श्री गुरु ग्रन्थ साहिबः

पुटः - 1347


ਹਉਮੈ ਵਿਚਿ ਜਾਗ੍ਰਣੁ ਨ ਹੋਵਈ ਹਰਿ ਭਗਤਿ ਨ ਪਵਈ ਥਾਇ ॥
हउमै विचि जाग्रणु न होवई हरि भगति न पवई थाइ ॥

अहङ्कारे जाग्रत् जागरूकं न स्थातुं शक्यते, भगवतः भक्तिपूजा च न स्वीक्रियते ।

ਮਨਮੁਖ ਦਰਿ ਢੋਈ ਨਾ ਲਹਹਿ ਭਾਇ ਦੂਜੈ ਕਰਮ ਕਮਾਇ ॥੪॥
मनमुख दरि ढोई ना लहहि भाइ दूजै करम कमाइ ॥४॥

स्वेच्छा मनमुखाः भगवतः प्राङ्गणे स्थानं न प्राप्नुवन्ति; द्वैतप्रेमेण कर्माणि कुर्वन्ति। ||४||

ਧ੍ਰਿਗੁ ਖਾਣਾ ਧ੍ਰਿਗੁ ਪੈਨੑਣਾ ਜਿਨੑਾ ਦੂਜੈ ਭਾਇ ਪਿਆਰੁ ॥
ध्रिगु खाणा ध्रिगु पैनणा जिना दूजै भाइ पिआरु ॥

द्वन्द्वप्रेमसक्तानाम् अन्नं शापं च वस्त्रम्।

ਬਿਸਟਾ ਕੇ ਕੀੜੇ ਬਿਸਟਾ ਰਾਤੇ ਮਰਿ ਜੰਮਹਿ ਹੋਹਿ ਖੁਆਰੁ ॥੫॥
बिसटा के कीड़े बिसटा राते मरि जंमहि होहि खुआरु ॥५॥

गोबरेषु कीटाः इव गोबरेषु मग्नाः। मृत्युषु पुनर्जन्मेषु च ते विनाशाय अपव्ययिताः भवन्ति। ||५||

ਜਿਨ ਕਉ ਸਤਿਗੁਰੁ ਭੇਟਿਆ ਤਿਨਾ ਵਿਟਹੁ ਬਲਿ ਜਾਉ ॥
जिन कउ सतिगुरु भेटिआ तिना विटहु बलि जाउ ॥

सच्चिगुरुसमागमे येषामहं यज्ञः |

ਤਿਨ ਕੀ ਸੰਗਤਿ ਮਿਲਿ ਰਹਾਂ ਸਚੇ ਸਚਿ ਸਮਾਉ ॥੬॥
तिन की संगति मिलि रहां सचे सचि समाउ ॥६॥

अहं तेषां सह सङ्गतिं करिष्यामि; सत्यपरायणोऽहं सत्ये लीनोऽस्मि | ||६||

ਪੂਰੈ ਭਾਗਿ ਗੁਰੁ ਪਾਈਐ ਉਪਾਇ ਕਿਤੈ ਨ ਪਾਇਆ ਜਾਇ ॥
पूरै भागि गुरु पाईऐ उपाइ कितै न पाइआ जाइ ॥

सम्यक् दैवेन गुरुः लभ्यते। सः केनचित् प्रयत्नेन न लभ्यते।

ਸਤਿਗੁਰ ਤੇ ਸਹਜੁ ਊਪਜੈ ਹਉਮੈ ਸਬਦਿ ਜਲਾਇ ॥੭॥
सतिगुर ते सहजु ऊपजै हउमै सबदि जलाइ ॥७॥

सत्यगुरुद्वारा सहजज्ञानं प्रवहति; शब्दवचनद्वारा अहङ्कारः दह्यते। ||७||

ਹਰਿ ਸਰਣਾਈ ਭਜੁ ਮਨ ਮੇਰੇ ਸਭ ਕਿਛੁ ਕਰਣੈ ਜੋਗੁ ॥
हरि सरणाई भजु मन मेरे सभ किछु करणै जोगु ॥

हे मम मनसि भगवतः अभयारण्यं प्रति त्वरितम्; सः सर्वं कर्तुं Potent अस्ति।

ਨਾਨਕ ਨਾਮੁ ਨ ਵੀਸਰੈ ਜੋ ਕਿਛੁ ਕਰੈ ਸੁ ਹੋਗੁ ॥੮॥੨॥੭॥੨॥੯॥
नानक नामु न वीसरै जो किछु करै सु होगु ॥८॥२॥७॥२॥९॥

नानक न विस्मरतु नाम भगवतः नाम कदाचन | यत्किमपि करोति, तत् सम्भवति। ||८||२||७||२||९||

ਬਿਭਾਸ ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੫ ਅਸਟਪਦੀਆ ॥
बिभास प्रभाती महला ५ असटपदीआ ॥

बिभास, प्रभाती, पंचम मेहल, अष्टपाधीया:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮਾਤ ਪਿਤਾ ਭਾਈ ਸੁਤੁ ਬਨਿਤਾ ॥
मात पिता भाई सुतु बनिता ॥

माता पिता, भ्रातृभ्रातृबालाः पतिपत्नी च

ਚੂਗਹਿ ਚੋਗ ਅਨੰਦ ਸਿਉ ਜੁਗਤਾ ॥
चूगहि चोग अनंद सिउ जुगता ॥

तेषां सह प्रवृत्ताः जनाः आनन्दभोजनं खादन्ति।

ਉਰਝਿ ਪਰਿਓ ਮਨ ਮੀਠ ਮੁੋਹਾਰਾ ॥
उरझि परिओ मन मीठ मुोहारा ॥

मनः मधुरभावनसङ्गेन उलझति।

ਗੁਨ ਗਾਹਕ ਮੇਰੇ ਪ੍ਰਾਨ ਅਧਾਰਾ ॥੧॥
गुन गाहक मेरे प्रान अधारा ॥१॥

ये ईश्वरस्य गौरवपूर्णगुणान् अन्वेषयन्ति ते मम जीवनश्वासस्य आश्रयाः सन्ति। ||१||

ਏਕੁ ਹਮਾਰਾ ਅੰਤਰਜਾਮੀ ॥
एकु हमारा अंतरजामी ॥

मम एकः प्रभुः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति।

ਧਰ ਏਕਾ ਮੈ ਟਿਕ ਏਕਸੁ ਕੀ ਸਿਰਿ ਸਾਹਾ ਵਡ ਪੁਰਖੁ ਸੁਆਮੀ ॥੧॥ ਰਹਾਉ ॥
धर एका मै टिक एकसु की सिरि साहा वड पुरखु सुआमी ॥१॥ रहाउ ॥

सः एव मम समर्थनम् अस्ति; सः मम एकमात्रः रक्षणः अस्ति। मम महान् प्रभुः गुरुः च नृपानां शिरसाभ्यधितः। ||१||विराम||

ਛਲ ਨਾਗਨਿ ਸਿਉ ਮੇਰੀ ਟੂਟਨਿ ਹੋਈ ॥
छल नागनि सिउ मेरी टूटनि होई ॥

मया तेन वञ्चननागेन सह बन्धनानि भग्नाः |

ਗੁਰਿ ਕਹਿਆ ਇਹ ਝੂਠੀ ਧੋਹੀ ॥
गुरि कहिआ इह झूठी धोही ॥

मिथ्या च कपटं च गुरुणा उक्तम्।

ਮੁਖਿ ਮੀਠੀ ਖਾਈ ਕਉਰਾਇ ॥
मुखि मीठी खाई कउराइ ॥

अस्य मुखं मधुरं भवति, परन्तु तस्य स्वादः अतीव कटुः भवति ।

ਅੰਮ੍ਰਿਤ ਨਾਮਿ ਮਨੁ ਰਹਿਆ ਅਘਾਇ ॥੨॥
अंम्रित नामि मनु रहिआ अघाइ ॥२॥

अम्ब्रोसियल नाम भगवतः नाम मम मनः तृप्तं तिष्ठति। ||२||

ਲੋਭ ਮੋਹ ਸਿਉ ਗਈ ਵਿਖੋਟਿ ॥
लोभ मोह सिउ गई विखोटि ॥

लोभेन, भावात्मकेन च आसक्तेन मम बन्धनानि भग्नाः।

ਗੁਰਿ ਕ੍ਰਿਪਾਲਿ ਮੋਹਿ ਕੀਨੀ ਛੋਟਿ ॥
गुरि क्रिपालि मोहि कीनी छोटि ॥

तेभ्यः मां दयालुगुरुः उद्धारितवान्।

ਇਹ ਠਗਵਾਰੀ ਬਹੁਤੁ ਘਰ ਗਾਲੇ ॥
इह ठगवारी बहुतु घर गाले ॥

एते वञ्चनचोराः एतावन्तः गृहाणि लुण्ठितवन्तः।

ਹਮ ਗੁਰਿ ਰਾਖਿ ਲੀਏ ਕਿਰਪਾਲੇ ॥੩॥
हम गुरि राखि लीए किरपाले ॥३॥

दयालुगुरुणा मां रक्षिता तारिता च। ||३||

ਕਾਮ ਕ੍ਰੋਧ ਸਿਉ ਠਾਟੁ ਨ ਬਨਿਆ ॥
काम क्रोध सिउ ठाटु न बनिआ ॥

मैथुनकामक्रोधयोः मम किमपि व्यवहारः नास्ति ।

ਗੁਰ ਉਪਦੇਸੁ ਮੋਹਿ ਕਾਨੀ ਸੁਨਿਆ ॥
गुर उपदेसु मोहि कानी सुनिआ ॥

अहं गुरुशिक्षां शृणोमि।

ਜਹ ਦੇਖਉ ਤਹ ਮਹਾ ਚੰਡਾਲ ॥
जह देखउ तह महा चंडाल ॥

यत्र यत्र पश्यामि तत्र तत्र घोरतमान् पिशाचान् पश्यामि।

ਰਾਖਿ ਲੀਏ ਅਪੁਨੈ ਗੁਰਿ ਗੋਪਾਲ ॥੪॥
राखि लीए अपुनै गुरि गोपाल ॥४॥

मम गुरुः जगत्पतिः तेभ्यः मां तारितवान्। ||४||

ਦਸ ਨਾਰੀ ਮੈ ਕਰੀ ਦੁਹਾਗਨਿ ॥
दस नारी मै करी दुहागनि ॥

दश इन्द्रियाणाम् विधवाः मया कृताः |

ਗੁਰਿ ਕਹਿਆ ਏਹ ਰਸਹਿ ਬਿਖਾਗਨਿ ॥
गुरि कहिआ एह रसहि बिखागनि ॥

एते भोगाः भ्रष्टाग्नयः इति गुरुणा उक्तम्।

ਇਨ ਸਨਬੰਧੀ ਰਸਾਤਲਿ ਜਾਇ ॥
इन सनबंधी रसातलि जाइ ॥

ये तैः सह सङ्गतिं कुर्वन्ति ते नरकं गच्छन्ति।

ਹਮ ਗੁਰਿ ਰਾਖੇ ਹਰਿ ਲਿਵ ਲਾਇ ॥੫॥
हम गुरि राखे हरि लिव लाइ ॥५॥

गुरुणा मां तारितवान्; अहं भगवता सह प्रेम्णा अनुकूलः अस्मि। ||५||

ਅਹੰਮੇਵ ਸਿਉ ਮਸਲਤਿ ਛੋਡੀ ॥
अहंमेव सिउ मसलति छोडी ॥

अहं मम उपदेशं त्यक्तवान्।

ਗੁਰਿ ਕਹਿਆ ਇਹੁ ਮੂਰਖੁ ਹੋਡੀ ॥
गुरि कहिआ इहु मूरखु होडी ॥

गुरुणा मे उक्तं यत् एषः मूर्खता हठः अस्ति।

ਇਹੁ ਨੀਘਰੁ ਘਰੁ ਕਹੀ ਨ ਪਾਏ ॥
इहु नीघरु घरु कही न पाए ॥

अयं अहङ्कारः निराश्रयः अस्ति; कदापि गृहं न प्राप्स्यति।

ਹਮ ਗੁਰਿ ਰਾਖਿ ਲੀਏ ਲਿਵ ਲਾਏ ॥੬॥
हम गुरि राखि लीए लिव लाए ॥६॥

गुरुणा मां तारितवान्; अहं भगवता सह प्रेम्णा अनुकूलः अस्मि। ||६||

ਇਨ ਲੋਗਨ ਸਿਉ ਹਮ ਭਏ ਬੈਰਾਈ ॥
इन लोगन सिउ हम भए बैराई ॥

एतेभ्यः जनाभ्यः अहं विरक्तः अभवम्।

ਏਕ ਗ੍ਰਿਹ ਮਹਿ ਦੁਇ ਨ ਖਟਾਂਈ ॥
एक ग्रिह महि दुइ न खटांई ॥

एकस्मिन् गृहे वयं द्वौ एकत्र निवसितुं न शक्नुमः।

ਆਏ ਪ੍ਰਭ ਪਹਿ ਅੰਚਰਿ ਲਾਗਿ ॥
आए प्रभ पहि अंचरि लागि ॥

गुरुवस्त्रस्य पार्श्वभागं गृहीत्वा अहं ईश्वरस्य समीपम् आगतः।

ਕਰਹੁ ਤਪਾਵਸੁ ਪ੍ਰਭ ਸਰਬਾਗਿ ॥੭॥
करहु तपावसु प्रभ सरबागि ॥७॥

प्रसीद मे न्याय्यं कुरु सर्वज्ञेश्वरेश्वर | ||७||

ਪ੍ਰਭ ਹਸਿ ਬੋਲੇ ਕੀਏ ਨਿਆਂਏਂ ॥
प्रभ हसि बोले कीए निआंएं ॥

ईश्वरः मां दृष्ट्वा स्मितं कृत्वा न्यायं कृत्वा उक्तवान्।

ਸਗਲ ਦੂਤ ਮੇਰੀ ਸੇਵਾ ਲਾਏ ॥
सगल दूत मेरी सेवा लाए ॥

सर्वान् राक्षसान् मम सेवां कृतवान् ।

ਤੂੰ ਠਾਕੁਰੁ ਇਹੁ ਗ੍ਰਿਹੁ ਸਭੁ ਤੇਰਾ ॥
तूं ठाकुरु इहु ग्रिहु सभु तेरा ॥

त्वं मम प्रभुः गुरुः च असि; एतत् सर्वं गृहं भवतः एव अस्ति।

ਕਹੁ ਨਾਨਕ ਗੁਰਿ ਕੀਆ ਨਿਬੇਰਾ ॥੮॥੧॥
कहु नानक गुरि कीआ निबेरा ॥८॥१॥

कथयति नानक, गुरुः न्यायं कृतवान्। ||८||१||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੫ ॥
प्रभाती महला ५ ॥

प्रभाती, पंचम मेहल: १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430