गौरी, पञ्चम मेहलः १.
गुरुशब्दस्य वचनं मनसि धारयतु।
नाम भगवतः नाम स्मरणेन ध्यात्वा सर्वा चिन्ता निवृत्ता भवति। ||१||
भगवन्तं विना अन्यः कश्चित् सर्वथा नास्ति।
स एव रक्षति नाशयति च। ||१||विराम||
गुरुचरणं हृदये निषेधय।
तं ध्यात्वा लङ्घ्य वह्निसागरम् | ||२||
गुरु उदात्तस्वरूपे ध्यान केन्द्रित करें।
इह परं च भवान् सत्कृतः भविष्यति। ||३||
सर्वं परित्यागं कृत्वा अहं गुरु-अभयारण्यम् आगतः।
मम चिन्ता समाप्ताः - हे नानक, मया शान्तिः प्राप्ता। ||४||६१||१३०||
गौरी, पञ्चम मेहलः १.
ध्याने तं स्मरन् सर्वदुःखानि गता:।
नाम मणिः भगवतः नाम, मनसि वसितुं आगच्छति। ||१||
बणीं जप जगदीशस्तोत्रं मनसि ।
पवित्रजनाः जिह्वाभिः भगवतः नाम जपन्ति। ||१||विराम||
एकेश्वरं विना अन्यः सर्वथा नास्ति ।
तस्य प्रसाददृष्ट्या शाश्वती शान्तिः लभ्यते। ||२||
एकेश्वरं मित्रं, आत्मीयं, सहचरं च कुरु।
भगवतः वचनं मनसि लिखत हर, हर। ||३||
भगवान् गुरुः सर्वत्र सर्वथा व्याप्तः अस्ति।
नानकः अन्तर्ज्ञस्य स्तुतिं गायति हृदयानाम् अन्वेषकस्य। ||४||६२||१३१||
गौरी, पञ्चम मेहलः १.
सर्वं जगत् भयेन मग्नम् अस्ति।
येषां नाम, भगवतः नाम, तेषां आश्रयः भवति, तेषां भयं नास्ति। ||१||
भयं न प्रभावितं करोति ये भवतः अभयारण्यम् गच्छन्ति।
त्वं यत् इच्छसि तत् करोषि । ||१||विराम||
सुखे दुःखे च संसारः पुनर्जन्म आगच्छन् गच्छति।
ये ईश्वरप्रियाः सन्ति, ते शान्तिं लभन्ते। ||२||
माया व्याप्ता वह्निसागरं भयानकम् |
ये सत्यगुरुं प्राप्तवन्तः ते शान्ताः शीतलाः च सन्ति। ||३||
रक्ष मां देव महासंरक्षक !
कथयति नानक, अहं कीदृशः असहायः प्राणी अस्मि! ||४||६३||१३२||
गौरी, पञ्चम मेहलः १.
तव प्रसादेन तव नाम जपयामि ।
तव प्रसादेन तव न्यायालये आसनं प्राप्नोमि । ||१||
त्वया विना परमेश्वर न कश्चित् ।
त्वत्प्रसादेन शाश्वती शान्तिः लभ्यते । ||१||विराम||
यदि त्वं मनसि तिष्ठसि तर्हि वयं दुःखं न प्राप्नुमः।
त्वत्प्रसादात् शङ्का भयं च पलायन्ते। ||२||
हे परमेश्वर देव अनन्तेश्वरगुरु ।
त्वं सर्वहृदयानां अन्वेषकः अन्तःज्ञः असि। ||३||
सच्चिगुरवे एतां प्रार्थनां समर्पयामि-
सत्यनामनिधिना मे धन्यं नानक । ||४||६४||१३३||
गौरी, पञ्चम मेहलः १.
यथा धान्यं विना कूर्चा शून्या ।
तथा मुखं शून्यं विना नाम भगवतः नाम। ||१||
हर हर हर नाम जप नित्यं मर्त्य।
नाम विना शापितं शरीरं, यत् मृत्युना पुनः गृह्णीयात्। ||१||विराम||
नाम विना कस्यचित् मुखं सौभाग्यं न दर्शयति।
पतिं विना कुत्र विवाहः ? ||२||
नाम विस्मृत्य, अन्यरससक्तः च ।
न इच्छाः सिद्धाः भवन्ति। ||३||
देहि प्रसादं देहि मे देव ।
कृपया नानकः तव नाम जपतु अहोरात्रम् | ||४||६५||१३४||