श्री गुरु ग्रन्थ साहिबः

पुटः - 734


ਗੁਰ ਕਿਰਪਾ ਤੇ ਹਰਿ ਮਨਿ ਵਸੈ ਹੋਰਤੁ ਬਿਧਿ ਲਇਆ ਨ ਜਾਈ ॥੧॥
गुर किरपा ते हरि मनि वसै होरतु बिधि लइआ न जाई ॥१॥

गुरुप्रसादेन भगवान् मनसि निवसितुं आगच्छति; अन्यथा न लभ्यते । ||१||

ਹਰਿ ਧਨੁ ਸੰਚੀਐ ਭਾਈ ॥
हरि धनु संचीऐ भाई ॥

अतः भगवतः धनं सङ्गृह्य दैवभ्रातरः।

ਜਿ ਹਲਤਿ ਪਲਤਿ ਹਰਿ ਹੋਇ ਸਖਾਈ ॥੧॥ ਰਹਾਉ ॥
जि हलति पलति हरि होइ सखाई ॥१॥ रहाउ ॥

यथा इह परत्र च भगवता तव मित्रं सहचरं च भविष्यति। ||१||विराम||

ਸਤਸੰਗਤੀ ਸੰਗਿ ਹਰਿ ਧਨੁ ਖਟੀਐ ਹੋਰ ਥੈ ਹੋਰਤੁ ਉਪਾਇ ਹਰਿ ਧਨੁ ਕਿਤੈ ਨ ਪਾਈ ॥
सतसंगती संगि हरि धनु खटीऐ होर थै होरतु उपाइ हरि धनु कितै न पाई ॥

सत्संगतस्य सत्यसङ्घस्य सङ्गमे भगवतः धनं अर्जयिष्यसि; इदं भगवतः धनं अन्यत्र, अन्येन उपायेन, सर्वथा न लभ्यते।

ਹਰਿ ਰਤਨੈ ਕਾ ਵਾਪਾਰੀਆ ਹਰਿ ਰਤਨ ਧਨੁ ਵਿਹਾਝੇ ਕਚੈ ਕੇ ਵਾਪਾਰੀਏ ਵਾਕਿ ਹਰਿ ਧਨੁ ਲਇਆ ਨ ਜਾਈ ॥੨॥
हरि रतनै का वापारीआ हरि रतन धनु विहाझे कचै के वापारीए वाकि हरि धनु लइआ न जाई ॥२॥

भगवतः रत्नव्यापारी भगवतः रत्नानां धनं क्रीणाति; सस्तेषु काचरत्नव्यापारी शून्यवाक्यैः भगवतः धनं प्राप्तुं न शक्नोति। ||२||

ਹਰਿ ਧਨੁ ਰਤਨੁ ਜਵੇਹਰੁ ਮਾਣਕੁ ਹਰਿ ਧਨੈ ਨਾਲਿ ਅੰਮ੍ਰਿਤ ਵੇਲੈ ਵਤੈ ਹਰਿ ਭਗਤੀ ਹਰਿ ਲਿਵ ਲਾਈ ॥
हरि धनु रतनु जवेहरु माणकु हरि धनै नालि अंम्रित वेलै वतै हरि भगती हरि लिव लाई ॥

भगवतः धनं रत्नमणिमणिवत् । अमृतवायलायां नियतसमये प्रातःकाले अम्ब्रोसियलघण्टासु भगवतः भक्ताः प्रेम्णा भगवते, भगवतः धने च ध्यानं केन्द्रीकुर्वन्ति।

ਹਰਿ ਧਨੁ ਅੰਮ੍ਰਿਤ ਵੇਲੈ ਵਤੈ ਕਾ ਬੀਜਿਆ ਭਗਤ ਖਾਇ ਖਰਚਿ ਰਹੇ ਨਿਖੁਟੈ ਨਾਹੀ ॥ ਹਲਤਿ ਪਲਤਿ ਹਰਿ ਧਨੈ ਕੀ ਭਗਤਾ ਕਉ ਮਿਲੀ ਵਡਿਆਈ ॥੩॥
हरि धनु अंम्रित वेलै वतै का बीजिआ भगत खाइ खरचि रहे निखुटै नाही ॥ हलति पलति हरि धनै की भगता कउ मिली वडिआई ॥३॥

भगवतः भक्ताः अमृत वायलायाः अम्ब्रोसियलघण्टेषु भगवतः धनस्य बीजं रोपयन्ति; ते तत् खादन्ति, व्यययन्ति च, किन्तु तत् कदापि न क्षीणं भवति। इह परत्र च भक्ताः महिमामहात्म्येन भगवतः धनेन धन्याः भवन्ति। ||३||

ਹਰਿ ਧਨੁ ਨਿਰਭਉ ਸਦਾ ਸਦਾ ਅਸਥਿਰੁ ਹੈ ਸਾਚਾ ਇਹੁ ਹਰਿ ਧਨੁ ਅਗਨੀ ਤਸਕਰੈ ਪਾਣੀਐ ਜਮਦੂਤੈ ਕਿਸੈ ਕਾ ਗਵਾਇਆ ਨ ਜਾਈ ॥
हरि धनु निरभउ सदा सदा असथिरु है साचा इहु हरि धनु अगनी तसकरै पाणीऐ जमदूतै किसै का गवाइआ न जाई ॥

अभयस्य धनं नित्यं नित्यं सदा सत्यं च। भगवतः एतत् धनं अग्निना जलेन वा न नाशयितुं शक्यते; न चोराः न च मृत्युदूतः तत् हर्तुं शक्नुवन्ति।

ਹਰਿ ਧਨ ਕਉ ਉਚਕਾ ਨੇੜਿ ਨ ਆਵਈ ਜਮੁ ਜਾਗਾਤੀ ਡੰਡੁ ਨ ਲਗਾਈ ॥੪॥
हरि धन कउ उचका नेड़ि न आवई जमु जागाती डंडु न लगाई ॥४॥

चोराः भगवतः धनं अपि उपसर्पयितुं न शक्नुवन्ति; मृत्युः, करग्राहकः तस्य करं कर्तुं न शक्नोति। ||४||

ਸਾਕਤੀ ਪਾਪ ਕਰਿ ਕੈ ਬਿਖਿਆ ਧਨੁ ਸੰਚਿਆ ਤਿਨਾ ਇਕ ਵਿਖ ਨਾਲਿ ਨ ਜਾਈ ॥
साकती पाप करि कै बिखिआ धनु संचिआ तिना इक विख नालि न जाई ॥

अविश्वासिनः निन्दकाः पापं कुर्वन्ति, विषधनं सङ्गृह्णन्ति, किन्तु तत् तेषां सह एकं पदमपि न गमिष्यति।

ਹਲਤੈ ਵਿਚਿ ਸਾਕਤ ਦੁਹੇਲੇ ਭਏ ਹਥਹੁ ਛੁੜਕਿ ਗਇਆ ਅਗੈ ਪਲਤਿ ਸਾਕਤੁ ਹਰਿ ਦਰਗਹ ਢੋਈ ਨ ਪਾਈ ॥੫॥
हलतै विचि साकत दुहेले भए हथहु छुड़कि गइआ अगै पलति साकतु हरि दरगह ढोई न पाई ॥५॥

अस्मिन् जगति अविश्वासिनः निन्दकाः दुःखिताः भवन्ति, यथा तेषां हस्तेन स्खलितं भवति । परलोके अविश्वासिनः निन्दकाः भगवतः न्यायालये आश्रयं न प्राप्नुवन्ति । ||५||

ਇਸੁ ਹਰਿ ਧਨ ਕਾ ਸਾਹੁ ਹਰਿ ਆਪਿ ਹੈ ਸੰਤਹੁ ਜਿਸ ਨੋ ਦੇਇ ਸੁ ਹਰਿ ਧਨੁ ਲਦਿ ਚਲਾਈ ॥
इसु हरि धन का साहु हरि आपि है संतहु जिस नो देइ सु हरि धनु लदि चलाई ॥

भगवता एव अस्य धनस्य बैंकरः अस्ति हे सन्ताः; यदा भगवता ददाति तदा मर्त्यः तत् भारयित्वा हरति।

ਇਸੁ ਹਰਿ ਧਨੈ ਕਾ ਤੋਟਾ ਕਦੇ ਨ ਆਵਈ ਜਨ ਨਾਨਕ ਕਉ ਗੁਰਿ ਸੋਝੀ ਪਾਈ ॥੬॥੩॥੧੦॥
इसु हरि धनै का तोटा कदे न आवई जन नानक कउ गुरि सोझी पाई ॥६॥३॥१०॥

भगवतः एतत् धनं कदापि न क्षीयते; गुरुणा एतां अवगमनं सेवकं नानकं दत्तम्। ||६||३||१०||

ਸੂਹੀ ਮਹਲਾ ੪ ॥
सूही महला ४ ॥

सूही, चतुर्थ मेहलः : १.

ਜਿਸ ਨੋ ਹਰਿ ਸੁਪ੍ਰਸੰਨੁ ਹੋਇ ਸੋ ਹਰਿ ਗੁਣਾ ਰਵੈ ਸੋ ਭਗਤੁ ਸੋ ਪਰਵਾਨੁ ॥
जिस नो हरि सुप्रसंनु होइ सो हरि गुणा रवै सो भगतु सो परवानु ॥

स मर्त्यः येन भगवतः प्रसन्नः भवति, सः भगवतः गौरवं स्तुतिं पुनः पुनः करोति; स एव भक्तः स एव अनुमोदितः।

ਤਿਸ ਕੀ ਮਹਿਮਾ ਕਿਆ ਵਰਨੀਐ ਜਿਸ ਕੈ ਹਿਰਦੈ ਵਸਿਆ ਹਰਿ ਪੁਰਖੁ ਭਗਵਾਨੁ ॥੧॥
तिस की महिमा किआ वरनीऐ जिस कै हिरदै वसिआ हरि पुरखु भगवानु ॥१॥

तस्य महिमा कथं वर्ण्यते ? तस्य हृदयस्य अन्तः प्राइमलः प्रभुः भगवान् ईश्वरः तिष्ठति। ||१||

ਗੋਵਿੰਦ ਗੁਣ ਗਾਈਐ ਜੀਉ ਲਾਇ ਸਤਿਗੁਰੂ ਨਾਲਿ ਧਿਆਨੁ ॥੧॥ ਰਹਾਉ ॥
गोविंद गुण गाईऐ जीउ लाइ सतिगुरू नालि धिआनु ॥१॥ रहाउ ॥

विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायत; ध्यानं सच्चे गुरुं केन्द्रीकुरुत। ||१||विराम||

ਸੋ ਸਤਿਗੁਰੂ ਸਾ ਸੇਵਾ ਸਤਿਗੁਰ ਕੀ ਸਫਲ ਹੈ ਜਿਸ ਤੇ ਪਾਈਐ ਪਰਮ ਨਿਧਾਨੁ ॥
सो सतिगुरू सा सेवा सतिगुर की सफल है जिस ते पाईऐ परम निधानु ॥

स सत्यगुरुः - सच्चिगुरुसेवा फलदायिनी फलप्रदा च। अनेन सेवया महत्तमं निधिं लभ्यते ।

ਜੋ ਦੂਜੈ ਭਾਇ ਸਾਕਤ ਕਾਮਨਾ ਅਰਥਿ ਦੁਰਗੰਧ ਸਰੇਵਦੇ ਸੋ ਨਿਹਫਲ ਸਭੁ ਅਗਿਆਨੁ ॥੨॥
जो दूजै भाइ साकत कामना अरथि दुरगंध सरेवदे सो निहफल सभु अगिआनु ॥२॥

अविश्वासिनः निन्दकाः द्वैतप्रेमेषु कामकामेषु च दुर्गन्धयुक्तान् आग्रहान् आश्रयन्ति। ते सर्वथा निरर्थकाः अज्ञानिनः च सन्ति। ||२||

ਜਿਸ ਨੋ ਪਰਤੀਤਿ ਹੋਵੈ ਤਿਸ ਕਾ ਗਾਵਿਆ ਥਾਇ ਪਵੈ ਸੋ ਪਾਵੈ ਦਰਗਹ ਮਾਨੁ ॥
जिस नो परतीति होवै तिस का गाविआ थाइ पवै सो पावै दरगह मानु ॥

यस्य श्रद्धा भवति - तस्य गायनं अनुमोदितम्। सः भगवतः प्राङ्गणे सम्मानितः भवति।

ਜੋ ਬਿਨੁ ਪਰਤੀਤੀ ਕਪਟੀ ਕੂੜੀ ਕੂੜੀ ਅਖੀ ਮੀਟਦੇ ਉਨ ਕਾ ਉਤਰਿ ਜਾਇਗਾ ਝੂਠੁ ਗੁਮਾਨੁ ॥੩॥
जो बिनु परतीती कपटी कूड़ी कूड़ी अखी मीटदे उन का उतरि जाइगा झूठु गुमानु ॥३॥

श्रद्धाहीनाः नेत्राणि निमीलन्ति, पाखण्डेन अभिनयं कृत्वा भक्तिं नकलीकृत्य, परन्तु तेषां मिथ्या आडम्बराः शीघ्रमेव क्षीणाः भविष्यन्ति । ||३||

ਜੇਤਾ ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤੇਰਾ ਤੂੰ ਅੰਤਰਜਾਮੀ ਪੁਰਖੁ ਭਗਵਾਨੁ ॥
जेता जीउ पिंडु सभु तेरा तूं अंतरजामी पुरखु भगवानु ॥

मम आत्मा शरीरं च सर्वथा तव भगवन्; त्वं अन्तःज्ञः, हृदयानाम् अन्वेषकः, मम प्राथमिकः प्रभुः परमेश्वरः।

ਦਾਸਨਿ ਦਾਸੁ ਕਹੈ ਜਨੁ ਨਾਨਕੁ ਜੇਹਾ ਤੂੰ ਕਰਾਇਹਿ ਤੇਹਾ ਹਉ ਕਰੀ ਵਖਿਆਨੁ ॥੪॥੪॥੧੧॥
दासनि दासु कहै जनु नानकु जेहा तूं कराइहि तेहा हउ करी वखिआनु ॥४॥४॥११॥

तथा वदति भृत्यः नानकः तव दासदासः; यथा त्वं मां वदसि, तथैव अहं वदामि। ||४||४||११||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430