परमेश्वरं ध्यात्वा अहं सदा आनन्दितः अस्मि। ||विरामः||
अन्तः बहिश्च सर्वेषु स्थानान्तरान्तरेषु यत्र यत्र पश्यामि तत्रैव सः अस्ति।
नानकः गुरुं लब्धवान्, महता सौभाग्येन; तस्य इव महान् अन्यः कोऽपि नास्ति। ||२||११||३९||
सोरत्'ह, पञ्चम मेहल: १.
अहं शान्तिः, सुखः, आनन्दः, आकाशीयध्वनिप्रवाहः च ईश्वरस्य पादौ पश्यन् धन्यः अभवम्।
त्राता स्वस्य बालकं तारितवान्, सच्चिदानन्दगुरुः तस्य ज्वरं चिकित्सितवान्। ||१||
अहं तारितः अस्मि, सच्चे गुरुस्य अभयारण्ये;
तस्य सेवा न वृथा गच्छति। ||१||विराम||
हृदयस्य गृहस्य अन्तः शान्तिः भवति, बहिः अपि शान्तिः भवति, यदा ईश्वरः दयालुः दयालुः च भवति।
हे नानक, न कोऽपि विघ्ना मम मार्गं बाधते; मम ईश्वरः मयि कृपालुः दयालुः च अभवत्। ||२||१२||४०||
सोरत्'ह, पञ्चम मेहल: १.
साध-संगते पवित्रसङ्घे मम मनः प्रफुल्लितं जातम्, अहं नामरत्नस्य स्तुतिं गायितवान्।
अनन्तेश्वरस्मरणं ध्यायन् मम चिन्ता निवृत्ता; अहं विश्वसमुद्रं लङ्घितवान् दैवभ्रातरः | ||१||
भगवतः चरणान् हृदयान्तरे निक्षिपामि।
मया शान्तिः प्राप्ता, मम अन्तः आकाशीयः शब्दप्रवाहः प्रतिध्वन्यते; असंख्यरोगाः निर्मूलिताः सन्ति। ||विरामः||
तव कतमं गुणं प्रवक्तुं वर्णयामि च । भवतः मूल्यं अनुमानितुं न शक्यते।
हे नानक भगवतः भक्ताः अक्षराः अमरः भवन्ति; तेषां ईश्वरः तेषां मित्रं समर्थकं च भवति। ||२||१३||४१||
सोरत्'ह, पञ्चम मेहल: १.
मम दुःखानि समाप्ताः सर्वे रोगाः निर्मूलिताः ।
ईश्वरः मां स्वस्य अनुग्रहस्य वर्षणं कृतवान्। चतुर्विंशतिघण्टाः अहं मम प्रभुं गुरुं च पूजयामि, पूजयामि च; मम प्रयत्नाः फलं प्राप्तवन्तः। ||१||
त्वं मम शान्तिर्वित्तं पूञ्जी च प्रिये ।
कृपया, त्राहि मां प्रिये! एतां प्रार्थनां मम ईश्वरं समर्पयामि। ||विरामः||
यत्किमपि याचयामि तत् प्राप्नोमि; मम स्वामिने सम्पूर्णः विश्वासः अस्ति।
कथयति नानकः, मया सिद्धगुरुः मिलितः, मम सर्वाणि भयानि निवृत्तानि। ||२||१४||४२||
सोरत्'ह, पञ्चम मेहल: १.
ध्यात्वा ध्यात्वा मम गुरुं सत्यगुरुं स्मरणं कृत्वा सर्वाणि दुःखानि निर्मूलितानि।
ज्वरः रोगश्च गतः, गुरुशिक्षावचनद्वारा, मम मनःकामफलं मया प्राप्तम्। ||१||
मम सिद्धगुरुः शान्तिदाता अस्ति।
स कर्ता, कारणहेतुः, सर्वशक्तिमान् प्रभुः, गुरुः, सिद्धः आदिमः प्रभुः, दैवस्य शिल्पकारः। ||विरामः||
आनन्देन, आनन्देन, आनन्देन च भगवतः गौरवपूर्णानि स्तुतिं गायन्तु; गुरु नानकः दयालुः दयालुः च अभवत्।
सम्पूर्णे विश्वे जयजयकारस्य अभिनन्दनस्य च उद्घोषाः ध्वनिन्ते; परमेश्वरः मम त्राता रक्षकः च अभवत्। ||२||१५||४३||
सोरत्'ह, पञ्चम मेहल: १.
सः मम लेखाः न गृहीतवान्; तादृशः तस्य क्षमाशीलः स्वभावः।
सः मम हस्तं दत्तवान्, मां च तारितवान्, स्वकीयं च कृतवान्; नित्यं नित्यं तस्य प्रेम्णः आनन्दं लभते। ||१||
सत्येश्वरः गुरुः सदा दयालुः क्षमाशीलः।
मम सिद्धगुरुः मां तस्मिन् बद्धवान्, अधुना, अहं सर्वथा आनन्दे अस्मि। ||विरामः||
यः शरीरं कृत्वा आत्मानं अन्तः स्थापयति स्म, यः ते वस्त्रं पोषणं च ददाति
- सः एव स्वदासानाम् मानं रक्षति। नानकं तस्य सदा यज्ञः अस्ति। ||२||१६||४४||