फारसीचक्रे घटाः इव कदाचित् जगत् उच्चं, कदाचित् न्यूनं च भवति ।
भ्रमन् भ्रमन् च अन्ते तव द्वारम् आगतः ।
"त्वं कः असि?"
"अहं नाम दवः महोदय।"
मृत्योः कारणं माया मां भगवन् त्राहि । ||३||४||
हे भगवन् पापिनां शुद्धिकर्ता - एषः तव सहजः स्वभावः।
धन्याः ते मौनर्षयः विनम्राः, ये मम भगवन्तं ध्यायन्ति। ||१||
मया ललाटे जगदीश्वरस्य पादरजः प्रयुक्तम् ।
इदं किञ्चिद्देवमर्त्यमनुष्यमुनिमुनिभ्यः दूरम्। ||१||विराम||
भगवन् नम्रेषु दयालुः, अभिमाननाशक
- नाम दयव तव चरणाभयारण्यम् अन्विषति; सः भवतः यज्ञः अस्ति। ||२||५||
धनासरी, भक्त रवि दास जी: .
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मम इव विरक्तः कोऽपि नास्ति, न च भवद् इव दयालुः; इदानीं अस्माकं परीक्षणस्य का आवश्यकता अस्ति?
मम मनः तव वचनं समर्पयतु; कृपया, अनेन सिद्ध्या तव विनयशीलं भृत्यम् आशीर्वादं ददातु। ||१||
अहं यज्ञः, भगवतः यज्ञः अस्मि।
भगवन् त्वं किमर्थं तूष्णीम् असि ? ||विरामः||
एतावता अवताराणां कृते अहं त्वत्तो विरक्तोऽस्मि भगवन्; अहं भवतः कृते एतत् जीवनं समर्पयामि।
रविदासः वदति- त्वयि मम आशां स्थापयित्वा जीवामि; एतावत्कालं यावत् मया भवतः दर्शनस्य भगवन्तं दर्शनं न दृष्टम्। ||२||१||
मम चेतने ध्याने त्वां स्मरामि; नेत्रेण त्वां पश्यामि; तव बनिवचनेन कर्णान् पूरयामि, तव उदात्तस्तुतिः च।
मम मनः भृङ्गः अस्ति; हृदये तव पादौ निक्षिपामि, जिह्वाया च भगवतः अम्ब्रोसियलनाम जपयामि। ||१||
विश्वेश्वरे मम प्रेम न न्यूनीभवति ।
मया तस्य मूल्यं बहु दत्तम्, मम आत्मानः विनिमयरूपेण। ||१||विराम||
पवित्रसङ्गमस्य साधसंगतस्य विना भगवतः प्रेम न उत्पद्यते; अनेन प्रेम्णा विना तव भक्तिपूजनं कर्तुं न शक्यते।
रविदासः एतां एकां प्रार्थनां करोति भगवन् मम मानं रक्ष रक्षतु च भगवन् मम । ||२||२||
तव नाम भगवन् मम आराधनं शुद्धिस्नानम् |
भगवन्नामं विना सर्वाणि आडम्बरपूर्णानि प्रदर्शनानि निष्प्रयोजनानि भवन्ति । ||१||विराम||
तव नाम मम प्रार्थनाचटनी चन्दनपिष्टनशिला तव नाम । तव नाम कुङ्कुमं यद् आदाय अर्पणे प्रोक्षयामि।
तव नाम जलं तव नाम चन्दनम् । तव नामजपः चन्दनस्य पेषणम् । गृहीत्वा सर्वमिदं ते समर्पयामि । ||१||
तव नाम दीपः तव नाम विट् । तव नाम तैलं तस्मिन् पातयामि।
अस्य दीपस्य प्रयोजितं ज्योतिः सर्वं जगत् बोधयति प्रकाशयति च तव नाम । ||२||
तव नाम सूत्रं तव नाम पुष्पमाला । अष्टादश वनस्पतिभाराः सर्वे अशुद्धाः त्वां अर्पयितुं ।
त्वया स्वयमसृष्टं किमर्थं तेन समर्पयेयम् । तव नाम व्यजनं, यत् अहं भवतः उपरि तरङ्गयामि। ||३||
अष्टादशपुराणेषु अष्टषष्टितीर्थेषु तीर्थेषु चतुर्षु सृष्टिस्रोतेषु च सर्वं जगत् लीनम् अस्ति।
कथयति रविदास, तव नाम मम आरती, दीपप्रज्वलित पूजा-सेवा। सत्यं नाम सत् नाम अन्नं यत् ते समर्पयामि। ||४||३||