श्री गुरु ग्रन्थ साहिबः

पुटः - 694


ਪਿੰਧੀ ਉਭਕਲੇ ਸੰਸਾਰਾ ॥
पिंधी उभकले संसारा ॥

फारसीचक्रे घटाः इव कदाचित् जगत् उच्चं, कदाचित् न्यूनं च भवति ।

ਭ੍ਰਮਿ ਭ੍ਰਮਿ ਆਏ ਤੁਮ ਚੇ ਦੁਆਰਾ ॥
भ्रमि भ्रमि आए तुम चे दुआरा ॥

भ्रमन् भ्रमन् च अन्ते तव द्वारम् आगतः ।

ਤੂ ਕੁਨੁ ਰੇ ॥
तू कुनु रे ॥

"त्वं कः असि?"

ਮੈ ਜੀ ॥ ਨਾਮਾ ॥ ਹੋ ਜੀ ॥
मै जी ॥ नामा ॥ हो जी ॥

"अहं नाम दवः महोदय।"

ਆਲਾ ਤੇ ਨਿਵਾਰਣਾ ਜਮ ਕਾਰਣਾ ॥੩॥੪॥
आला ते निवारणा जम कारणा ॥३॥४॥

मृत्योः कारणं माया मां भगवन् त्राहि । ||३||४||

ਪਤਿਤ ਪਾਵਨ ਮਾਧਉ ਬਿਰਦੁ ਤੇਰਾ ॥
पतित पावन माधउ बिरदु तेरा ॥

हे भगवन् पापिनां शुद्धिकर्ता - एषः तव सहजः स्वभावः।

ਧੰਨਿ ਤੇ ਵੈ ਮੁਨਿ ਜਨ ਜਿਨ ਧਿਆਇਓ ਹਰਿ ਪ੍ਰਭੁ ਮੇਰਾ ॥੧॥
धंनि ते वै मुनि जन जिन धिआइओ हरि प्रभु मेरा ॥१॥

धन्याः ते मौनर्षयः विनम्राः, ये मम भगवन्तं ध्यायन्ति। ||१||

ਮੇਰੈ ਮਾਥੈ ਲਾਗੀ ਲੇ ਧੂਰਿ ਗੋਬਿੰਦ ਚਰਨਨ ਕੀ ॥
मेरै माथै लागी ले धूरि गोबिंद चरनन की ॥

मया ललाटे जगदीश्वरस्य पादरजः प्रयुक्तम् ।

ਸੁਰਿ ਨਰ ਮੁਨਿ ਜਨ ਤਿਨਹੂ ਤੇ ਦੂਰਿ ॥੧॥ ਰਹਾਉ ॥
सुरि नर मुनि जन तिनहू ते दूरि ॥१॥ रहाउ ॥

इदं किञ्चिद्देवमर्त्यमनुष्यमुनिमुनिभ्यः दूरम्। ||१||विराम||

ਦੀਨ ਕਾ ਦਇਆਲੁ ਮਾਧੌ ਗਰਬ ਪਰਹਾਰੀ ॥
दीन का दइआलु माधौ गरब परहारी ॥

भगवन् नम्रेषु दयालुः, अभिमाननाशक

ਚਰਨ ਸਰਨ ਨਾਮਾ ਬਲਿ ਤਿਹਾਰੀ ॥੨॥੫॥
चरन सरन नामा बलि तिहारी ॥२॥५॥

- नाम दयव तव चरणाभयारण्यम् अन्विषति; सः भवतः यज्ञः अस्ति। ||२||५||

ਧਨਾਸਰੀ ਭਗਤ ਰਵਿਦਾਸ ਜੀ ਕੀ ॥
धनासरी भगत रविदास जी की ॥

धनासरी, भक्त रवि दास जी: .

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਮ ਸਰਿ ਦੀਨੁ ਦਇਆਲੁ ਨ ਤੁਮ ਸਰਿ ਅਬ ਪਤੀਆਰੁ ਕਿਆ ਕੀਜੈ ॥
हम सरि दीनु दइआलु न तुम सरि अब पतीआरु किआ कीजै ॥

मम इव विरक्तः कोऽपि नास्ति, न च भवद् इव दयालुः; इदानीं अस्माकं परीक्षणस्य का आवश्यकता अस्ति?

ਬਚਨੀ ਤੋਰ ਮੋਰ ਮਨੁ ਮਾਨੈ ਜਨ ਕਉ ਪੂਰਨੁ ਦੀਜੈ ॥੧॥
बचनी तोर मोर मनु मानै जन कउ पूरनु दीजै ॥१॥

मम मनः तव वचनं समर्पयतु; कृपया, अनेन सिद्ध्या तव विनयशीलं भृत्यम् आशीर्वादं ददातु। ||१||

ਹਉ ਬਲਿ ਬਲਿ ਜਾਉ ਰਮਈਆ ਕਾਰਨੇ ॥
हउ बलि बलि जाउ रमईआ कारने ॥

अहं यज्ञः, भगवतः यज्ञः अस्मि।

ਕਾਰਨ ਕਵਨ ਅਬੋਲ ॥ ਰਹਾਉ ॥
कारन कवन अबोल ॥ रहाउ ॥

भगवन् त्वं किमर्थं तूष्णीम् असि ? ||विरामः||

ਬਹੁਤ ਜਨਮ ਬਿਛੁਰੇ ਥੇ ਮਾਧਉ ਇਹੁ ਜਨਮੁ ਤੁਮੑਾਰੇ ਲੇਖੇ ॥
बहुत जनम बिछुरे थे माधउ इहु जनमु तुमारे लेखे ॥

एतावता अवताराणां कृते अहं त्वत्तो विरक्तोऽस्मि भगवन्; अहं भवतः कृते एतत् जीवनं समर्पयामि।

ਕਹਿ ਰਵਿਦਾਸ ਆਸ ਲਗਿ ਜੀਵਉ ਚਿਰ ਭਇਓ ਦਰਸਨੁ ਦੇਖੇ ॥੨॥੧॥
कहि रविदास आस लगि जीवउ चिर भइओ दरसनु देखे ॥२॥१॥

रविदासः वदति- त्वयि मम आशां स्थापयित्वा जीवामि; एतावत्कालं यावत् मया भवतः दर्शनस्य भगवन्तं दर्शनं न दृष्टम्। ||२||१||

ਚਿਤ ਸਿਮਰਨੁ ਕਰਉ ਨੈਨ ਅਵਿਲੋਕਨੋ ਸ੍ਰਵਨ ਬਾਨੀ ਸੁਜਸੁ ਪੂਰਿ ਰਾਖਉ ॥
चित सिमरनु करउ नैन अविलोकनो स्रवन बानी सुजसु पूरि राखउ ॥

मम चेतने ध्याने त्वां स्मरामि; नेत्रेण त्वां पश्यामि; तव बनिवचनेन कर्णान् पूरयामि, तव उदात्तस्तुतिः च।

ਮਨੁ ਸੁ ਮਧੁਕਰੁ ਕਰਉ ਚਰਨ ਹਿਰਦੇ ਧਰਉ ਰਸਨ ਅੰਮ੍ਰਿਤ ਰਾਮ ਨਾਮ ਭਾਖਉ ॥੧॥
मनु सु मधुकरु करउ चरन हिरदे धरउ रसन अंम्रित राम नाम भाखउ ॥१॥

मम मनः भृङ्गः अस्ति; हृदये तव पादौ निक्षिपामि, जिह्वाया च भगवतः अम्ब्रोसियलनाम जपयामि। ||१||

ਮੇਰੀ ਪ੍ਰੀਤਿ ਗੋਬਿੰਦ ਸਿਉ ਜਿਨਿ ਘਟੈ ॥
मेरी प्रीति गोबिंद सिउ जिनि घटै ॥

विश्वेश्वरे मम प्रेम न न्यूनीभवति ।

ਮੈ ਤਉ ਮੋਲਿ ਮਹਗੀ ਲਈ ਜੀਅ ਸਟੈ ॥੧॥ ਰਹਾਉ ॥
मै तउ मोलि महगी लई जीअ सटै ॥१॥ रहाउ ॥

मया तस्य मूल्यं बहु दत्तम्, मम आत्मानः विनिमयरूपेण। ||१||विराम||

ਸਾਧਸੰਗਤਿ ਬਿਨਾ ਭਾਉ ਨਹੀ ਊਪਜੈ ਭਾਵ ਬਿਨੁ ਭਗਤਿ ਨਹੀ ਹੋਇ ਤੇਰੀ ॥
साधसंगति बिना भाउ नही ऊपजै भाव बिनु भगति नही होइ तेरी ॥

पवित्रसङ्गमस्य साधसंगतस्य विना भगवतः प्रेम न उत्पद्यते; अनेन प्रेम्णा विना तव भक्तिपूजनं कर्तुं न शक्यते।

ਕਹੈ ਰਵਿਦਾਸੁ ਇਕ ਬੇਨਤੀ ਹਰਿ ਸਿਉ ਪੈਜ ਰਾਖਹੁ ਰਾਜਾ ਰਾਮ ਮੇਰੀ ॥੨॥੨॥
कहै रविदासु इक बेनती हरि सिउ पैज राखहु राजा राम मेरी ॥२॥२॥

रविदासः एतां एकां प्रार्थनां करोति भगवन् मम मानं रक्ष रक्षतु च भगवन् मम । ||२||२||

ਨਾਮੁ ਤੇਰੋ ਆਰਤੀ ਮਜਨੁ ਮੁਰਾਰੇ ॥
नामु तेरो आरती मजनु मुरारे ॥

तव नाम भगवन् मम आराधनं शुद्धिस्नानम् |

ਹਰਿ ਕੇ ਨਾਮ ਬਿਨੁ ਝੂਠੇ ਸਗਲ ਪਾਸਾਰੇ ॥੧॥ ਰਹਾਉ ॥
हरि के नाम बिनु झूठे सगल पासारे ॥१॥ रहाउ ॥

भगवन्नामं विना सर्वाणि आडम्बरपूर्णानि प्रदर्शनानि निष्प्रयोजनानि भवन्ति । ||१||विराम||

ਨਾਮੁ ਤੇਰੋ ਆਸਨੋ ਨਾਮੁ ਤੇਰੋ ਉਰਸਾ ਨਾਮੁ ਤੇਰਾ ਕੇਸਰੋ ਲੇ ਛਿਟਕਾਰੇ ॥
नामु तेरो आसनो नामु तेरो उरसा नामु तेरा केसरो ले छिटकारे ॥

तव नाम मम प्रार्थनाचटनी चन्दनपिष्टनशिला तव नाम । तव नाम कुङ्कुमं यद् आदाय अर्पणे प्रोक्षयामि।

ਨਾਮੁ ਤੇਰਾ ਅੰਭੁਲਾ ਨਾਮੁ ਤੇਰੋ ਚੰਦਨੋ ਘਸਿ ਜਪੇ ਨਾਮੁ ਲੇ ਤੁਝਹਿ ਕਉ ਚਾਰੇ ॥੧॥
नामु तेरा अंभुला नामु तेरो चंदनो घसि जपे नामु ले तुझहि कउ चारे ॥१॥

तव नाम जलं तव नाम चन्दनम् । तव नामजपः चन्दनस्य पेषणम् । गृहीत्वा सर्वमिदं ते समर्पयामि । ||१||

ਨਾਮੁ ਤੇਰਾ ਦੀਵਾ ਨਾਮੁ ਤੇਰੋ ਬਾਤੀ ਨਾਮੁ ਤੇਰੋ ਤੇਲੁ ਲੇ ਮਾਹਿ ਪਸਾਰੇ ॥
नामु तेरा दीवा नामु तेरो बाती नामु तेरो तेलु ले माहि पसारे ॥

तव नाम दीपः तव नाम विट् । तव नाम तैलं तस्मिन् पातयामि।

ਨਾਮ ਤੇਰੇ ਕੀ ਜੋਤਿ ਲਗਾਈ ਭਇਓ ਉਜਿਆਰੋ ਭਵਨ ਸਗਲਾਰੇ ॥੨॥
नाम तेरे की जोति लगाई भइओ उजिआरो भवन सगलारे ॥२॥

अस्य दीपस्य प्रयोजितं ज्योतिः सर्वं जगत् बोधयति प्रकाशयति च तव नाम । ||२||

ਨਾਮੁ ਤੇਰੋ ਤਾਗਾ ਨਾਮੁ ਫੂਲ ਮਾਲਾ ਭਾਰ ਅਠਾਰਹ ਸਗਲ ਜੂਠਾਰੇ ॥
नामु तेरो तागा नामु फूल माला भार अठारह सगल जूठारे ॥

तव नाम सूत्रं तव नाम पुष्पमाला । अष्टादश वनस्पतिभाराः सर्वे अशुद्धाः त्वां अर्पयितुं ।

ਤੇਰੋ ਕੀਆ ਤੁਝਹਿ ਕਿਆ ਅਰਪਉ ਨਾਮੁ ਤੇਰਾ ਤੁਹੀ ਚਵਰ ਢੋਲਾਰੇ ॥੩॥
तेरो कीआ तुझहि किआ अरपउ नामु तेरा तुही चवर ढोलारे ॥३॥

त्वया स्वयमसृष्टं किमर्थं तेन समर्पयेयम् । तव नाम व्यजनं, यत् अहं भवतः उपरि तरङ्गयामि। ||३||

ਦਸ ਅਠਾ ਅਠਸਠੇ ਚਾਰੇ ਖਾਣੀ ਇਹੈ ਵਰਤਣਿ ਹੈ ਸਗਲ ਸੰਸਾਰੇ ॥
दस अठा अठसठे चारे खाणी इहै वरतणि है सगल संसारे ॥

अष्टादशपुराणेषु अष्टषष्टितीर्थेषु तीर्थेषु चतुर्षु सृष्टिस्रोतेषु च सर्वं जगत् लीनम् अस्ति।

ਕਹੈ ਰਵਿਦਾਸੁ ਨਾਮੁ ਤੇਰੋ ਆਰਤੀ ਸਤਿ ਨਾਮੁ ਹੈ ਹਰਿ ਭੋਗ ਤੁਹਾਰੇ ॥੪॥੩॥
कहै रविदासु नामु तेरो आरती सति नामु है हरि भोग तुहारे ॥४॥३॥

कथयति रविदास, तव नाम मम आरती, दीपप्रज्वलित पूजा-सेवा। सत्यं नाम सत् नाम अन्नं यत् ते समर्पयामि। ||४||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430