श्री गुरु ग्रन्थ साहिबः

पुटः - 619


ਪਾਰਬ੍ਰਹਮੁ ਜਪਿ ਸਦਾ ਨਿਹਾਲ ॥ ਰਹਾਉ ॥
पारब्रहमु जपि सदा निहाल ॥ रहाउ ॥

परमेश्वरं ध्यात्वा अहं सदा आनन्दितः अस्मि। ||विरामः||

ਅੰਤਰਿ ਬਾਹਰਿ ਥਾਨ ਥਨੰਤਰਿ ਜਤ ਕਤ ਪੇਖਉ ਸੋਈ ॥
अंतरि बाहरि थान थनंतरि जत कत पेखउ सोई ॥

अन्तः बहिश्च सर्वेषु स्थानान्तरान्तरेषु यत्र यत्र पश्यामि तत्रैव सः अस्ति।

ਨਾਨਕ ਗੁਰੁ ਪਾਇਓ ਵਡਭਾਗੀ ਤਿਸੁ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਈ ॥੨॥੧੧॥੩੯॥
नानक गुरु पाइओ वडभागी तिसु जेवडु अवरु न कोई ॥२॥११॥३९॥

नानकः गुरुं लब्धवान्, महता सौभाग्येन; तस्य इव महान् अन्यः कोऽपि नास्ति। ||२||११||३९||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਸੂਖ ਮੰਗਲ ਕਲਿਆਣ ਸਹਜ ਧੁਨਿ ਪ੍ਰਭ ਕੇ ਚਰਣ ਨਿਹਾਰਿਆ ॥
सूख मंगल कलिआण सहज धुनि प्रभ के चरण निहारिआ ॥

अहं शान्तिः, सुखः, आनन्दः, आकाशीयध्वनिप्रवाहः च ईश्वरस्य पादौ पश्यन् धन्यः अभवम्।

ਰਾਖਨਹਾਰੈ ਰਾਖਿਓ ਬਾਰਿਕੁ ਸਤਿਗੁਰਿ ਤਾਪੁ ਉਤਾਰਿਆ ॥੧॥
राखनहारै राखिओ बारिकु सतिगुरि तापु उतारिआ ॥१॥

त्राता स्वस्य बालकं तारितवान्, सच्चिदानन्दगुरुः तस्य ज्वरं चिकित्सितवान्। ||१||

ਉਬਰੇ ਸਤਿਗੁਰ ਕੀ ਸਰਣਾਈ ॥
उबरे सतिगुर की सरणाई ॥

अहं तारितः अस्मि, सच्चे गुरुस्य अभयारण्ये;

ਜਾ ਕੀ ਸੇਵ ਨ ਬਿਰਥੀ ਜਾਈ ॥ ਰਹਾਉ ॥
जा की सेव न बिरथी जाई ॥ रहाउ ॥

तस्य सेवा न वृथा गच्छति। ||१||विराम||

ਘਰ ਮਹਿ ਸੂਖ ਬਾਹਰਿ ਫੁਨਿ ਸੂਖਾ ਪ੍ਰਭ ਅਪੁਨੇ ਭਏ ਦਇਆਲਾ ॥
घर महि सूख बाहरि फुनि सूखा प्रभ अपुने भए दइआला ॥

हृदयस्य गृहस्य अन्तः शान्तिः भवति, बहिः अपि शान्तिः भवति, यदा ईश्वरः दयालुः दयालुः च भवति।

ਨਾਨਕ ਬਿਘਨੁ ਨ ਲਾਗੈ ਕੋਊ ਮੇਰਾ ਪ੍ਰਭੁ ਹੋਆ ਕਿਰਪਾਲਾ ॥੨॥੧੨॥੪੦॥
नानक बिघनु न लागै कोऊ मेरा प्रभु होआ किरपाला ॥२॥१२॥४०॥

हे नानक, न कोऽपि विघ्ना मम मार्गं बाधते; मम ईश्वरः मयि कृपालुः दयालुः च अभवत्। ||२||१२||४०||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਸਾਧੂ ਸੰਗਿ ਭਇਆ ਮਨਿ ਉਦਮੁ ਨਾਮੁ ਰਤਨੁ ਜਸੁ ਗਾਈ ॥
साधू संगि भइआ मनि उदमु नामु रतनु जसु गाई ॥

साध-संगते पवित्रसङ्घे मम मनः प्रफुल्लितं जातम्, अहं नामरत्नस्य स्तुतिं गायितवान्।

ਮਿਟਿ ਗਈ ਚਿੰਤਾ ਸਿਮਰਿ ਅਨੰਤਾ ਸਾਗਰੁ ਤਰਿਆ ਭਾਈ ॥੧॥
मिटि गई चिंता सिमरि अनंता सागरु तरिआ भाई ॥१॥

अनन्तेश्वरस्मरणं ध्यायन् मम चिन्ता निवृत्ता; अहं विश्वसमुद्रं लङ्घितवान् दैवभ्रातरः | ||१||

ਹਿਰਦੈ ਹਰਿ ਕੇ ਚਰਣ ਵਸਾਈ ॥
हिरदै हरि के चरण वसाई ॥

भगवतः चरणान् हृदयान्तरे निक्षिपामि।

ਸੁਖੁ ਪਾਇਆ ਸਹਜ ਧੁਨਿ ਉਪਜੀ ਰੋਗਾ ਘਾਣਿ ਮਿਟਾਈ ॥ ਰਹਾਉ ॥
सुखु पाइआ सहज धुनि उपजी रोगा घाणि मिटाई ॥ रहाउ ॥

मया शान्तिः प्राप्ता, मम अन्तः आकाशीयः शब्दप्रवाहः प्रतिध्वन्यते; असंख्यरोगाः निर्मूलिताः सन्ति। ||विरामः||

ਕਿਆ ਗੁਣ ਤੇਰੇ ਆਖਿ ਵਖਾਣਾ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈ ॥
किआ गुण तेरे आखि वखाणा कीमति कहणु न जाई ॥

तव कतमं गुणं प्रवक्तुं वर्णयामि च । भवतः मूल्यं अनुमानितुं न शक्यते।

ਨਾਨਕ ਭਗਤ ਭਏ ਅਬਿਨਾਸੀ ਅਪੁਨਾ ਪ੍ਰਭੁ ਭਇਆ ਸਹਾਈ ॥੨॥੧੩॥੪੧॥
नानक भगत भए अबिनासी अपुना प्रभु भइआ सहाई ॥२॥१३॥४१॥

हे नानक भगवतः भक्ताः अक्षराः अमरः भवन्ति; तेषां ईश्वरः तेषां मित्रं समर्थकं च भवति। ||२||१३||४१||

ਸੋਰਠਿ ਮਃ ੫ ॥
सोरठि मः ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਗਏ ਕਲੇਸ ਰੋਗ ਸਭਿ ਨਾਸੇ ਪ੍ਰਭਿ ਅਪੁਨੈ ਕਿਰਪਾ ਧਾਰੀ ॥
गए कलेस रोग सभि नासे प्रभि अपुनै किरपा धारी ॥

मम दुःखानि समाप्ताः सर्वे रोगाः निर्मूलिताः ।

ਆਠ ਪਹਰ ਆਰਾਧਹੁ ਸੁਆਮੀ ਪੂਰਨ ਘਾਲ ਹਮਾਰੀ ॥੧॥
आठ पहर आराधहु सुआमी पूरन घाल हमारी ॥१॥

ईश्वरः मां स्वस्य अनुग्रहस्य वर्षणं कृतवान्। चतुर्विंशतिघण्टाः अहं मम प्रभुं गुरुं च पूजयामि, पूजयामि च; मम प्रयत्नाः फलं प्राप्तवन्तः। ||१||

ਹਰਿ ਜੀਉ ਤੂ ਸੁਖ ਸੰਪਤਿ ਰਾਸਿ ॥
हरि जीउ तू सुख संपति रासि ॥

त्वं मम शान्तिर्वित्तं पूञ्जी च प्रिये ।

ਰਾਖਿ ਲੈਹੁ ਭਾਈ ਮੇਰੇ ਕਉ ਪ੍ਰਭ ਆਗੈ ਅਰਦਾਸਿ ॥ ਰਹਾਉ ॥
राखि लैहु भाई मेरे कउ प्रभ आगै अरदासि ॥ रहाउ ॥

कृपया, त्राहि मां प्रिये! एतां प्रार्थनां मम ईश्वरं समर्पयामि। ||विरामः||

ਜੋ ਮਾਗਉ ਸੋਈ ਸੋਈ ਪਾਵਉ ਅਪਨੇ ਖਸਮ ਭਰੋਸਾ ॥
जो मागउ सोई सोई पावउ अपने खसम भरोसा ॥

यत्किमपि याचयामि तत् प्राप्नोमि; मम स्वामिने सम्पूर्णः विश्वासः अस्ति।

ਕਹੁ ਨਾਨਕ ਗੁਰੁ ਪੂਰਾ ਭੇਟਿਓ ਮਿਟਿਓ ਸਗਲ ਅੰਦੇਸਾ ॥੨॥੧੪॥੪੨॥
कहु नानक गुरु पूरा भेटिओ मिटिओ सगल अंदेसा ॥२॥१४॥४२॥

कथयति नानकः, मया सिद्धगुरुः मिलितः, मम सर्वाणि भयानि निवृत्तानि। ||२||१४||४२||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਸਿਮਰਿ ਸਿਮਰਿ ਗੁਰੁ ਸਤਿਗੁਰੁ ਅਪਨਾ ਸਗਲਾ ਦੂਖੁ ਮਿਟਾਇਆ ॥
सिमरि सिमरि गुरु सतिगुरु अपना सगला दूखु मिटाइआ ॥

ध्यात्वा ध्यात्वा मम गुरुं सत्यगुरुं स्मरणं कृत्वा सर्वाणि दुःखानि निर्मूलितानि।

ਤਾਪ ਰੋਗ ਗਏ ਗੁਰ ਬਚਨੀ ਮਨ ਇਛੇ ਫਲ ਪਾਇਆ ॥੧॥
ताप रोग गए गुर बचनी मन इछे फल पाइआ ॥१॥

ज्वरः रोगश्च गतः, गुरुशिक्षावचनद्वारा, मम मनःकामफलं मया प्राप्तम्। ||१||

ਮੇਰਾ ਗੁਰੁ ਪੂਰਾ ਸੁਖਦਾਤਾ ॥
मेरा गुरु पूरा सुखदाता ॥

मम सिद्धगुरुः शान्तिदाता अस्ति।

ਕਰਣ ਕਾਰਣ ਸਮਰਥ ਸੁਆਮੀ ਪੂਰਨ ਪੁਰਖੁ ਬਿਧਾਤਾ ॥ ਰਹਾਉ ॥
करण कारण समरथ सुआमी पूरन पुरखु बिधाता ॥ रहाउ ॥

स कर्ता, कारणहेतुः, सर्वशक्तिमान् प्रभुः, गुरुः, सिद्धः आदिमः प्रभुः, दैवस्य शिल्पकारः। ||विरामः||

ਅਨੰਦ ਬਿਨੋਦ ਮੰਗਲ ਗੁਣ ਗਾਵਹੁ ਗੁਰ ਨਾਨਕ ਭਏ ਦਇਆਲਾ ॥
अनंद बिनोद मंगल गुण गावहु गुर नानक भए दइआला ॥

आनन्देन, आनन्देन, आनन्देन च भगवतः गौरवपूर्णानि स्तुतिं गायन्तु; गुरु नानकः दयालुः दयालुः च अभवत्।

ਜੈ ਜੈ ਕਾਰ ਭਏ ਜਗ ਭੀਤਰਿ ਹੋਆ ਪਾਰਬ੍ਰਹਮੁ ਰਖਵਾਲਾ ॥੨॥੧੫॥੪੩॥
जै जै कार भए जग भीतरि होआ पारब्रहमु रखवाला ॥२॥१५॥४३॥

सम्पूर्णे विश्वे जयजयकारस्य अभिनन्दनस्य च उद्घोषाः ध्वनिन्ते; परमेश्वरः मम त्राता रक्षकः च अभवत्। ||२||१५||४३||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਹਮਰੀ ਗਣਤ ਨ ਗਣੀਆ ਕਾਈ ਅਪਣਾ ਬਿਰਦੁ ਪਛਾਣਿ ॥
हमरी गणत न गणीआ काई अपणा बिरदु पछाणि ॥

सः मम लेखाः न गृहीतवान्; तादृशः तस्य क्षमाशीलः स्वभावः।

ਹਾਥ ਦੇਇ ਰਾਖੇ ਕਰਿ ਅਪੁਨੇ ਸਦਾ ਸਦਾ ਰੰਗੁ ਮਾਣਿ ॥੧॥
हाथ देइ राखे करि अपुने सदा सदा रंगु माणि ॥१॥

सः मम हस्तं दत्तवान्, मां च तारितवान्, स्वकीयं च कृतवान्; नित्यं नित्यं तस्य प्रेम्णः आनन्दं लभते। ||१||

ਸਾਚਾ ਸਾਹਿਬੁ ਸਦ ਮਿਹਰਵਾਣ ॥
साचा साहिबु सद मिहरवाण ॥

सत्येश्वरः गुरुः सदा दयालुः क्षमाशीलः।

ਬੰਧੁ ਪਾਇਆ ਮੇਰੈ ਸਤਿਗੁਰਿ ਪੂਰੈ ਹੋਈ ਸਰਬ ਕਲਿਆਣ ॥ ਰਹਾਉ ॥
बंधु पाइआ मेरै सतिगुरि पूरै होई सरब कलिआण ॥ रहाउ ॥

मम सिद्धगुरुः मां तस्मिन् बद्धवान्, अधुना, अहं सर्वथा आनन्दे अस्मि। ||विरामः||

ਜੀਉ ਪਾਇ ਪਿੰਡੁ ਜਿਨਿ ਸਾਜਿਆ ਦਿਤਾ ਪੈਨਣੁ ਖਾਣੁ ॥
जीउ पाइ पिंडु जिनि साजिआ दिता पैनणु खाणु ॥

यः शरीरं कृत्वा आत्मानं अन्तः स्थापयति स्म, यः ते वस्त्रं पोषणं च ददाति

ਅਪਣੇ ਦਾਸ ਕੀ ਆਪਿ ਪੈਜ ਰਾਖੀ ਨਾਨਕ ਸਦ ਕੁਰਬਾਣੁ ॥੨॥੧੬॥੪੪॥
अपणे दास की आपि पैज राखी नानक सद कुरबाणु ॥२॥१६॥४४॥

- सः एव स्वदासानाम् मानं रक्षति। नानकं तस्य सदा यज्ञः अस्ति। ||२||१६||४४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430