अहङ्कारे जाग्रत् जागरूकं न स्थातुं शक्यते, भगवतः भक्तिपूजा च न स्वीक्रियते ।
स्वेच्छा मनमुखाः भगवतः प्राङ्गणे स्थानं न प्राप्नुवन्ति; द्वैतप्रेमेण कर्माणि कुर्वन्ति। ||४||
द्वन्द्वप्रेमसक्तानाम् अन्नं शापं च वस्त्रम्।
गोबरेषु कीटाः इव गोबरेषु मग्नाः। मृत्युषु पुनर्जन्मेषु च ते विनाशाय अपव्ययिताः भवन्ति। ||५||
सच्चिगुरुसमागमे येषामहं यज्ञः |
अहं तेषां सह सङ्गतिं करिष्यामि; सत्यपरायणोऽहं सत्ये लीनोऽस्मि | ||६||
सम्यक् दैवेन गुरुः लभ्यते। सः केनचित् प्रयत्नेन न लभ्यते।
सत्यगुरुद्वारा सहजज्ञानं प्रवहति; शब्दवचनद्वारा अहङ्कारः दह्यते। ||७||
हे मम मनसि भगवतः अभयारण्यं प्रति त्वरितम्; सः सर्वं कर्तुं Potent अस्ति।
नानक न विस्मरतु नाम भगवतः नाम कदाचन | यत्किमपि करोति, तत् सम्भवति। ||८||२||७||२||९||
बिभास, प्रभाती, पंचम मेहल, अष्टपाधीया:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
माता पिता, भ्रातृभ्रातृबालाः पतिपत्नी च
तेषां सह प्रवृत्ताः जनाः आनन्दभोजनं खादन्ति।
मनः मधुरभावनसङ्गेन उलझति।
ये ईश्वरस्य गौरवपूर्णगुणान् अन्वेषयन्ति ते मम जीवनश्वासस्य आश्रयाः सन्ति। ||१||
मम एकः प्रभुः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति।
सः एव मम समर्थनम् अस्ति; सः मम एकमात्रः रक्षणः अस्ति। मम महान् प्रभुः गुरुः च नृपानां शिरसाभ्यधितः। ||१||विराम||
मया तेन वञ्चननागेन सह बन्धनानि भग्नाः |
मिथ्या च कपटं च गुरुणा उक्तम्।
अस्य मुखं मधुरं भवति, परन्तु तस्य स्वादः अतीव कटुः भवति ।
अम्ब्रोसियल नाम भगवतः नाम मम मनः तृप्तं तिष्ठति। ||२||
लोभेन, भावात्मकेन च आसक्तेन मम बन्धनानि भग्नाः।
तेभ्यः मां दयालुगुरुः उद्धारितवान्।
एते वञ्चनचोराः एतावन्तः गृहाणि लुण्ठितवन्तः।
दयालुगुरुणा मां रक्षिता तारिता च। ||३||
मैथुनकामक्रोधयोः मम किमपि व्यवहारः नास्ति ।
अहं गुरुशिक्षां शृणोमि।
यत्र यत्र पश्यामि तत्र तत्र घोरतमान् पिशाचान् पश्यामि।
मम गुरुः जगत्पतिः तेभ्यः मां तारितवान्। ||४||
दश इन्द्रियाणाम् विधवाः मया कृताः |
एते भोगाः भ्रष्टाग्नयः इति गुरुणा उक्तम्।
ये तैः सह सङ्गतिं कुर्वन्ति ते नरकं गच्छन्ति।
गुरुणा मां तारितवान्; अहं भगवता सह प्रेम्णा अनुकूलः अस्मि। ||५||
अहं मम उपदेशं त्यक्तवान्।
गुरुणा मे उक्तं यत् एषः मूर्खता हठः अस्ति।
अयं अहङ्कारः निराश्रयः अस्ति; कदापि गृहं न प्राप्स्यति।
गुरुणा मां तारितवान्; अहं भगवता सह प्रेम्णा अनुकूलः अस्मि। ||६||
एतेभ्यः जनाभ्यः अहं विरक्तः अभवम्।
एकस्मिन् गृहे वयं द्वौ एकत्र निवसितुं न शक्नुमः।
गुरुवस्त्रस्य पार्श्वभागं गृहीत्वा अहं ईश्वरस्य समीपम् आगतः।
प्रसीद मे न्याय्यं कुरु सर्वज्ञेश्वरेश्वर | ||७||
ईश्वरः मां दृष्ट्वा स्मितं कृत्वा न्यायं कृत्वा उक्तवान्।
सर्वान् राक्षसान् मम सेवां कृतवान् ।
त्वं मम प्रभुः गुरुः च असि; एतत् सर्वं गृहं भवतः एव अस्ति।
कथयति नानक, गुरुः न्यायं कृतवान्। ||८||१||
प्रभाती, पंचम मेहल: १.