मम द्वारस्य पुरतः वनं प्रफुल्लितम् अस्ति; यदि मम प्रियः मम गृहं प्रति आगमिष्यति स्म!
यदि तस्याः पतिः प्रभुः गृहं न प्रत्यागच्छति तर्हि आत्मा वधूः कथं शान्तिं लभेत्। तस्याः शरीरं विरहदुःखेन अपव्ययितम् अस्ति।
आम्रवृक्षे उपविश्य सुन्दरः गीतपक्षी गायति; किन्तु कथं मम सत्त्वस्य गहने पीडां सहितुं शक्नोमि?
भृङ्गः पुष्पशाखानां परितः गुञ्जति; किन्तु कथं जीविष्यामि ? अहं म्रियमाणः अस्मि, हे मम मात!
हे नानक चयत इत्यत्र शान्तिः सुलभा भवति, यदि आत्मा वधूः स्वहृदयस्य गृहस्य अन्तः भगवन्तं पतिं लभते। ||५||
वैसाखी एवम् प्रियम्; शाखाः नवपत्रैः प्रफुल्लिताः भवन्ति।
आत्मावधूः स्वद्वारे भगवन्तं द्रष्टुं स्पृहति। आगच्छ भगवन् मयि दयां कुरु!
गृहम् आगच्छतु मम प्रिये; मां विश्वासघातकं जगत्-सागरं पारं वहतु। त्वां विना अहं शंखस्य अपि मूल्यं नास्मि ।
कः मम मूल्यं अनुमानयितुं शक्नोति यदि अहं भवतः प्रियः अस्मि । अहं त्वां पश्यामि, अन्येषां च त्वां द्रष्टुं प्रेरयामि, मम प्रेम्णः।
अहं जानामि यत् त्वं दूरं नासि; अहं मन्ये यत् त्वं मम अन्तः गभीरं असि, अहं तव सान्निध्यं अवगच्छामि ।
हे नानक, वैसाखीयां ईश्वरं प्राप्य, चैतन्यं शबदवचनेन पूरितं भवति, मनः च विश्वासं करोति। ||६||
जयत्'हमासः एतावत् उदात्तः अस्ति। कथं मम प्रियं विस्मरिष्यामि स्म?
भट्टी इव दहति पृथिवी आत्मा वधूः प्रार्थनां करोति ।
वधूः स्वस्य प्रार्थनां करोति, तस्य गौरवं स्तुतिं च गायति; तस्य स्तुतिं गायन्ती सा ईश्वरस्य प्रियं भवति।
असक्तः प्रभुः स्वस्य सत्ये भवने वसति। यदि सः मां अनुमन्यते तर्हि अहं तस्य समीपम् आगमिष्यामि।
वधूः अपमानितः अशक्तः च अस्ति; कथं सा भगवन्तं विना शान्तिं प्राप्स्यति?
हे नानक, जयत्'ह, या स्वेश्वरं वेद सा तस्य सदृशी भवति; गुणं गृहीत्वा सा दयालुना सह मिलति। ||७||
आसारः मासः उत्तमः अस्ति; सूर्यः आकाशे प्रज्वलति।
पृथिवी दुःखं प्राप्नोति शुष्कम् अग्नौ भृष्टा च।
अग्निः आर्द्रतां शोषयति, सा च पीडया म्रियते । परन्तु तदापि सूर्यः श्रान्तः न भवति ।
तस्य रथः गच्छति, आत्मा वधूः छायाम् अन्वेषयति; वने क्रिकेट्-पक्षिणः कूजन्ति।
दोषदोषपुञ्जं बद्ध्वा परलोके दुःखं प्राप्नोति। सत्येश्वरे तु निवसन् शान्तिं लभते।
हे नानक मया तस्मै एतत् मनः दत्तम्; मृत्युः जीवनं च ईश्वरस्य समीपे एव तिष्ठतु। ||८||
सावने सुखी भव हे मम मनः। वर्षाकालः आगतः, मेघाः च वर्षारूपेण विस्फोटिताः।
मनः शरीरं च मे भगवता प्रसन्नं गतः प्रियः ।
न गृहमागतः प्रियः, विरहशोकेन म्रियमाणः अस्मि । विद्युत् प्रज्वलति, अहं च भीतः अस्मि।
शय्या मम एकाकी, अहं पीडितः अस्मि । अहं दुःखेन म्रियमाणः अस्मि, हे मम मातः!
कथयतु - भगवन्तं विना कथं निद्रां करोमि, क्षुधां वा अनुभवामि? मम वस्त्राणि मम शरीरस्य आरामं न ददति।
हे नानक, सा एव सुखी आत्मा वधूः, या स्वस्य प्रियपतिनाथस्य भावे विलीयते। ||९||
भादोने युवती संशयेन भ्रमिता भवति; पश्चात् सा पश्चात्तापं करोति, पश्चात्तापं च करोति।
सरसः क्षेत्राणि च जलेन अतिक्रान्ताः सन्ति; वर्षाऋतुः आगतः - उत्सवस्य समयः!
रात्रौ अन्धकारे वर्षति; कथं युवती वधूः शान्तिं प्राप्नुयात्? मण्डूकाः मयूराः च स्वस्य कोलाहलपूर्णं आह्वानं प्रेषयन्ति।
"प्री-ओ! प्री-ओ! प्रिय! प्रिय!" रोदिति वर्षपक्षी, सर्पाः दंशन्तः परितः स्खलन्ति।
मशकाः दंशन्ति दंशन्ति च, तडागाः च अतिप्रवाहपर्यन्तं पूरिताः भवन्ति; भगवन्तं विना सा कथं शान्तिं लभेत्?
हे नानक, अहं गत्वा मम गुरुं पृच्छामि; यत्र यत्र ईश्वरः अस्ति, तत्र अहं गमिष्यामि। ||१०||
अस्सु, आगच्छतु मम प्रिये; आत्मा वधूः मृत्युपर्यन्तं शोचति।
सा केवलं तस्य साक्षात्कारं कर्तुं शक्नोति, यदा ईश्वरः तां तस्य मिलनार्थं नेति; सा द्वैतप्रेमेण नष्टा भवति।
मिथ्या लुण्ठिता यदि तां त्यजति प्रियः । ततः, मम केशेषु जरापुष्पाणि श्वेतपुष्पाणि प्रफुल्लन्ते।