श्री गुरु ग्रन्थ साहिबः

पुटः - 580


ਸੂਰੇ ਸੇਈ ਆਗੈ ਆਖੀਅਹਿ ਦਰਗਹ ਪਾਵਹਿ ਸਾਚੀ ਮਾਣੋ ॥
सूरे सेई आगै आखीअहि दरगह पावहि साची माणो ॥

ते एव परलोके वीरयोद्धा इति प्रशंसन्ति, ये भगवतः प्राङ्गणे यथार्थं गौरवं प्राप्नुवन्ति।

ਦਰਗਹ ਮਾਣੁ ਪਾਵਹਿ ਪਤਿ ਸਿਉ ਜਾਵਹਿ ਆਗੈ ਦੂਖੁ ਨ ਲਾਗੈ ॥
दरगह माणु पावहि पति सिउ जावहि आगै दूखु न लागै ॥

भगवतः प्राङ्गणे ते सम्मानिताः भवन्ति; मानेन गच्छन्ति, परलोके न दुःखं प्राप्नुवन्ति।

ਕਰਿ ਏਕੁ ਧਿਆਵਹਿ ਤਾਂ ਫਲੁ ਪਾਵਹਿ ਜਿਤੁ ਸੇਵਿਐ ਭਉ ਭਾਗੈ ॥
करि एकु धिआवहि तां फलु पावहि जितु सेविऐ भउ भागै ॥

एकेश्वरं ध्यायन्ति, फलफलं लभन्ते च। भगवतः सेवां कुर्वन्तः तेषां भयं निवर्तते।

ਊਚਾ ਨਹੀ ਕਹਣਾ ਮਨ ਮਹਿ ਰਹਣਾ ਆਪੇ ਜਾਣੈ ਜਾਣੋ ॥
ऊचा नही कहणा मन महि रहणा आपे जाणै जाणो ॥

अहङ्कारे मा लीनः, स्वस्य मनसि निवसति; ज्ञाता स्वयं सर्वं जानाति।

ਮਰਣੁ ਮੁਣਸਾਂ ਸੂਰਿਆ ਹਕੁ ਹੈ ਜੋ ਹੋਇ ਮਰਹਿ ਪਰਵਾਣੋ ॥੩॥
मरणु मुणसां सूरिआ हकु है जो होइ मरहि परवाणो ॥३॥

वीरवीराणां मृत्युः धन्यः, यदि ईश्वरस्य अनुमोदनं भवति। ||३||

ਨਾਨਕ ਕਿਸ ਨੋ ਬਾਬਾ ਰੋਈਐ ਬਾਜੀ ਹੈ ਇਹੁ ਸੰਸਾਰੋ ॥
नानक किस नो बाबा रोईऐ बाजी है इहु संसारो ॥

नानक: कस्मै शोचयेम बाबा ? इदं जगत् केवलं नाटकम् एव।

ਕੀਤਾ ਵੇਖੈ ਸਾਹਿਬੁ ਆਪਣਾ ਕੁਦਰਤਿ ਕਰੇ ਬੀਚਾਰੋ ॥
कीता वेखै साहिबु आपणा कुदरति करे बीचारो ॥

भगवान् गुरुः स्वस्य कार्यं पश्यति, स्वस्य सृजनात्मकशक्तिं च चिन्तयति।

ਕੁਦਰਤਿ ਬੀਚਾਰੇ ਧਾਰਣ ਧਾਰੇ ਜਿਨਿ ਕੀਆ ਸੋ ਜਾਣੈ ॥
कुदरति बीचारे धारण धारे जिनि कीआ सो जाणै ॥

सः विश्वं स्थापयित्वा स्वस्य सृजनात्मकं सामर्थ्यं चिन्तयति। यः सृष्टवान् सः एव जानाति।

ਆਪੇ ਵੇਖੈ ਆਪੇ ਬੂਝੈ ਆਪੇ ਹੁਕਮੁ ਪਛਾਣੈ ॥
आपे वेखै आपे बूझै आपे हुकमु पछाणै ॥

स्वयं तत् पश्यति, स्वयं च तत् अवगच्छति। सः एव स्वस्य आज्ञायाः हुकमं साक्षात्करोति।

ਜਿਨਿ ਕਿਛੁ ਕੀਆ ਸੋਈ ਜਾਣੈ ਤਾ ਕਾ ਰੂਪੁ ਅਪਾਰੋ ॥
जिनि किछु कीआ सोई जाणै ता का रूपु अपारो ॥

य एतानि सृजति स एव जानाति। तस्य सूक्ष्मं रूपम् अनन्तम् अस्ति।

ਨਾਨਕ ਕਿਸ ਨੋ ਬਾਬਾ ਰੋਈਐ ਬਾਜੀ ਹੈ ਇਹੁ ਸੰਸਾਰੋ ॥੪॥੨॥
नानक किस नो बाबा रोईऐ बाजी है इहु संसारो ॥४॥२॥

नानक: कस्मै शोचयेम बाबा ? इदं जगत् केवलं नाटकम् एव। ||४||२||

ਵਡਹੰਸੁ ਮਹਲਾ ੧ ਦਖਣੀ ॥
वडहंसु महला १ दखणी ॥

वडाहंस, प्रथम मेहल, दखानी : १.

ਸਚੁ ਸਿਰੰਦਾ ਸਚਾ ਜਾਣੀਐ ਸਚੜਾ ਪਰਵਦਗਾਰੋ ॥
सचु सिरंदा सचा जाणीऐ सचड़ा परवदगारो ॥

सत्यः प्रजापतिः प्रभुः सत्यः - एतत् सम्यक् ज्ञातव्यम्; सः एव सच्चिदानन्दः ।

ਜਿਨਿ ਆਪੀਨੈ ਆਪੁ ਸਾਜਿਆ ਸਚੜਾ ਅਲਖ ਅਪਾਰੋ ॥
जिनि आपीनै आपु साजिआ सचड़ा अलख अपारो ॥

सः स्वयमेव स्वस्य आत्मनः स्वरूपं कृतवान्; सच्चिदानन्दः अदृश्यः अनन्तश्च।

ਦੁਇ ਪੁੜ ਜੋੜਿ ਵਿਛੋੜਿਅਨੁ ਗੁਰ ਬਿਨੁ ਘੋਰੁ ਅੰਧਾਰੋ ॥
दुइ पुड़ जोड़ि विछोड़िअनु गुर बिनु घोरु अंधारो ॥

सः पृथिव्याः आकाशस्य च पेषणशिलाद्वयं एकत्र आनयत्, ततः पृथक् कृतवान्; गुरुं विना केवलं पिच अन्धकारः एव भवति।

ਸੂਰਜੁ ਚੰਦੁ ਸਿਰਜਿਅਨੁ ਅਹਿਨਿਸਿ ਚਲਤੁ ਵੀਚਾਰੋ ॥੧॥
सूरजु चंदु सिरजिअनु अहिनिसि चलतु वीचारो ॥१॥

सः सूर्यं चन्द्रं च सृष्टवान्; रात्रौ दिवा च तस्य विचारानुसारं गच्छन्ति। ||१||

ਸਚੜਾ ਸਾਹਿਬੁ ਸਚੁ ਤੂ ਸਚੜਾ ਦੇਹਿ ਪਿਆਰੋ ॥ ਰਹਾਉ ॥
सचड़ा साहिबु सचु तू सचड़ा देहि पिआरो ॥ रहाउ ॥

सच्चे भगवन् गुरो त्वं सत्यासि। सच्चे भगवन् मम प्रेम्णा आशीर्वादं ददातु। ||विरामः||

ਤੁਧੁ ਸਿਰਜੀ ਮੇਦਨੀ ਦੁਖੁ ਸੁਖੁ ਦੇਵਣਹਾਰੋ ॥
तुधु सिरजी मेदनी दुखु सुखु देवणहारो ॥

त्वया ब्रह्माण्डं निर्मितम्; त्वं दुःखसुखदातृ असि।

ਨਾਰੀ ਪੁਰਖ ਸਿਰਜਿਐ ਬਿਖੁ ਮਾਇਆ ਮੋਹੁ ਪਿਆਰੋ ॥
नारी पुरख सिरजिऐ बिखु माइआ मोहु पिआरो ॥

स्त्रियं पुरुषं च विषप्रेमं मायां भावात्मकं सङ्गं च निर्मितवान् ।

ਖਾਣੀ ਬਾਣੀ ਤੇਰੀਆ ਦੇਹਿ ਜੀਆ ਆਧਾਰੋ ॥
खाणी बाणी तेरीआ देहि जीआ आधारो ॥

चत्वारः सृष्टिस्रोताः, वचनस्य सामर्थ्यं च त्वत्कृतम् । त्वं सर्वभूतेभ्यः समर्थनं ददासि।

ਕੁਦਰਤਿ ਤਖਤੁ ਰਚਾਇਆ ਸਚਿ ਨਿਬੇੜਣਹਾਰੋ ॥੨॥
कुदरति तखतु रचाइआ सचि निबेड़णहारो ॥२॥

त्वया सृष्टिः तव सिंहासनरूपेण कृता; त्वं सच्चः न्यायाधीशः असि। ||२||

ਆਵਾ ਗਵਣੁ ਸਿਰਜਿਆ ਤੂ ਥਿਰੁ ਕਰਣੈਹਾਰੋ ॥
आवा गवणु सिरजिआ तू थिरु करणैहारो ॥

आगमनं त्वया सृजसि सदा स्थिरोऽसि प्रजापति भगवन् ।

ਜੰਮਣੁ ਮਰਣਾ ਆਇ ਗਇਆ ਬਧਿਕੁ ਜੀਉ ਬਿਕਾਰੋ ॥
जंमणु मरणा आइ गइआ बधिकु जीउ बिकारो ॥

जन्ममरणयोः आगमनगमनयोः अयं आत्मा भ्रष्टाचारेण बन्धने धारितः भवति।

ਭੂਡੜੈ ਨਾਮੁ ਵਿਸਾਰਿਆ ਬੂਡੜੈ ਕਿਆ ਤਿਸੁ ਚਾਰੋ ॥
भूडड़ै नामु विसारिआ बूडड़ै किआ तिसु चारो ॥

दुष्टेन नाम विस्मृतम्; सः मग्नः - इदानीं किं कर्तुं शक्नोति ?

ਗੁਣ ਛੋਡਿ ਬਿਖੁ ਲਦਿਆ ਅਵਗੁਣ ਕਾ ਵਣਜਾਰੋ ॥੩॥
गुण छोडि बिखु लदिआ अवगुण का वणजारो ॥३॥

पुण्यं त्यक्त्वा दोषाणां विषभारं भारितवान्; सः पापव्यापारी अस्ति। ||३||

ਸਦੜੇ ਆਏ ਤਿਨਾ ਜਾਨੀਆ ਹੁਕਮਿ ਸਚੇ ਕਰਤਾਰੋ ॥
सदड़े आए तिना जानीआ हुकमि सचे करतारो ॥

प्रियात्मा सच्चिदानन्दस्य आज्ञां लब्धः।

ਨਾਰੀ ਪੁਰਖ ਵਿਛੁੰਨਿਆ ਵਿਛੁੜਿਆ ਮੇਲਣਹਾਰੋ ॥
नारी पुरख विछुंनिआ विछुड़िआ मेलणहारो ॥

आत्मा पतिः शरीरात् वधूवियुक्तः अभवत्। भगवान् विरक्तानाम् पुनः संयोजकः अस्ति।

ਰੂਪੁ ਨ ਜਾਣੈ ਸੋਹਣੀਐ ਹੁਕਮਿ ਬਧੀ ਸਿਰਿ ਕਾਰੋ ॥
रूपु न जाणै सोहणीऐ हुकमि बधी सिरि कारो ॥

न कश्चित् तव सौन्दर्यं चिन्तयति सुन्दरी वधू।; मृत्युदूतः केवलं भगवतः सेनापतिना आज्ञायाः बाध्यः भवति।

ਬਾਲਕ ਬਿਰਧਿ ਨ ਜਾਣਨੀ ਤੋੜਨਿ ਹੇਤੁ ਪਿਆਰੋ ॥੪॥
बालक बिरधि न जाणनी तोड़नि हेतु पिआरो ॥४॥

सः बालकानां वृद्धानां च भेदं न करोति; सः प्रेमं स्नेहं च विदारयति। ||४||

ਨਉ ਦਰ ਠਾਕੇ ਹੁਕਮਿ ਸਚੈ ਹੰਸੁ ਗਇਆ ਗੈਣਾਰੇ ॥
नउ दर ठाके हुकमि सचै हंसु गइआ गैणारे ॥

नवद्वाराणि सत्येश्वराज्ञया निमीलितानि, हंसात्मा आकाशं प्रति उड्डीयते।

ਸਾ ਧਨ ਛੁਟੀ ਮੁਠੀ ਝੂਠਿ ਵਿਧਣੀਆ ਮਿਰਤਕੜਾ ਅੰਙਨੜੇ ਬਾਰੇ ॥
सा धन छुटी मुठी झूठि विधणीआ मिरतकड़ा अंङनड़े बारे ॥

शरीरवधूः विरक्तः, मिथ्यावादेन च वञ्चितः; सा इदानीं विधवा अस्ति - तस्याः भर्तुः शरीरं प्राङ्गणे मृतं शयितम् अस्ति।

ਸੁਰਤਿ ਮੁਈ ਮਰੁ ਮਾਈਏ ਮਹਲ ਰੁੰਨੀ ਦਰ ਬਾਰੇ ॥
सुरति मुई मरु माईए महल रुंनी दर बारे ॥

विधवा द्वारे क्रन्दति यत् मम मनसः प्रकाशः निर्गतः मम मातः तस्य मृत्युना सह।

ਰੋਵਹੁ ਕੰਤ ਮਹੇਲੀਹੋ ਸਚੇ ਕੇ ਗੁਣ ਸਾਰੇ ॥੫॥
रोवहु कंत महेलीहो सचे के गुण सारे ॥५॥

अतः क्रन्दन्तु भर्तुः आत्मा वधूः सत्येश्वरस्य महिमा स्तुतिषु वसन्तु। ||५||

ਜਲਿ ਮਲਿ ਜਾਨੀ ਨਾਵਾਲਿਆ ਕਪੜਿ ਪਟਿ ਅੰਬਾਰੇ ॥
जलि मलि जानी नावालिआ कपड़ि पटि अंबारे ॥

तस्याः प्रियजनः शुद्धः जलस्नाता क्षौमवस्त्रधारी च ।

ਵਾਜੇ ਵਜੇ ਸਚੀ ਬਾਣੀਆ ਪੰਚ ਮੁਏ ਮਨੁ ਮਾਰੇ ॥
वाजे वजे सची बाणीआ पंच मुए मनु मारे ॥

सङ्गीतकाराः वादयन्ति, सच्चिदानन्दस्य वचनस्य बाणी च गाय्यते; पञ्च बान्धवः अपि मृताः इव अनुभवन्ति, अतः तेषां मनः मृतम् अस्ति।

ਜਾਨੀ ਵਿਛੁੰਨੜੇ ਮੇਰਾ ਮਰਣੁ ਭਇਆ ਧ੍ਰਿਗੁ ਜੀਵਣੁ ਸੰਸਾਰੇ ॥
जानी विछुंनड़े मेरा मरणु भइआ ध्रिगु जीवणु संसारे ॥

"मम प्रियवियोगः मम कृते मृत्युः इव अस्ति!" रोदिति विधवा। "इह लोके मम जीवनं शापितं निरर्थकं च!"

ਜੀਵਤੁ ਮਰੈ ਸੁ ਜਾਣੀਐ ਪਿਰ ਸਚੜੈ ਹੇਤਿ ਪਿਆਰੇ ॥੬॥
जीवतु मरै सु जाणीऐ पिर सचड़ै हेति पिआरे ॥६॥

किन्तु सा एव अनुमोदिता, या जीविता एव म्रियते; सा प्रियस्य प्रेम्णः कृते जीवति। ||६||

ਤੁਸੀ ਰੋਵਹੁ ਰੋਵਣ ਆਈਹੋ ਝੂਠਿ ਮੁਠੀ ਸੰਸਾਰੇ ॥
तुसी रोवहु रोवण आईहो झूठि मुठी संसारे ॥

अतः शोकं कर्तुं आगताः शोकेन क्रन्दतु; अयं संसारः मिथ्या, कपटपूर्णः च अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430