श्री गुरु ग्रन्थ साहिबः

पुटः - 358


ਆਸਾ ਘਰੁ ੩ ਮਹਲਾ ੧ ॥
आसा घरु ३ महला १ ॥

आस, तृतीय सदन, प्रथम मेहल : १.

ਲਖ ਲਸਕਰ ਲਖ ਵਾਜੇ ਨੇਜੇ ਲਖ ਉਠਿ ਕਰਹਿ ਸਲਾਮੁ ॥
लख लसकर लख वाजे नेजे लख उठि करहि सलामु ॥

भवतः सहस्राणि सेनाः, सहस्राणि गमनदलानि, शूलानि, सहस्राणि च पुरुषाः उत्थाय भवतः अभिवादनार्थं स्युः ।

ਲਖਾ ਉਪਰਿ ਫੁਰਮਾਇਸਿ ਤੇਰੀ ਲਖ ਉਠਿ ਰਾਖਹਿ ਮਾਨੁ ॥
लखा उपरि फुरमाइसि तेरी लख उठि राखहि मानु ॥

भवतः शासनं सहस्राणि माइलपर्यन्तं विस्तृतं स्यात्, सहस्राणि जनाः भवतः सम्मानार्थं उत्तिष्ठन्ति ।

ਜਾਂ ਪਤਿ ਲੇਖੈ ਨਾ ਪਵੈ ਤਾਂ ਸਭਿ ਨਿਰਾਫਲ ਕਾਮ ॥੧॥
जां पति लेखै ना पवै तां सभि निराफल काम ॥१॥

किन्तु, यदि भवतः मानः भगवतः किमपि न भवति, तर्हि भवतः सर्वं आडम्बरपूर्णं प्रदर्शनं व्यर्थम्। ||१||

ਹਰਿ ਕੇ ਨਾਮ ਬਿਨਾ ਜਗੁ ਧੰਧਾ ॥
हरि के नाम बिना जगु धंधा ॥

भगवन्नामं विना जगत् क्षोभं भवति।

ਜੇ ਬਹੁਤਾ ਸਮਝਾਈਐ ਭੋਲਾ ਭੀ ਸੋ ਅੰਧੋ ਅੰਧਾ ॥੧॥ ਰਹਾਉ ॥
जे बहुता समझाईऐ भोला भी सो अंधो अंधा ॥१॥ रहाउ ॥

मूढः पुनः पुनः उपदिष्टोऽपि अन्धानां अन्धतमः एव तिष्ठति। ||१||विराम||

ਲਖ ਖਟੀਅਹਿ ਲਖ ਸੰਜੀਅਹਿ ਖਾਜਹਿ ਲਖ ਆਵਹਿ ਲਖ ਜਾਹਿ ॥
लख खटीअहि लख संजीअहि खाजहि लख आवहि लख जाहि ॥

भवन्तः सहस्राणि अर्जयितुं, सहस्राणि संग्रहीतुं, सहस्राणि डॉलरं व्ययितुं च शक्नुवन्ति; सहस्राणि आगच्छन्ति, सहस्राणि च गच्छेयुः।

ਜਾਂ ਪਤਿ ਲੇਖੈ ਨਾ ਪਵੈ ਤਾਂ ਜੀਅ ਕਿਥੈ ਫਿਰਿ ਪਾਹਿ ॥੨॥
जां पति लेखै ना पवै तां जीअ किथै फिरि पाहि ॥२॥

किन्तु, यदि भवतः मानः भगवतः किमपि न भवति तर्हि भवन्तः कुत्र गमिष्यन्ति सुरक्षितं आश्रयं अन्वेष्टुं? ||२||

ਲਖ ਸਾਸਤ ਸਮਝਾਵਣੀ ਲਖ ਪੰਡਿਤ ਪੜਹਿ ਪੁਰਾਣ ॥
लख सासत समझावणी लख पंडित पड़हि पुराण ॥

मर्त्यस्य सहस्राणि शास्त्राणि व्याख्यायन्ते, सहस्राणि पण्डिताः तस्मै पुराणानि पठन्ति;

ਜਾਂ ਪਤਿ ਲੇਖੈ ਨਾ ਪਵੈ ਤਾਂ ਸਭੇ ਕੁਪਰਵਾਣ ॥੩॥
जां पति लेखै ना पवै तां सभे कुपरवाण ॥३॥

किन्तु यदि तस्य मानः भगवतः किमपि न भवति तर्हि एतत् सर्वं अग्राह्यम्। ||३||

ਸਚ ਨਾਮਿ ਪਤਿ ਊਪਜੈ ਕਰਮਿ ਨਾਮੁ ਕਰਤਾਰੁ ॥
सच नामि पति ऊपजै करमि नामु करतारु ॥

मानः सत्यनामात्, दयालुः प्रजापतिनाम्ना एव आगच्छति।

ਅਹਿਨਿਸਿ ਹਿਰਦੈ ਜੇ ਵਸੈ ਨਾਨਕ ਨਦਰੀ ਪਾਰੁ ॥੪॥੧॥੩੧॥
अहिनिसि हिरदै जे वसै नानक नदरी पारु ॥४॥१॥३१॥

यदि हृदि तिष्ठति, दिवारात्रौ नानक, तदा मर्त्यः तरति, तस्य प्रसादात्। ||४||१||३१||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਦੀਵਾ ਮੇਰਾ ਏਕੁ ਨਾਮੁ ਦੁਖੁ ਵਿਚਿ ਪਾਇਆ ਤੇਲੁ ॥
दीवा मेरा एकु नामु दुखु विचि पाइआ तेलु ॥

एकं नाम मम दीपः अस्ति; दुःखतैलं मया तस्मिन् स्थापितं।

ਉਨਿ ਚਾਨਣਿ ਓਹੁ ਸੋਖਿਆ ਚੂਕਾ ਜਮ ਸਿਉ ਮੇਲੁ ॥੧॥
उनि चानणि ओहु सोखिआ चूका जम सिउ मेलु ॥१॥

तस्य ज्वाला इदं तैलं शुष्यति, अहं च मृत्युदूतस्य समागमं पलायितवान् । ||१||

ਲੋਕਾ ਮਤ ਕੋ ਫਕੜਿ ਪਾਇ ॥
लोका मत को फकड़ि पाइ ॥

हे जनाः, मा मां उपहासयन्तु।

ਲਖ ਮੜਿਆ ਕਰਿ ਏਕਠੇ ਏਕ ਰਤੀ ਲੇ ਭਾਹਿ ॥੧॥ ਰਹਾਉ ॥
लख मड़िआ करि एकठे एक रती ले भाहि ॥१॥ रहाउ ॥

सहस्राणि काष्ठकाष्ठानि एकत्र सञ्चितानि, तेषां दहनार्थं केवलं लघुज्वालायाः आवश्यकता वर्तते । ||१||विराम||

ਪਿੰਡੁ ਪਤਲਿ ਮੇਰੀ ਕੇਸਉ ਕਿਰਿਆ ਸਚੁ ਨਾਮੁ ਕਰਤਾਰੁ ॥
पिंडु पतलि मेरी केसउ किरिआ सचु नामु करतारु ॥

भगवान् मम उत्सवस्य व्यञ्जनं, पत्रयुक्तेषु थालीषु तण्डुलकन्दुकानाम्; the True Name of the Creator भगवतः मम अन्त्येष्टिः अस्ति।

ਐਥੈ ਓਥੈ ਆਗੈ ਪਾਛੈ ਏਹੁ ਮੇਰਾ ਆਧਾਰੁ ॥੨॥
ऐथै ओथै आगै पाछै एहु मेरा आधारु ॥२॥

इह परं पुरा भविष्ये च एषः मम समर्थनम् । ||२||

ਗੰਗ ਬਨਾਰਸਿ ਸਿਫਤਿ ਤੁਮਾਰੀ ਨਾਵੈ ਆਤਮ ਰਾਉ ॥
गंग बनारसि सिफति तुमारी नावै आतम राउ ॥

भगवतः स्तुतिः मम गङ्गा नदी बनारसं च मम; तत्र मम आत्मा स्वस्य पवित्रं शुद्धिस्नानं करोति।

ਸਚਾ ਨਾਵਣੁ ਤਾਂ ਥੀਐ ਜਾਂ ਅਹਿਨਿਸਿ ਲਾਗੈ ਭਾਉ ॥੩॥
सचा नावणु तां थीऐ जां अहिनिसि लागै भाउ ॥३॥

तत् मम सत्यं शुद्धिस्नानं भवति, यदि रात्रौ दिवा च, अहं त्वयि प्रेम्णः निधिं करोमि। ||३||

ਇਕ ਲੋਕੀ ਹੋਰੁ ਛਮਿਛਰੀ ਬ੍ਰਾਹਮਣੁ ਵਟਿ ਪਿੰਡੁ ਖਾਇ ॥
इक लोकी होरु छमिछरी ब्राहमणु वटि पिंडु खाइ ॥

तण्डुलकन्दुकानि देवेभ्यः मृतपितृभ्यः च अर्पयन्ति, परन्तु तानि भक्षयन्ति ब्राह्मणाः एव!

ਨਾਨਕ ਪਿੰਡੁ ਬਖਸੀਸ ਕਾ ਕਬਹੂੰ ਨਿਖੂਟਸਿ ਨਾਹਿ ॥੪॥੨॥੩੨॥
नानक पिंडु बखसीस का कबहूं निखूटसि नाहि ॥४॥२॥३२॥

नानक तण्डुलकन्दुकं दानं यत् कदापि न क्षीणं भवति। ||४||२||३२||

ਆਸਾ ਘਰੁ ੪ ਮਹਲਾ ੧ ॥
आसा घरु ४ महला १ ॥

आसा, चतुर्थ गृह, प्रथम मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਦੇਵਤਿਆ ਦਰਸਨ ਕੈ ਤਾਈ ਦੂਖ ਭੂਖ ਤੀਰਥ ਕੀਏ ॥
देवतिआ दरसन कै ताई दूख भूख तीरथ कीए ॥

भगवतः दर्शनस्य धन्यदृष्टेः आकांक्षिणः देवाः पवित्रतीर्थेषु वेदना-क्षुधायाः माध्यमेन दुःखं प्राप्नुवन्ति स्म।

ਜੋਗੀ ਜਤੀ ਜੁਗਤਿ ਮਹਿ ਰਹਤੇ ਕਰਿ ਕਰਿ ਭਗਵੇ ਭੇਖ ਭਏ ॥੧॥
जोगी जती जुगति महि रहते करि करि भगवे भेख भए ॥१॥

योगिनः ब्रह्मचारिणः च अनुशासितजीवनं यापयन्ति, अन्ये तु केसरवस्त्रं धारयित्वा सन्यासी भवन्ति । ||१||

ਤਉ ਕਾਰਣਿ ਸਾਹਿਬਾ ਰੰਗਿ ਰਤੇ ॥
तउ कारणि साहिबा रंगि रते ॥

त्वदर्थं प्रभो भगवन् प्रीतिसंयुताः ।

ਤੇਰੇ ਨਾਮ ਅਨੇਕਾ ਰੂਪ ਅਨੰਤਾ ਕਹਣੁ ਨ ਜਾਹੀ ਤੇਰੇ ਗੁਣ ਕੇਤੇ ॥੧॥ ਰਹਾਉ ॥
तेरे नाम अनेका रूप अनंता कहणु न जाही तेरे गुण केते ॥१॥ रहाउ ॥

तव नामानि एतावन्तः, तव रूपाणि च अनन्तानि सन्ति। न कश्चित् वक्तुं शक्नोति कथं महिमा गुणाः भवतः सन्ति। ||१||विराम||

ਦਰ ਘਰ ਮਹਲਾ ਹਸਤੀ ਘੋੜੇ ਛੋਡਿ ਵਿਲਾਇਤਿ ਦੇਸ ਗਏ ॥
दर घर महला हसती घोड़े छोडि विलाइति देस गए ॥

अग्निकुण्डं गृहं च प्रासादं गजं अश्वं देशीयभूमिं च त्यक्त्वा मर्त्यजनाः परदेशं गतवन्तः ।

ਪੀਰ ਪੇਕਾਂਬਰ ਸਾਲਿਕ ਸਾਦਿਕ ਛੋਡੀ ਦੁਨੀਆ ਥਾਇ ਪਏ ॥੨॥
पीर पेकांबर सालिक सादिक छोडी दुनीआ थाइ पए ॥२॥

आध्यात्मिकनेतारः, भविष्यद्वादिः, द्रष्टारः, विश्वासिनः च जगतः त्यागं कृतवन्तः, स्वीकार्याः च अभवन् । ||२||

ਸਾਦ ਸਹਜ ਸੁਖ ਰਸ ਕਸ ਤਜੀਅਲੇ ਕਾਪੜ ਛੋਡੇ ਚਮੜ ਲੀਏ ॥
साद सहज सुख रस कस तजीअले कापड़ छोडे चमड़ लीए ॥

स्वादिष्टानि स्वादिष्टानि, आरामं, सुखं, सुखं च परित्यज्य केचन वस्त्रं त्यक्त्वा अधुना चर्म धारयन्ति ।

ਦੁਖੀਏ ਦਰਦਵੰਦ ਦਰਿ ਤੇਰੈ ਨਾਮਿ ਰਤੇ ਦਰਵੇਸ ਭਏ ॥੩॥
दुखीए दरदवंद दरि तेरै नामि रते दरवेस भए ॥३॥

तव नाम्ना ओतप्रोतदुःखदुःखाः तव द्वारे याचकाः अभवन् । ||३||

ਖਲੜੀ ਖਪਰੀ ਲਕੜੀ ਚਮੜੀ ਸਿਖਾ ਸੂਤੁ ਧੋਤੀ ਕੀਨੑੀ ॥
खलड़ी खपरी लकड़ी चमड़ी सिखा सूतु धोती कीनी ॥

केचन चर्मधारिणः, भिक्षाकटोराः, काष्ठदण्डधारिणः, मृगचर्मणि उपविष्टाः च वहन्ति । अन्ये तु केशान् गुच्छान् उत्थाप्य पवित्रसूत्रकटिबन्धान् धारयन्ति ।

ਤੂੰ ਸਾਹਿਬੁ ਹਉ ਸਾਂਗੀ ਤੇਰਾ ਪ੍ਰਣਵੈ ਨਾਨਕੁ ਜਾਤਿ ਕੈਸੀ ॥੪॥੧॥੩੩॥
तूं साहिबु हउ सांगी तेरा प्रणवै नानकु जाति कैसी ॥४॥१॥३३॥

त्वं भगवता गुरुः, अहं केवलं तव कठपुतली अस्मि। प्रार्थयति नानकः, मम सामाजिकः स्थितिः का भवितुम् अर्हति ? ||४||१||३३||

ਆਸਾ ਘਰੁ ੫ ਮਹਲਾ ੧ ॥
आसा घरु ५ महला १ ॥

आसा, पंचम गृह, प्रथम मेहल : १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430