ते एव परलोके वीरयोद्धा इति प्रशंसन्ति, ये भगवतः प्राङ्गणे यथार्थं गौरवं प्राप्नुवन्ति।
भगवतः प्राङ्गणे ते सम्मानिताः भवन्ति; मानेन गच्छन्ति, परलोके न दुःखं प्राप्नुवन्ति।
एकेश्वरं ध्यायन्ति, फलफलं लभन्ते च। भगवतः सेवां कुर्वन्तः तेषां भयं निवर्तते।
अहङ्कारे मा लीनः, स्वस्य मनसि निवसति; ज्ञाता स्वयं सर्वं जानाति।
वीरवीराणां मृत्युः धन्यः, यदि ईश्वरस्य अनुमोदनं भवति। ||३||
नानक: कस्मै शोचयेम बाबा ? इदं जगत् केवलं नाटकम् एव।
भगवान् गुरुः स्वस्य कार्यं पश्यति, स्वस्य सृजनात्मकशक्तिं च चिन्तयति।
सः विश्वं स्थापयित्वा स्वस्य सृजनात्मकं सामर्थ्यं चिन्तयति। यः सृष्टवान् सः एव जानाति।
स्वयं तत् पश्यति, स्वयं च तत् अवगच्छति। सः एव स्वस्य आज्ञायाः हुकमं साक्षात्करोति।
य एतानि सृजति स एव जानाति। तस्य सूक्ष्मं रूपम् अनन्तम् अस्ति।
नानक: कस्मै शोचयेम बाबा ? इदं जगत् केवलं नाटकम् एव। ||४||२||
वडाहंस, प्रथम मेहल, दखानी : १.
सत्यः प्रजापतिः प्रभुः सत्यः - एतत् सम्यक् ज्ञातव्यम्; सः एव सच्चिदानन्दः ।
सः स्वयमेव स्वस्य आत्मनः स्वरूपं कृतवान्; सच्चिदानन्दः अदृश्यः अनन्तश्च।
सः पृथिव्याः आकाशस्य च पेषणशिलाद्वयं एकत्र आनयत्, ततः पृथक् कृतवान्; गुरुं विना केवलं पिच अन्धकारः एव भवति।
सः सूर्यं चन्द्रं च सृष्टवान्; रात्रौ दिवा च तस्य विचारानुसारं गच्छन्ति। ||१||
सच्चे भगवन् गुरो त्वं सत्यासि। सच्चे भगवन् मम प्रेम्णा आशीर्वादं ददातु। ||विरामः||
त्वया ब्रह्माण्डं निर्मितम्; त्वं दुःखसुखदातृ असि।
स्त्रियं पुरुषं च विषप्रेमं मायां भावात्मकं सङ्गं च निर्मितवान् ।
चत्वारः सृष्टिस्रोताः, वचनस्य सामर्थ्यं च त्वत्कृतम् । त्वं सर्वभूतेभ्यः समर्थनं ददासि।
त्वया सृष्टिः तव सिंहासनरूपेण कृता; त्वं सच्चः न्यायाधीशः असि। ||२||
आगमनं त्वया सृजसि सदा स्थिरोऽसि प्रजापति भगवन् ।
जन्ममरणयोः आगमनगमनयोः अयं आत्मा भ्रष्टाचारेण बन्धने धारितः भवति।
दुष्टेन नाम विस्मृतम्; सः मग्नः - इदानीं किं कर्तुं शक्नोति ?
पुण्यं त्यक्त्वा दोषाणां विषभारं भारितवान्; सः पापव्यापारी अस्ति। ||३||
प्रियात्मा सच्चिदानन्दस्य आज्ञां लब्धः।
आत्मा पतिः शरीरात् वधूवियुक्तः अभवत्। भगवान् विरक्तानाम् पुनः संयोजकः अस्ति।
न कश्चित् तव सौन्दर्यं चिन्तयति सुन्दरी वधू।; मृत्युदूतः केवलं भगवतः सेनापतिना आज्ञायाः बाध्यः भवति।
सः बालकानां वृद्धानां च भेदं न करोति; सः प्रेमं स्नेहं च विदारयति। ||४||
नवद्वाराणि सत्येश्वराज्ञया निमीलितानि, हंसात्मा आकाशं प्रति उड्डीयते।
शरीरवधूः विरक्तः, मिथ्यावादेन च वञ्चितः; सा इदानीं विधवा अस्ति - तस्याः भर्तुः शरीरं प्राङ्गणे मृतं शयितम् अस्ति।
विधवा द्वारे क्रन्दति यत् मम मनसः प्रकाशः निर्गतः मम मातः तस्य मृत्युना सह।
अतः क्रन्दन्तु भर्तुः आत्मा वधूः सत्येश्वरस्य महिमा स्तुतिषु वसन्तु। ||५||
तस्याः प्रियजनः शुद्धः जलस्नाता क्षौमवस्त्रधारी च ।
सङ्गीतकाराः वादयन्ति, सच्चिदानन्दस्य वचनस्य बाणी च गाय्यते; पञ्च बान्धवः अपि मृताः इव अनुभवन्ति, अतः तेषां मनः मृतम् अस्ति।
"मम प्रियवियोगः मम कृते मृत्युः इव अस्ति!" रोदिति विधवा। "इह लोके मम जीवनं शापितं निरर्थकं च!"
किन्तु सा एव अनुमोदिता, या जीविता एव म्रियते; सा प्रियस्य प्रेम्णः कृते जीवति। ||६||
अतः शोकं कर्तुं आगताः शोकेन क्रन्दतु; अयं संसारः मिथ्या, कपटपूर्णः च अस्ति।