श्री गुरु ग्रन्थ साहिबः

पुटः - 666


ਨਾਨਕ ਆਪੇ ਵੇਖੈ ਆਪੇ ਸਚਿ ਲਾਏ ॥੪॥੭॥
नानक आपे वेखै आपे सचि लाए ॥४॥७॥

हे नानक भगवान् स्वयं सर्वान् पश्यति; सः एव अस्मान् सत्येन सह सम्बध्दयति। ||४||७||

ਧਨਾਸਰੀ ਮਹਲਾ ੩ ॥
धनासरी महला ३ ॥

धनासरी, तृतीय मेहलः १.

ਨਾਵੈ ਕੀ ਕੀਮਤਿ ਮਿਤਿ ਕਹੀ ਨ ਜਾਇ ॥
नावै की कीमति मिति कही न जाइ ॥

भगवन्नामस्य मूल्यं मूल्यं च वर्णयितुं न शक्यते।

ਸੇ ਜਨ ਧੰਨੁ ਜਿਨ ਇਕ ਨਾਮਿ ਲਿਵ ਲਾਇ ॥
से जन धंनु जिन इक नामि लिव लाइ ॥

धन्याः ते विनयशीलाः प्राणिनः, ये प्रेम्णा भगवतः नाम नामे मनः केन्द्रीक्रियन्ते।

ਗੁਰਮਤਿ ਸਾਚੀ ਸਾਚਾ ਵੀਚਾਰੁ ॥
गुरमति साची साचा वीचारु ॥

सत्यं गुरुशिक्षा सत्यं च चिन्तनात्मकं ध्यानम्।

ਆਪੇ ਬਖਸੇ ਦੇ ਵੀਚਾਰੁ ॥੧॥
आपे बखसे दे वीचारु ॥१॥

ईश्वरः एव क्षमति, चिन्तनात्मकं ध्यानं च ददाति। ||१||

ਹਰਿ ਨਾਮੁ ਅਚਰਜੁ ਪ੍ਰਭੁ ਆਪਿ ਸੁਣਾਏ ॥
हरि नामु अचरजु प्रभु आपि सुणाए ॥

भगवतः नाम अद्भुतम् अस्ति! ईश्वरः एव तत् प्रयच्छति।

ਕਲੀ ਕਾਲ ਵਿਚਿ ਗੁਰਮੁਖਿ ਪਾਏ ॥੧॥ ਰਹਾਉ ॥
कली काल विचि गुरमुखि पाए ॥१॥ रहाउ ॥

कलियुगस्य कृष्णयुगे गुर्मुखाः तत् प्राप्नुवन्ति । ||१||विराम||

ਹਮ ਮੂਰਖ ਮੂਰਖ ਮਨ ਮਾਹਿ ॥
हम मूरख मूरख मन माहि ॥

वयं अज्ञानिनः स्मः; अज्ञानं अस्माकं मनः पूरयति।

ਹਉਮੈ ਵਿਚਿ ਸਭ ਕਾਰ ਕਮਾਹਿ ॥
हउमै विचि सभ कार कमाहि ॥

अहङ्कारेण सर्वाणि कर्माणि कुर्मः।

ਗੁਰਪਰਸਾਦੀ ਹੰਉਮੈ ਜਾਇ ॥
गुरपरसादी हंउमै जाइ ॥

गुरुप्रसादेन अहंकारः निर्मूलितः भवति।

ਆਪੇ ਬਖਸੇ ਲਏ ਮਿਲਾਇ ॥੨॥
आपे बखसे लए मिलाइ ॥२॥

क्षमन् अस्मान् भगवता स्वेन सह मिश्रयति। ||२||

ਬਿਖਿਆ ਕਾ ਧਨੁ ਬਹੁਤੁ ਅਭਿਮਾਨੁ ॥
बिखिआ का धनु बहुतु अभिमानु ॥

विषं धनं महददर्पं जनयति।

ਅਹੰਕਾਰਿ ਡੂਬੈ ਨ ਪਾਵੈ ਮਾਨੁ ॥
अहंकारि डूबै न पावै मानु ॥

अहङ्कारे मग्नः, न कश्चित् सम्मानितः।

ਆਪੁ ਛੋਡਿ ਸਦਾ ਸੁਖੁ ਹੋਈ ॥
आपु छोडि सदा सुखु होई ॥

स्वाभिमानं त्यक्त्वा स्थायिशान्तिं लभते ।

ਗੁਰਮਤਿ ਸਾਲਾਹੀ ਸਚੁ ਸੋਈ ॥੩॥
गुरमति सालाही सचु सोई ॥३॥

गुरुनिर्देशानुसारं सः सत्येश्वरस्य स्तुतिं करोति। ||३||

ਆਪੇ ਸਾਜੇ ਕਰਤਾ ਸੋਇ ॥
आपे साजे करता सोइ ॥

प्रजापतिः प्रभुः एव सर्वान् फैशनं करोति।

ਤਿਸੁ ਬਿਨੁ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਇ ॥
तिसु बिनु दूजा अवरु न कोइ ॥

तया विना अन्यः सर्वथा नास्ति ।

ਜਿਸੁ ਸਚਿ ਲਾਏ ਸੋਈ ਲਾਗੈ ॥
जिसु सचि लाए सोई लागै ॥

स एव सत्ये सक्तः, यं भगवता स्वयं एवम् आलम्बते।

ਨਾਨਕ ਨਾਮਿ ਸਦਾ ਸੁਖੁ ਆਗੈ ॥੪॥੮॥
नानक नामि सदा सुखु आगै ॥४॥८॥

नानक, नामद्वारा स्थायिशान्तिः परत्र लभते। ||४||८||

ਰਾਗੁ ਧਨਾਸਿਰੀ ਮਹਲਾ ੩ ਘਰੁ ੪ ॥
रागु धनासिरी महला ३ घरु ४ ॥

राग धनसारी, तृतीय मेहल, चतुर्थ सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਮ ਭੀਖਕ ਭੇਖਾਰੀ ਤੇਰੇ ਤੂ ਨਿਜ ਪਤਿ ਹੈ ਦਾਤਾ ॥
हम भीखक भेखारी तेरे तू निज पति है दाता ॥

अहं भवतः दरिद्रः याचकः एव अस्मि; त्वं स्वकीयः प्रभुः प्रभुः, त्वं महान् दाता असि।

ਹੋਹੁ ਦੈਆਲ ਨਾਮੁ ਦੇਹੁ ਮੰਗਤ ਜਨ ਕੰਉ ਸਦਾ ਰਹਉ ਰੰਗਿ ਰਾਤਾ ॥੧॥
होहु दैआल नामु देहु मंगत जन कंउ सदा रहउ रंगि राता ॥१॥

दयालुः भव, मां विनयशीलं याचकं तव नाम्ना आशीर्वादं ददातु, यथा अहं तव प्रेम्णा ओतप्रोतः सदा तिष्ठामि। ||१||

ਹੰਉ ਬਲਿਹਾਰੈ ਜਾਉ ਸਾਚੇ ਤੇਰੇ ਨਾਮ ਵਿਟਹੁ ॥
हंउ बलिहारै जाउ साचे तेरे नाम विटहु ॥

अहं तव नाम्ना यज्ञोऽस्मि सत्येश्वर |

ਕਰਣ ਕਾਰਣ ਸਭਨਾ ਕਾ ਏਕੋ ਅਵਰੁ ਨ ਦੂਜਾ ਕੋਈ ॥੧॥ ਰਹਾਉ ॥
करण कारण सभना का एको अवरु न दूजा कोई ॥१॥ रहाउ ॥

एकः प्रभुः कारणानां कारणम् अस्ति; अन्यः सर्वथा नास्ति। ||१||विराम||

ਬਹੁਤੇ ਫੇਰ ਪਏ ਕਿਰਪਨ ਕਉ ਅਬ ਕਿਛੁ ਕਿਰਪਾ ਕੀਜੈ ॥
बहुते फेर पए किरपन कउ अब किछु किरपा कीजै ॥

अहं कृपणः आसम्; एतावता पुनर्जन्मचक्रेषु अहं भ्रमितवान्। अधुना भगवन् प्रसादेन मां कुरु ।

ਹੋਹੁ ਦਇਆਲ ਦਰਸਨੁ ਦੇਹੁ ਅਪੁਨਾ ਐਸੀ ਬਖਸ ਕਰੀਜੈ ॥੨॥
होहु दइआल दरसनु देहु अपुना ऐसी बखस करीजै ॥२॥

दयालुः भव, मम दर्शनस्य भगवन्तं दर्शनं प्रयच्छ; कृपया मम तादृशं दानं प्रयच्छतु। ||२||

ਭਨਤਿ ਨਾਨਕ ਭਰਮ ਪਟ ਖੂਲੑੇ ਗੁਰਪਰਸਾਦੀ ਜਾਨਿਆ ॥
भनति नानक भरम पट खूले गुरपरसादी जानिआ ॥

प्रार्थयति नानकः, संशयस्य शटराः विस्तृताः उद्घाटिताः; गुरुप्रसादेन अहं भगवन्तं ज्ञातवान्।

ਸਾਚੀ ਲਿਵ ਲਾਗੀ ਹੈ ਭੀਤਰਿ ਸਤਿਗੁਰ ਸਿਉ ਮਨੁ ਮਾਨਿਆ ॥੩॥੧॥੯॥
साची लिव लागी है भीतरि सतिगुर सिउ मनु मानिआ ॥३॥१॥९॥

अहं सत्यप्रेमेण अतिप्रवाहं यावत् पूरितः अस्मि; मम मनः प्रसन्नं प्रसादितं च सत्यगुरुणा | ||३||१||९||

ਧਨਾਸਰੀ ਮਹਲਾ ੪ ਘਰੁ ੧ ਚਉਪਦੇ ॥
धनासरी महला ४ घरु १ चउपदे ॥

धनासरी, चतुर्थ मेहल, प्रथम गृह, चौ-पढ़ाय:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜੋ ਹਰਿ ਸੇਵਹਿ ਸੰਤ ਭਗਤ ਤਿਨ ਕੇ ਸਭਿ ਪਾਪ ਨਿਵਾਰੀ ॥
जो हरि सेवहि संत भगत तिन के सभि पाप निवारी ॥

ये सन्ताः भक्ताः च ये भगवन्तं सेवन्ते तेषां सर्वाणि पापानि प्रक्षालितानि भवन्ति।

ਹਮ ਊਪਰਿ ਕਿਰਪਾ ਕਰਿ ਸੁਆਮੀ ਰਖੁ ਸੰਗਤਿ ਤੁਮ ਜੁ ਪਿਆਰੀ ॥੧॥
हम ऊपरि किरपा करि सुआमी रखु संगति तुम जु पिआरी ॥१॥

कृपां कुरु मे भगवन् गुरो, संगतस्य सङ्घे मां धारय यस्मिन् त्वं प्रियं करोषि। ||१||

ਹਰਿ ਗੁਣ ਕਹਿ ਨ ਸਕਉ ਬਨਵਾਰੀ ॥
हरि गुण कहि न सकउ बनवारी ॥

जगतः माली भगवतः स्तुतिमपि वक्तुं न शक्नोमि।

ਹਮ ਪਾਪੀ ਪਾਥਰ ਨੀਰਿ ਡੁਬਤ ਕਰਿ ਕਿਰਪਾ ਪਾਖਣ ਹਮ ਤਾਰੀ ॥ ਰਹਾਉ ॥
हम पापी पाथर नीरि डुबत करि किरपा पाखण हम तारी ॥ रहाउ ॥

वयं पापिनः, जले शिला इव मग्नाः; अनुग्रहं प्रयच्छ, अस्मान् शिलाः पारं वह। ||विरामः||

ਜਨਮ ਜਨਮ ਕੇ ਲਾਗੇ ਬਿਖੁ ਮੋਰਚਾ ਲਗਿ ਸੰਗਤਿ ਸਾਧ ਸਵਾਰੀ ॥
जनम जनम के लागे बिखु मोरचा लगि संगति साध सवारी ॥

असंख्यावतारानाम् विषस्य भ्रष्टाचारस्य च जङ्गमः अस्मान् लसति; पवित्रसङ्घस्य साधसंगतस्य सह मिलित्वा तत् स्वच्छं भवति।

ਜਿਉ ਕੰਚਨੁ ਬੈਸੰਤਰਿ ਤਾਇਓ ਮਲੁ ਕਾਟੀ ਕਟਿਤ ਉਤਾਰੀ ॥੨॥
जिउ कंचनु बैसंतरि ताइओ मलु काटी कटित उतारी ॥२॥

अग्नौ तप्तं सुवर्णमिव मलानि अपहर्तुं । ||२||

ਹਰਿ ਹਰਿ ਜਪਨੁ ਜਪਉ ਦਿਨੁ ਰਾਤੀ ਜਪਿ ਹਰਿ ਹਰਿ ਹਰਿ ਉਰਿ ਧਾਰੀ ॥
हरि हरि जपनु जपउ दिनु राती जपि हरि हरि हरि उरि धारी ॥

भगवतः नामजपं जपामि दिवारात्रौ; हर हर हर हर नाम जपे हृदये निषेधयामि ।

ਹਰਿ ਹਰਿ ਹਰਿ ਅਉਖਧੁ ਜਗਿ ਪੂਰਾ ਜਪਿ ਹਰਿ ਹਰਿ ਹਉਮੈ ਮਾਰੀ ॥੩॥
हरि हरि हरि अउखधु जगि पूरा जपि हरि हरि हउमै मारी ॥३॥

भगवतः नाम हर, हर, हर, इह लोके सिद्धतमं औषधम्; हर् हर इति जपन् अहङ्कारं जितोऽहम् | ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430