सः सिद्धसत्यगुरुं सेवते, तस्य क्षुधा, स्वाभिमानः च निवर्तते।
गुरसिखस्य क्षुधा सर्वथा निराकृता भवति; ननु तेषां माध्यमेन अन्ये बहवः तृप्ताः भवन्ति।
सेवकः नानकः भगवतः सद्भावस्य बीजं रोपितवान्; इदं भगवतः सद्भावं कदापि न क्षीयते। ||३||
गुरसिखानां मनः रमन्ते, यतः ते मम सच्चिदानन्दगुरुं भगवन् राजन् दृष्टवन्तः।
यदि कश्चित् तेभ्यः भगवतः नामकथां पाठयति तर्हि तेषां गुरशिखानां मनसि एतावत् मधुरं दृश्यते।
गुर्शिखाः भगवतः प्राङ्गणे सम्मानेन वस्त्रं धारयन्ति; मम सच्चः गुरुः तेषां बहु प्रसन्नः अस्ति।
सेवकः नानकः प्रभुः अभवत्, हर, हर; प्रभुः हर हरः तस्य मनसि तिष्ठति। ||४||१२||१९||
आसा, चतुर्थ मेहलः १.
ये मम सिद्धसत्यगुरुं मिलन्ति - तेषां अन्तः भगवतः राजा भगवतः नाम रोपयति।
ये भगवन्नामध्यानन्ति तेषां सर्वा कामः क्षुधा च निवृत्ता भवति।
ये भगवतः नाम हर्, हर - मृत्युदूतस्य ध्यायन्ते ते तान् उपसर्पयितुं अपि न शक्नुवन्ति।
भृत्यस्य नानकस्य उपरि कृपां वक्षय भगवन्, येन सः भगवतः नाम नित्यं जपं करोति; भगवतः नामद्वारा सः उद्धारितः भवति। ||१||
ये गुर्मुखत्वेन नाम ध्यायन्ति, तेषां मार्गे न विघ्नाः प्राप्यन्ते भगवन्।
ये सर्वे विभुं सच्चिगुरुं प्रियं कुर्वन्ति ते सर्वैः पूज्यन्ते।
ये स्वप्रियं सत्यगुरुं सेवन्ते ते शाश्वतं शान्तिं प्राप्नुवन्ति।
ये सत्यगुरुं मिलन्ति नानक - भगवता स्वयं मिलति। ||२||
तेषां गुर्मुखानां प्रेमपूर्णानां भगवतः त्राणकृपा भवति भगवन् राजन्।
कथं कश्चित् तान् निन्दति ? भगवतः नाम तेषां प्रियम् अस्ति।
येषां मनः भगवता सह सङ्गतम् अस्ति - तेषां सर्वे शत्रवः तान् वृथा आक्रमयन्ति।
सेवकः नानकः नाम भगवतः रक्षकस्य नाम ध्यायति। ||३||
सृजति युगे युगे स्वभक्तान् गौरवं च रक्षति नृप ।
भगवान् दुष्टं हरणखाशं हत्वा, प्रह्लादं च तारितवान्।
अहङ्कारिणां निन्दकानां च पृष्ठं कृत्वा नाम दैवं प्रति मुखं दर्शितवान्।
सेवकः नानकः भगवतः एतावत् सेवां कृतवान् यत् सः अन्ते तं मोचयिष्यति। ||४||१३||२०||
आसा, चतुर्थ मेहल, छंट, पंचम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे मम प्रिये परदेशीयचित्त, कृपया गृहम् आगच्छतु!
भगवता-गुरुणा सह मिलित्वा प्रिये, सः तव आत्मनः गृहे वसति।
तस्य प्रेम्णा रमस्व प्रिये यथा भगवतः कृपां प्रयच्छति।
यथा प्रसन्नः गुरुनानकः प्रिये भगवता सह वयं संयुताः। ||१||
दिव्यं प्रेम न मया आस्वादितं हृदि प्रिये ।
मनसः कामाः न शाम्यन्ति प्रिये, किन्तु अद्यापि आशां धारयामि।
यौवनं गतं प्रिये प्राणाश्वासं हरति मृत्युः ।
सतां वधूः स्वस्य दैवस्य सौभाग्यं साक्षात्करोति प्रिये; नानक, सा भगवन्तं हृदयान्तर्गतं निक्षिपति । ||२||