विश्वेश्वरः सुन्दरः, प्रवीणः, ज्ञानी, सर्वज्ञः च अस्ति;
तस्य गुणाः अमूल्याः सन्ति। महता सौभाग्येन तं मया लब्धम्; मम वेदना निवृत्ता, मम आशाः पूर्णाः भवन्ति।
प्रार्थयति नानक, अहं तव अभयारण्यं प्रविष्टः, मम मृत्युभयम् अपि निर्मूलितम् अस्ति। ||२||
सलोक् : १.
पवित्रसङ्घं साधसंगतं विना सर्वविधं संस्कारं कुर्वन् भ्रान्त्या भ्रमन् म्रियते ।
हे नानक, सर्वे मयस्य आकर्षकबन्धनैः, पूर्वकर्मणां कर्मलेखेन च बद्धाः। ||१||
ये ईश्वरं प्रियं कुर्वन्ति ते तस्य सह एकीकृताः भवन्ति; अन्यान् स्वतः पृथक् करोति।
नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति; तस्य महत्त्वं गौरवपूर्णम् अस्ति! ||२||
छन्त: १.
ग्रीष्मकाले जयत्'ह-असारह-मासेषु घोरः, तीव्रः, तीव्रः च तापः भवति ।
परित्यक्तवधूः स्वप्रेमवियुक्ता, भगवता तां न पश्यति अपि ।
सा स्वेश्वरं न पश्यति, सा च पीडितनिःश्वासेन म्रियते; सा वञ्चिता लुण्ठिता च महता गर्वेण।
सा जलाद् बहिः मत्स्यः इव परितः भ्रमति; मायासक्ता सा भगवता विरक्तः |
सा पापं करोति, अतः सा पुनर्जन्मभयम् अनुभवति; मृत्युदूतः तां अवश्यमेव दण्डयिष्यति।
प्रार्थयति नानक, मां स्व आश्रये गृहीत्वा भगवन्, मां रक्ष; त्वं कामस्य पूरकः असि। ||३||
सलोक् : १.
प्रेम्णा श्रद्धया अहं मम प्रियायाः प्रति आसक्तः अस्मि; क्षणमात्रमपि तेन विना जीवितुं न शक्नोमि ।
मम मनः शरीरं च व्याप्तं व्याप्तं च नानक सहजतया सहजतया। ||१||
मम मित्रं मां हस्तेन गृहीतवान्; सः मम परममित्रः अभवत्, आजीवनं जीवनं यावत्।
तेन मां स्वपाददासः कृतः; हे नानक मम चैतन्यं ईश्वरप्रेमपूर्णम्। ||२||
छन्त: १.
वर्षा ऋतुः सुन्दरः भवति; सावनभादोनमासाः आनन्दं जनयन्ति।
मेघाः नीचाः, वर्षाणां च गुरुः; जलं भूमिश्च मधुना पूरिता भवति।
ईश्वरः सर्वत्र सर्वव्यापी अस्ति; भगवन्नामस्य नवनिधयः सर्वेषां हृदयानां गृहाणि पूरयन्ति।
हृदयानुसन्धानं भगवन्तं गुरुं च स्मरणं कृत्वा सर्व्वं वंशं त्रायते।
न कश्चित् कलङ्कः तस्य सत्त्वस्य लसति यः भगवतः प्रेम्णि जागृतः जागरूकः च तिष्ठति; दयालुः प्रभुः सदा क्षमाशीलः अस्ति।
प्रार्थयति नानक, मया लब्धः पतिः प्रभुः, यः मम मनः सदा प्रियः अस्ति। ||४||
सलोक् : १.
कामतृष्णा परिभ्रमामि; कदा अहं जगतः प्रभुं द्रक्ष्यामि?
किं कश्चित् विनयशीलः सन्तः कश्चित् मित्रं नानक, यः मां ईश्वरेण सह मिलितुं नेतुं शक्नोति। ||१||
तस्य साक्षात्कारं विना मम शान्तिः शान्तिः वा नास्ति; क्षणमपि जीवितुं न शक्नोमि क्षणमपि ।
प्रविश्य भगवतः पवित्रसन्तानं नानक मम कामनाः सिद्धाः भवन्ति। ||२||
छन्त: १.
शीतले शरदऋतौ अस्सुकातिकमासेषु भगवतः तृष्णा ।
तस्य दर्शनस्य भगवन्तं दर्शनं अन्विष्य भ्रमन् अस्मि, कदा मम भगवन्तं गुणनिधिं मिलिष्यामि इति चिन्तयन् अस्मि?
प्रियं पतिं विना प्रभो न शान्तिं लभते, मम सर्वे हाराः कङ्कणाः च शापिताः भवन्ति ।
एतावत् सुन्दरं, एतावत् बुद्धिमान्, एतावत् चतुरः, ज्ञातवान् च; अद्यापि निःश्वासं विना केवलं शरीरम् एव।
अहं तत्र तत्र दशदिशः पश्यामि; मम मनः ईश्वरं मिलितुं एतावत् तृषितम् अस्ति!
प्रार्थयति नानकं, मयि दयां वर्षय; आत्मनः संयोजय मां देव गुणनिधि | ||५||
सलोक् : १.
कामाग्निः शीतलं शाम्यति च; मम मनः शरीरं च शान्तिं शान्तिं च पूरितम् अस्ति।
हे नानक, मम सिद्धदेवं मिलितवान्; द्वन्द्वमाया निवर्तते। ||१||