श्री गुरु ग्रन्थ साहिबः

पुटः - 1108


ਬਨ ਫੂਲੇ ਮੰਝ ਬਾਰਿ ਮੈ ਪਿਰੁ ਘਰਿ ਬਾਹੁੜੈ ॥
बन फूले मंझ बारि मै पिरु घरि बाहुड़ै ॥

मम द्वारस्य पुरतः वनं प्रफुल्लितम् अस्ति; यदि मम प्रियः मम गृहं प्रति आगमिष्यति स्म!

ਪਿਰੁ ਘਰਿ ਨਹੀ ਆਵੈ ਧਨ ਕਿਉ ਸੁਖੁ ਪਾਵੈ ਬਿਰਹਿ ਬਿਰੋਧ ਤਨੁ ਛੀਜੈ ॥
पिरु घरि नही आवै धन किउ सुखु पावै बिरहि बिरोध तनु छीजै ॥

यदि तस्याः पतिः प्रभुः गृहं न प्रत्यागच्छति तर्हि आत्मा वधूः कथं शान्तिं लभेत्। तस्याः शरीरं विरहदुःखेन अपव्ययितम् अस्ति।

ਕੋਕਿਲ ਅੰਬਿ ਸੁਹਾਵੀ ਬੋਲੈ ਕਿਉ ਦੁਖੁ ਅੰਕਿ ਸਹੀਜੈ ॥
कोकिल अंबि सुहावी बोलै किउ दुखु अंकि सहीजै ॥

आम्रवृक्षे उपविश्य सुन्दरः गीतपक्षी गायति; किन्तु कथं मम सत्त्वस्य गहने पीडां सहितुं शक्नोमि?

ਭਵਰੁ ਭਵੰਤਾ ਫੂਲੀ ਡਾਲੀ ਕਿਉ ਜੀਵਾ ਮਰੁ ਮਾਏ ॥
भवरु भवंता फूली डाली किउ जीवा मरु माए ॥

भृङ्गः पुष्पशाखानां परितः गुञ्जति; किन्तु कथं जीविष्यामि ? अहं म्रियमाणः अस्मि, हे मम मात!

ਨਾਨਕ ਚੇਤਿ ਸਹਜਿ ਸੁਖੁ ਪਾਵੈ ਜੇ ਹਰਿ ਵਰੁ ਘਰਿ ਧਨ ਪਾਏ ॥੫॥
नानक चेति सहजि सुखु पावै जे हरि वरु घरि धन पाए ॥५॥

हे नानक चयत इत्यत्र शान्तिः सुलभा भवति, यदि आत्मा वधूः स्वहृदयस्य गृहस्य अन्तः भगवन्तं पतिं लभते। ||५||

ਵੈਸਾਖੁ ਭਲਾ ਸਾਖਾ ਵੇਸ ਕਰੇ ॥
वैसाखु भला साखा वेस करे ॥

वैसाखी एवम् प्रियम्; शाखाः नवपत्रैः प्रफुल्लिताः भवन्ति।

ਧਨ ਦੇਖੈ ਹਰਿ ਦੁਆਰਿ ਆਵਹੁ ਦਇਆ ਕਰੇ ॥
धन देखै हरि दुआरि आवहु दइआ करे ॥

आत्मावधूः स्वद्वारे भगवन्तं द्रष्टुं स्पृहति। आगच्छ भगवन् मयि दयां कुरु!

ਘਰਿ ਆਉ ਪਿਆਰੇ ਦੁਤਰ ਤਾਰੇ ਤੁਧੁ ਬਿਨੁ ਅਢੁ ਨ ਮੋਲੋ ॥
घरि आउ पिआरे दुतर तारे तुधु बिनु अढु न मोलो ॥

गृहम् आगच्छतु मम प्रिये; मां विश्वासघातकं जगत्-सागरं पारं वहतु। त्वां विना अहं शंखस्य अपि मूल्यं नास्मि ।

ਕੀਮਤਿ ਕਉਣ ਕਰੇ ਤੁਧੁ ਭਾਵਾਂ ਦੇਖਿ ਦਿਖਾਵੈ ਢੋਲੋ ॥
कीमति कउण करे तुधु भावां देखि दिखावै ढोलो ॥

कः मम मूल्यं अनुमानयितुं शक्नोति यदि अहं भवतः प्रियः अस्मि । अहं त्वां पश्यामि, अन्येषां च त्वां द्रष्टुं प्रेरयामि, मम प्रेम्णः।

ਦੂਰਿ ਨ ਜਾਨਾ ਅੰਤਰਿ ਮਾਨਾ ਹਰਿ ਕਾ ਮਹਲੁ ਪਛਾਨਾ ॥
दूरि न जाना अंतरि माना हरि का महलु पछाना ॥

अहं जानामि यत् त्वं दूरं नासि; अहं मन्ये यत् त्वं मम अन्तः गभीरं असि, अहं तव सान्निध्यं अवगच्छामि ।

ਨਾਨਕ ਵੈਸਾਖੀਂ ਪ੍ਰਭੁ ਪਾਵੈ ਸੁਰਤਿ ਸਬਦਿ ਮਨੁ ਮਾਨਾ ॥੬॥
नानक वैसाखीं प्रभु पावै सुरति सबदि मनु माना ॥६॥

हे नानक, वैसाखीयां ईश्वरं प्राप्य, चैतन्यं शबदवचनेन पूरितं भवति, मनः च विश्वासं करोति। ||६||

ਮਾਹੁ ਜੇਠੁ ਭਲਾ ਪ੍ਰੀਤਮੁ ਕਿਉ ਬਿਸਰੈ ॥
माहु जेठु भला प्रीतमु किउ बिसरै ॥

जयत्'हमासः एतावत् उदात्तः अस्ति। कथं मम प्रियं विस्मरिष्यामि स्म?

ਥਲ ਤਾਪਹਿ ਸਰ ਭਾਰ ਸਾ ਧਨ ਬਿਨਉ ਕਰੈ ॥
थल तापहि सर भार सा धन बिनउ करै ॥

भट्टी इव दहति पृथिवी आत्मा वधूः प्रार्थनां करोति ।

ਧਨ ਬਿਨਉ ਕਰੇਦੀ ਗੁਣ ਸਾਰੇਦੀ ਗੁਣ ਸਾਰੀ ਪ੍ਰਭ ਭਾਵਾ ॥
धन बिनउ करेदी गुण सारेदी गुण सारी प्रभ भावा ॥

वधूः स्वस्य प्रार्थनां करोति, तस्य गौरवं स्तुतिं च गायति; तस्य स्तुतिं गायन्ती सा ईश्वरस्य प्रियं भवति।

ਸਾਚੈ ਮਹਲਿ ਰਹੈ ਬੈਰਾਗੀ ਆਵਣ ਦੇਹਿ ਤ ਆਵਾ ॥
साचै महलि रहै बैरागी आवण देहि त आवा ॥

असक्तः प्रभुः स्वस्य सत्ये भवने वसति। यदि सः मां अनुमन्यते तर्हि अहं तस्य समीपम् आगमिष्यामि।

ਨਿਮਾਣੀ ਨਿਤਾਣੀ ਹਰਿ ਬਿਨੁ ਕਿਉ ਪਾਵੈ ਸੁਖ ਮਹਲੀ ॥
निमाणी निताणी हरि बिनु किउ पावै सुख महली ॥

वधूः अपमानितः अशक्तः च अस्ति; कथं सा भगवन्तं विना शान्तिं प्राप्स्यति?

ਨਾਨਕ ਜੇਠਿ ਜਾਣੈ ਤਿਸੁ ਜੈਸੀ ਕਰਮਿ ਮਿਲੈ ਗੁਣ ਗਹਿਲੀ ॥੭॥
नानक जेठि जाणै तिसु जैसी करमि मिलै गुण गहिली ॥७॥

हे नानक, जयत्'ह, या स्वेश्वरं वेद सा तस्य सदृशी भवति; गुणं गृहीत्वा सा दयालुना सह मिलति। ||७||

ਆਸਾੜੁ ਭਲਾ ਸੂਰਜੁ ਗਗਨਿ ਤਪੈ ॥
आसाड़ु भला सूरजु गगनि तपै ॥

आसारः मासः उत्तमः अस्ति; सूर्यः आकाशे प्रज्वलति।

ਧਰਤੀ ਦੂਖ ਸਹੈ ਸੋਖੈ ਅਗਨਿ ਭਖੈ ॥
धरती दूख सहै सोखै अगनि भखै ॥

पृथिवी दुःखं प्राप्नोति शुष्कम् अग्नौ भृष्टा च।

ਅਗਨਿ ਰਸੁ ਸੋਖੈ ਮਰੀਐ ਧੋਖੈ ਭੀ ਸੋ ਕਿਰਤੁ ਨ ਹਾਰੇ ॥
अगनि रसु सोखै मरीऐ धोखै भी सो किरतु न हारे ॥

अग्निः आर्द्रतां शोषयति, सा च पीडया म्रियते । परन्तु तदापि सूर्यः श्रान्तः न भवति ।

ਰਥੁ ਫਿਰੈ ਛਾਇਆ ਧਨ ਤਾਕੈ ਟੀਡੁ ਲਵੈ ਮੰਝਿ ਬਾਰੇ ॥
रथु फिरै छाइआ धन ताकै टीडु लवै मंझि बारे ॥

तस्य रथः गच्छति, आत्मा वधूः छायाम् अन्वेषयति; वने क्रिकेट्-पक्षिणः कूजन्ति।

ਅਵਗਣ ਬਾਧਿ ਚਲੀ ਦੁਖੁ ਆਗੈ ਸੁਖੁ ਤਿਸੁ ਸਾਚੁ ਸਮਾਲੇ ॥
अवगण बाधि चली दुखु आगै सुखु तिसु साचु समाले ॥

दोषदोषपुञ्जं बद्ध्वा परलोके दुःखं प्राप्नोति। सत्येश्वरे तु निवसन् शान्तिं लभते।

ਨਾਨਕ ਜਿਸ ਨੋ ਇਹੁ ਮਨੁ ਦੀਆ ਮਰਣੁ ਜੀਵਣੁ ਪ੍ਰਭ ਨਾਲੇ ॥੮॥
नानक जिस नो इहु मनु दीआ मरणु जीवणु प्रभ नाले ॥८॥

हे नानक मया तस्मै एतत् मनः दत्तम्; मृत्युः जीवनं च ईश्वरस्य समीपे एव तिष्ठतु। ||८||

ਸਾਵਣਿ ਸਰਸ ਮਨਾ ਘਣ ਵਰਸਹਿ ਰੁਤਿ ਆਏ ॥
सावणि सरस मना घण वरसहि रुति आए ॥

सावने सुखी भव हे मम मनः। वर्षाकालः आगतः, मेघाः च वर्षारूपेण विस्फोटिताः।

ਮੈ ਮਨਿ ਤਨਿ ਸਹੁ ਭਾਵੈ ਪਿਰ ਪਰਦੇਸਿ ਸਿਧਾਏ ॥
मै मनि तनि सहु भावै पिर परदेसि सिधाए ॥

मनः शरीरं च मे भगवता प्रसन्नं गतः प्रियः ।

ਪਿਰੁ ਘਰਿ ਨਹੀ ਆਵੈ ਮਰੀਐ ਹਾਵੈ ਦਾਮਨਿ ਚਮਕਿ ਡਰਾਏ ॥
पिरु घरि नही आवै मरीऐ हावै दामनि चमकि डराए ॥

न गृहमागतः प्रियः, विरहशोकेन म्रियमाणः अस्मि । विद्युत् प्रज्वलति, अहं च भीतः अस्मि।

ਸੇਜ ਇਕੇਲੀ ਖਰੀ ਦੁਹੇਲੀ ਮਰਣੁ ਭਇਆ ਦੁਖੁ ਮਾਏ ॥
सेज इकेली खरी दुहेली मरणु भइआ दुखु माए ॥

शय्या मम एकाकी, अहं पीडितः अस्मि । अहं दुःखेन म्रियमाणः अस्मि, हे मम मातः!

ਹਰਿ ਬਿਨੁ ਨੀਦ ਭੂਖ ਕਹੁ ਕੈਸੀ ਕਾਪੜੁ ਤਨਿ ਨ ਸੁਖਾਵਏ ॥
हरि बिनु नीद भूख कहु कैसी कापड़ु तनि न सुखावए ॥

कथयतु - भगवन्तं विना कथं निद्रां करोमि, क्षुधां वा अनुभवामि? मम वस्त्राणि मम शरीरस्य आरामं न ददति।

ਨਾਨਕ ਸਾ ਸੋਹਾਗਣਿ ਕੰਤੀ ਪਿਰ ਕੈ ਅੰਕਿ ਸਮਾਵਏ ॥੯॥
नानक सा सोहागणि कंती पिर कै अंकि समावए ॥९॥

हे नानक, सा एव सुखी आत्मा वधूः, या स्वस्य प्रियपतिनाथस्य भावे विलीयते। ||९||

ਭਾਦਉ ਭਰਮਿ ਭੁਲੀ ਭਰਿ ਜੋਬਨਿ ਪਛੁਤਾਣੀ ॥
भादउ भरमि भुली भरि जोबनि पछुताणी ॥

भादोने युवती संशयेन भ्रमिता भवति; पश्चात् सा पश्चात्तापं करोति, पश्चात्तापं च करोति।

ਜਲ ਥਲ ਨੀਰਿ ਭਰੇ ਬਰਸ ਰੁਤੇ ਰੰਗੁ ਮਾਣੀ ॥
जल थल नीरि भरे बरस रुते रंगु माणी ॥

सरसः क्षेत्राणि च जलेन अतिक्रान्ताः सन्ति; वर्षाऋतुः आगतः - उत्सवस्य समयः!

ਬਰਸੈ ਨਿਸਿ ਕਾਲੀ ਕਿਉ ਸੁਖੁ ਬਾਲੀ ਦਾਦਰ ਮੋਰ ਲਵੰਤੇ ॥
बरसै निसि काली किउ सुखु बाली दादर मोर लवंते ॥

रात्रौ अन्धकारे वर्षति; कथं युवती वधूः शान्तिं प्राप्नुयात्? मण्डूकाः मयूराः च स्वस्य कोलाहलपूर्णं आह्वानं प्रेषयन्ति।

ਪ੍ਰਿਉ ਪ੍ਰਿਉ ਚਵੈ ਬਬੀਹਾ ਬੋਲੇ ਭੁਇਅੰਗਮ ਫਿਰਹਿ ਡਸੰਤੇ ॥
प्रिउ प्रिउ चवै बबीहा बोले भुइअंगम फिरहि डसंते ॥

"प्री-ओ! प्री-ओ! प्रिय! प्रिय!" रोदिति वर्षपक्षी, सर्पाः दंशन्तः परितः स्खलन्ति।

ਮਛਰ ਡੰਗ ਸਾਇਰ ਭਰ ਸੁਭਰ ਬਿਨੁ ਹਰਿ ਕਿਉ ਸੁਖੁ ਪਾਈਐ ॥
मछर डंग साइर भर सुभर बिनु हरि किउ सुखु पाईऐ ॥

मशकाः दंशन्ति दंशन्ति च, तडागाः च अतिप्रवाहपर्यन्तं पूरिताः भवन्ति; भगवन्तं विना सा कथं शान्तिं लभेत्?

ਨਾਨਕ ਪੂਛਿ ਚਲਉ ਗੁਰ ਅਪੁਨੇ ਜਹ ਪ੍ਰਭੁ ਤਹ ਹੀ ਜਾਈਐ ॥੧੦॥
नानक पूछि चलउ गुर अपुने जह प्रभु तह ही जाईऐ ॥१०॥

हे नानक, अहं गत्वा मम गुरुं पृच्छामि; यत्र यत्र ईश्वरः अस्ति, तत्र अहं गमिष्यामि। ||१०||

ਅਸੁਨਿ ਆਉ ਪਿਰਾ ਸਾ ਧਨ ਝੂਰਿ ਮੁਈ ॥
असुनि आउ पिरा सा धन झूरि मुई ॥

अस्सु, आगच्छतु मम प्रिये; आत्मा वधूः मृत्युपर्यन्तं शोचति।

ਤਾ ਮਿਲੀਐ ਪ੍ਰਭ ਮੇਲੇ ਦੂਜੈ ਭਾਇ ਖੁਈ ॥
ता मिलीऐ प्रभ मेले दूजै भाइ खुई ॥

सा केवलं तस्य साक्षात्कारं कर्तुं शक्नोति, यदा ईश्वरः तां तस्य मिलनार्थं नेति; सा द्वैतप्रेमेण नष्टा भवति।

ਝੂਠਿ ਵਿਗੁਤੀ ਤਾ ਪਿਰ ਮੁਤੀ ਕੁਕਹ ਕਾਹ ਸਿ ਫੁਲੇ ॥
झूठि विगुती ता पिर मुती कुकह काह सि फुले ॥

मिथ्या लुण्ठिता यदि तां त्यजति प्रियः । ततः, मम केशेषु जरापुष्पाणि श्वेतपुष्पाणि प्रफुल्लन्ते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430