्वस्य दैवस्य सौभाग्यं साक्षात्करोति प्रिये; नानक, सा भगवन्तं हृदयान्तर्गतं निक्षिपति । ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430