श्री गुरु ग्रन्थ साहिबः

पुटः - 928


ਸੁੰਦਰੁ ਸੁਘੜੁ ਸੁਜਾਣੁ ਬੇਤਾ ਗੁਣ ਗੋਵਿੰਦ ਅਮੁਲਿਆ ॥
सुंदरु सुघड़ु सुजाणु बेता गुण गोविंद अमुलिआ ॥

विश्वेश्वरः सुन्दरः, प्रवीणः, ज्ञानी, सर्वज्ञः च अस्ति;

ਵਡਭਾਗਿ ਪਾਇਆ ਦੁਖੁ ਗਵਾਇਆ ਭਈ ਪੂਰਨ ਆਸ ਜੀਉ ॥
वडभागि पाइआ दुखु गवाइआ भई पूरन आस जीउ ॥

तस्य गुणाः अमूल्याः सन्ति। महता सौभाग्येन तं मया लब्धम्; मम वेदना निवृत्ता, मम आशाः पूर्णाः भवन्ति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸਰਣਿ ਤੇਰੀ ਮਿਟੀ ਜਮ ਕੀ ਤ੍ਰਾਸ ਜੀਉ ॥੨॥
बिनवंति नानक सरणि तेरी मिटी जम की त्रास जीउ ॥२॥

प्रार्थयति नानक, अहं तव अभयारण्यं प्रविष्टः, मम मृत्युभयम् अपि निर्मूलितम् अस्ति। ||२||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਸਾਧਸੰਗਤਿ ਬਿਨੁ ਭ੍ਰਮਿ ਮੁਈ ਕਰਤੀ ਕਰਮ ਅਨੇਕ ॥
साधसंगति बिनु भ्रमि मुई करती करम अनेक ॥

पवित्रसङ्घं साधसंगतं विना सर्वविधं संस्कारं कुर्वन् भ्रान्त्या भ्रमन् म्रियते ।

ਕੋਮਲ ਬੰਧਨ ਬਾਧੀਆ ਨਾਨਕ ਕਰਮਹਿ ਲੇਖ ॥੧॥
कोमल बंधन बाधीआ नानक करमहि लेख ॥१॥

हे नानक, सर्वे मयस्य आकर्षकबन्धनैः, पूर्वकर्मणां कर्मलेखेन च बद्धाः। ||१||

ਜੋ ਭਾਣੇ ਸੇ ਮੇਲਿਆ ਵਿਛੋੜੇ ਭੀ ਆਪਿ ॥
जो भाणे से मेलिआ विछोड़े भी आपि ॥

ये ईश्वरं प्रियं कुर्वन्ति ते तस्य सह एकीकृताः भवन्ति; अन्यान् स्वतः पृथक् करोति।

ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਗਤੀ ਜਾ ਕਾ ਵਡ ਪਰਤਾਪੁ ॥੨॥
नानक प्रभ सरणागती जा का वड परतापु ॥२॥

नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति; तस्य महत्त्वं गौरवपूर्णम् अस्ति! ||२||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਗ੍ਰੀਖਮ ਰੁਤਿ ਅਤਿ ਗਾਖੜੀ ਜੇਠ ਅਖਾੜੈ ਘਾਮ ਜੀਉ ॥
ग्रीखम रुति अति गाखड़ी जेठ अखाड़ै घाम जीउ ॥

ग्रीष्मकाले जयत्'ह-असारह-मासेषु घोरः, तीव्रः, तीव्रः च तापः भवति ।

ਪ੍ਰੇਮ ਬਿਛੋਹੁ ਦੁਹਾਗਣੀ ਦ੍ਰਿਸਟਿ ਨ ਕਰੀ ਰਾਮ ਜੀਉ ॥
प्रेम बिछोहु दुहागणी द्रिसटि न करी राम जीउ ॥

परित्यक्तवधूः स्वप्रेमवियुक्ता, भगवता तां न पश्यति अपि ।

ਨਹ ਦ੍ਰਿਸਟਿ ਆਵੈ ਮਰਤ ਹਾਵੈ ਮਹਾ ਗਾਰਬਿ ਮੁਠੀਆ ॥
नह द्रिसटि आवै मरत हावै महा गारबि मुठीआ ॥

सा स्वेश्वरं न पश्यति, सा च पीडितनिःश्वासेन म्रियते; सा वञ्चिता लुण्ठिता च महता गर्वेण।

ਜਲ ਬਾਝੁ ਮਛੁਲੀ ਤੜਫੜਾਵੈ ਸੰਗਿ ਮਾਇਆ ਰੁਠੀਆ ॥
जल बाझु मछुली तड़फड़ावै संगि माइआ रुठीआ ॥

सा जलाद् बहिः मत्स्यः इव परितः भ्रमति; मायासक्ता सा भगवता विरक्तः |

ਕਰਿ ਪਾਪ ਜੋਨੀ ਭੈ ਭੀਤ ਹੋਈ ਦੇਇ ਸਾਸਨ ਜਾਮ ਜੀਉ ॥
करि पाप जोनी भै भीत होई देइ सासन जाम जीउ ॥

सा पापं करोति, अतः सा पुनर्जन्मभयम् अनुभवति; मृत्युदूतः तां अवश्यमेव दण्डयिष्यति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਓਟ ਤੇਰੀ ਰਾਖੁ ਪੂਰਨ ਕਾਮ ਜੀਉ ॥੩॥
बिनवंति नानक ओट तेरी राखु पूरन काम जीउ ॥३॥

प्रार्थयति नानक, मां स्व आश्रये गृहीत्वा भगवन्, मां रक्ष; त्वं कामस्य पूरकः असि। ||३||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਸਰਧਾ ਲਾਗੀ ਸੰਗਿ ਪ੍ਰੀਤਮੈ ਇਕੁ ਤਿਲੁ ਰਹਣੁ ਨ ਜਾਇ ॥
सरधा लागी संगि प्रीतमै इकु तिलु रहणु न जाइ ॥

प्रेम्णा श्रद्धया अहं मम प्रियायाः प्रति आसक्तः अस्मि; क्षणमात्रमपि तेन विना जीवितुं न शक्नोमि ।

ਮਨ ਤਨ ਅੰਤਰਿ ਰਵਿ ਰਹੇ ਨਾਨਕ ਸਹਜਿ ਸੁਭਾਇ ॥੧॥
मन तन अंतरि रवि रहे नानक सहजि सुभाइ ॥१॥

मम मनः शरीरं च व्याप्तं व्याप्तं च नानक सहजतया सहजतया। ||१||

ਕਰੁ ਗਹਿ ਲੀਨੀ ਸਾਜਨਹਿ ਜਨਮ ਜਨਮ ਕੇ ਮੀਤ ॥
करु गहि लीनी साजनहि जनम जनम के मीत ॥

मम मित्रं मां हस्तेन गृहीतवान्; सः मम परममित्रः अभवत्, आजीवनं जीवनं यावत्।

ਚਰਨਹ ਦਾਸੀ ਕਰਿ ਲਈ ਨਾਨਕ ਪ੍ਰਭ ਹਿਤ ਚੀਤ ॥੨॥
चरनह दासी करि लई नानक प्रभ हित चीत ॥२॥

तेन मां स्वपाददासः कृतः; हे नानक मम चैतन्यं ईश्वरप्रेमपूर्णम्। ||२||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਰੁਤਿ ਬਰਸੁ ਸੁਹੇਲੀਆ ਸਾਵਣ ਭਾਦਵੇ ਆਨੰਦ ਜੀਉ ॥
रुति बरसु सुहेलीआ सावण भादवे आनंद जीउ ॥

वर्षा ऋतुः सुन्दरः भवति; सावनभादोनमासाः आनन्दं जनयन्ति।

ਘਣ ਉਨਵਿ ਵੁਠੇ ਜਲ ਥਲ ਪੂਰਿਆ ਮਕਰੰਦ ਜੀਉ ॥
घण उनवि वुठे जल थल पूरिआ मकरंद जीउ ॥

मेघाः नीचाः, वर्षाणां च गुरुः; जलं भूमिश्च मधुना पूरिता भवति।

ਪ੍ਰਭੁ ਪੂਰਿ ਰਹਿਆ ਸਰਬ ਠਾਈ ਹਰਿ ਨਾਮ ਨਵ ਨਿਧਿ ਗ੍ਰਿਹ ਭਰੇ ॥
प्रभु पूरि रहिआ सरब ठाई हरि नाम नव निधि ग्रिह भरे ॥

ईश्वरः सर्वत्र सर्वव्यापी अस्ति; भगवन्नामस्य नवनिधयः सर्वेषां हृदयानां गृहाणि पूरयन्ति।

ਸਿਮਰਿ ਸੁਆਮੀ ਅੰਤਰਜਾਮੀ ਕੁਲ ਸਮੂਹਾ ਸਭਿ ਤਰੇ ॥
सिमरि सुआमी अंतरजामी कुल समूहा सभि तरे ॥

हृदयानुसन्धानं भगवन्तं गुरुं च स्मरणं कृत्वा सर्व्वं वंशं त्रायते।

ਪ੍ਰਿਅ ਰੰਗਿ ਜਾਗੇ ਨਹ ਛਿਦ੍ਰ ਲਾਗੇ ਕ੍ਰਿਪਾਲੁ ਸਦ ਬਖਸਿੰਦੁ ਜੀਉ ॥
प्रिअ रंगि जागे नह छिद्र लागे क्रिपालु सद बखसिंदु जीउ ॥

न कश्चित् कलङ्कः तस्य सत्त्वस्य लसति यः भगवतः प्रेम्णि जागृतः जागरूकः च तिष्ठति; दयालुः प्रभुः सदा क्षमाशीलः अस्ति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਹਰਿ ਕੰਤੁ ਪਾਇਆ ਸਦਾ ਮਨਿ ਭਾਵੰਦੁ ਜੀਉ ॥੪॥
बिनवंति नानक हरि कंतु पाइआ सदा मनि भावंदु जीउ ॥४॥

प्रार्थयति नानक, मया लब्धः पतिः प्रभुः, यः मम मनः सदा प्रियः अस्ति। ||४||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਆਸ ਪਿਆਸੀ ਮੈ ਫਿਰਉ ਕਬ ਪੇਖਉ ਗੋਪਾਲ ॥
आस पिआसी मै फिरउ कब पेखउ गोपाल ॥

कामतृष्णा परिभ्रमामि; कदा अहं जगतः प्रभुं द्रक्ष्यामि?

ਹੈ ਕੋਈ ਸਾਜਨੁ ਸੰਤ ਜਨੁ ਨਾਨਕ ਪ੍ਰਭ ਮੇਲਣਹਾਰ ॥੧॥
है कोई साजनु संत जनु नानक प्रभ मेलणहार ॥१॥

किं कश्चित् विनयशीलः सन्तः कश्चित् मित्रं नानक, यः मां ईश्वरेण सह मिलितुं नेतुं शक्नोति। ||१||

ਬਿਨੁ ਮਿਲਬੇ ਸਾਂਤਿ ਨ ਊਪਜੈ ਤਿਲੁ ਪਲੁ ਰਹਣੁ ਨ ਜਾਇ ॥
बिनु मिलबे सांति न ऊपजै तिलु पलु रहणु न जाइ ॥

तस्य साक्षात्कारं विना मम शान्तिः शान्तिः वा नास्ति; क्षणमपि जीवितुं न शक्नोमि क्षणमपि ।

ਹਰਿ ਸਾਧਹ ਸਰਣਾਗਤੀ ਨਾਨਕ ਆਸ ਪੁਜਾਇ ॥੨॥
हरि साधह सरणागती नानक आस पुजाइ ॥२॥

प्रविश्य भगवतः पवित्रसन्तानं नानक मम कामनाः सिद्धाः भवन्ति। ||२||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਰੁਤਿ ਸਰਦ ਅਡੰਬਰੋ ਅਸੂ ਕਤਕੇ ਹਰਿ ਪਿਆਸ ਜੀਉ ॥
रुति सरद अडंबरो असू कतके हरि पिआस जीउ ॥

शीतले शरदऋतौ अस्सुकातिकमासेषु भगवतः तृष्णा ।

ਖੋਜੰਤੀ ਦਰਸਨੁ ਫਿਰਤ ਕਬ ਮਿਲੀਐ ਗੁਣਤਾਸ ਜੀਉ ॥
खोजंती दरसनु फिरत कब मिलीऐ गुणतास जीउ ॥

तस्य दर्शनस्य भगवन्तं दर्शनं अन्विष्य भ्रमन् अस्मि, कदा मम भगवन्तं गुणनिधिं मिलिष्यामि इति चिन्तयन् अस्मि?

ਬਿਨੁ ਕੰਤ ਪਿਆਰੇ ਨਹ ਸੂਖ ਸਾਰੇ ਹਾਰ ਕੰਙਣ ਧ੍ਰਿਗੁ ਬਨਾ ॥
बिनु कंत पिआरे नह सूख सारे हार कंङण ध्रिगु बना ॥

प्रियं पतिं विना प्रभो न शान्तिं लभते, मम सर्वे हाराः कङ्कणाः च शापिताः भवन्ति ।

ਸੁੰਦਰਿ ਸੁਜਾਣਿ ਚਤੁਰਿ ਬੇਤੀ ਸਾਸ ਬਿਨੁ ਜੈਸੇ ਤਨਾ ॥
सुंदरि सुजाणि चतुरि बेती सास बिनु जैसे तना ॥

एतावत् सुन्दरं, एतावत् बुद्धिमान्, एतावत् चतुरः, ज्ञातवान् च; अद्यापि निःश्वासं विना केवलं शरीरम् एव।

ਈਤ ਉਤ ਦਹ ਦਿਸ ਅਲੋਕਨ ਮਨਿ ਮਿਲਨ ਕੀ ਪ੍ਰਭ ਪਿਆਸ ਜੀਉ ॥
ईत उत दह दिस अलोकन मनि मिलन की प्रभ पिआस जीउ ॥

अहं तत्र तत्र दशदिशः पश्यामि; मम मनः ईश्वरं मिलितुं एतावत् तृषितम् अस्ति!

ਬਿਨਵੰਤਿ ਨਾਨਕ ਧਾਰਿ ਕਿਰਪਾ ਮੇਲਹੁ ਪ੍ਰਭ ਗੁਣਤਾਸ ਜੀਉ ॥੫॥
बिनवंति नानक धारि किरपा मेलहु प्रभ गुणतास जीउ ॥५॥

प्रार्थयति नानकं, मयि दयां वर्षय; आत्मनः संयोजय मां देव गुणनिधि | ||५||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਜਲਣਿ ਬੁਝੀ ਸੀਤਲ ਭਏ ਮਨਿ ਤਨਿ ਉਪਜੀ ਸਾਂਤਿ ॥
जलणि बुझी सीतल भए मनि तनि उपजी सांति ॥

कामाग्निः शीतलं शाम्यति च; मम मनः शरीरं च शान्तिं शान्तिं च पूरितम् अस्ति।

ਨਾਨਕ ਪ੍ਰਭ ਪੂਰਨ ਮਿਲੇ ਦੁਤੀਆ ਬਿਨਸੀ ਭ੍ਰਾਂਤਿ ॥੧॥
नानक प्रभ पूरन मिले दुतीआ बिनसी भ्रांति ॥१॥

हे नानक, मम सिद्धदेवं मिलितवान्; द्वन्द्वमाया निवर्तते। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430