श्री गुरु ग्रन्थ साहिबः

पुटः - 552


ਮਨਮੁਖ ਮਾਇਆ ਮੋਹੁ ਹੈ ਨਾਮਿ ਨ ਲਗੋ ਪਿਆਰੁ ॥
मनमुख माइआ मोहु है नामि न लगो पिआरु ॥

स्वेच्छा मनमुखः माया प्रति भावात्मकः सक्तः अस्ति - तस्य नाम प्रति प्रेम नास्ति।

ਕੂੜੁ ਕਮਾਵੈ ਕੂੜੁ ਸੰਗ੍ਰਹੈ ਕੂੜੁ ਕਰੇ ਆਹਾਰੁ ॥
कूड़ु कमावै कूड़ु संग्रहै कूड़ु करे आहारु ॥

मिथ्याम् आचरति, मिथ्यायां सङ्गृह्य, मिथ्याम् अपि स्वस्य पोषणं करोति।

ਬਿਖੁ ਮਾਇਆ ਧਨੁ ਸੰਚਿ ਮਰਹਿ ਅੰਤੇ ਹੋਇ ਸਭੁ ਛਾਰੁ ॥
बिखु माइआ धनु संचि मरहि अंते होइ सभु छारु ॥

स मयस्य विषं धनं सङ्गृह्य, ततः म्रियते; अन्ते सर्वं भस्मरूपेण न्यूनीकरोति ।

ਕਰਮ ਧਰਮ ਸੁਚ ਸੰਜਮ ਕਰਹਿ ਅੰਤਰਿ ਲੋਭੁ ਵਿਕਾਰੁ ॥
करम धरम सुच संजम करहि अंतरि लोभु विकारु ॥

सः धर्मकर्माणि, शुद्धिम्, तपस्वी आत्म-अनुशासनं च करोति, परन्तु अन्तः, लोभः, भ्रष्टाचारः च अस्ति।

ਨਾਨਕ ਜਿ ਮਨਮੁਖੁ ਕਮਾਵੈ ਸੁ ਥਾਇ ਨਾ ਪਵੈ ਦਰਗਹਿ ਹੋਇ ਖੁਆਰੁ ॥੨॥
नानक जि मनमुखु कमावै सु थाइ ना पवै दरगहि होइ खुआरु ॥२॥

हे नानक स्वेच्छा मनमुखं यत्किमपि करोति तत् न ग्राह्यम्; भगवतः प्राङ्गणे सः अपमानितः भवति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਖਾਣੀ ਆਪੇ ਬਾਣੀ ਆਪੇ ਖੰਡ ਵਰਭੰਡ ਕਰੇ ॥
आपे खाणी आपे बाणी आपे खंड वरभंड करे ॥

सः एव चत्वारि सृष्टिस्रोतानि सृष्टवान्, सः एव वाक् निर्मितवान्; स्वयं लोकान् सौरमण्डलान् च निर्मितवान् ।

ਆਪਿ ਸਮੁੰਦੁ ਆਪਿ ਹੈ ਸਾਗਰੁ ਆਪੇ ਹੀ ਵਿਚਿ ਰਤਨ ਧਰੇ ॥
आपि समुंदु आपि है सागरु आपे ही विचि रतन धरे ॥

स एव समुद्रः, स एव समुद्रः; स एव तस्मिन् मौक्तिकानि स्थापयति।

ਆਪਿ ਲਹਾਏ ਕਰੇ ਜਿਸੁ ਕਿਰਪਾ ਜਿਸ ਨੋ ਗੁਰਮੁਖਿ ਕਰੇ ਹਰੇ ॥
आपि लहाए करे जिसु किरपा जिस नो गुरमुखि करे हरे ॥

भगवान् स्वप्रसादेन गुरमुखं एतानि मौक्तिकानि अन्वेष्टुं समर्थयति।

ਆਪੇ ਭਉਜਲੁ ਆਪਿ ਹੈ ਬੋਹਿਥਾ ਆਪੇ ਖੇਵਟੁ ਆਪਿ ਤਰੇ ॥
आपे भउजलु आपि है बोहिथा आपे खेवटु आपि तरे ॥

स एव भयङ्करः लोकाब्धिः, सः एव नौका; सः एव नौकायानः, सः एव अस्मान् पारं करोति ।

ਆਪੇ ਕਰੇ ਕਰਾਏ ਕਰਤਾ ਅਵਰੁ ਨ ਦੂਜਾ ਤੁਝੈ ਸਰੇ ॥੯॥
आपे करे कराए करता अवरु न दूजा तुझै सरे ॥९॥

प्रजापतिः एव करोति, अस्मान् च कार्यं करोति; न कश्चित् त्वां समं कर्तुं शक्नोति भगवन् | ||९||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਤਿਗੁਰ ਕੀ ਸੇਵਾ ਸਫਲ ਹੈ ਜੇ ਕੋ ਕਰੇ ਚਿਤੁ ਲਾਇ ॥
सतिगुर की सेवा सफल है जे को करे चितु लाइ ॥

फलप्रदं सत्यगुरुसेवा, यदि निश्छलमनसा करोति।

ਨਾਮੁ ਪਦਾਰਥੁ ਪਾਈਐ ਅਚਿੰਤੁ ਵਸੈ ਮਨਿ ਆਇ ॥
नामु पदारथु पाईऐ अचिंतु वसै मनि आइ ॥

नाम निधिः, लभ्यते, मनः च चिन्तारहितं भवति।

ਜਨਮ ਮਰਨ ਦੁਖੁ ਕਟੀਐ ਹਉਮੈ ਮਮਤਾ ਜਾਇ ॥
जनम मरन दुखु कटीऐ हउमै ममता जाइ ॥

जन्ममरणदुःखानि निर्मूलितानि, अहङ्कारात्मदम्भात् च मनः विमुक्तम्।

ਉਤਮ ਪਦਵੀ ਪਾਈਐ ਸਚੇ ਰਹੈ ਸਮਾਇ ॥
उतम पदवी पाईऐ सचे रहै समाइ ॥

परमं लभते, सत्येश्वरे लीनः तिष्ठति ।

ਨਾਨਕ ਪੂਰਬਿ ਜਿਨ ਕਉ ਲਿਖਿਆ ਤਿਨਾ ਸਤਿਗੁਰੁ ਮਿਲਿਆ ਆਇ ॥੧॥
नानक पूरबि जिन कउ लिखिआ तिना सतिगुरु मिलिआ आइ ॥१॥

हे नानक सच्चो गुरुः आगत्य मिलति येषां तादृशं पूर्वनिर्धारितं दैवं वर्तते। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਨਾਮਿ ਰਤਾ ਸਤਿਗੁਰੂ ਹੈ ਕਲਿਜੁਗ ਬੋਹਿਥੁ ਹੋਇ ॥
नामि रता सतिगुरू है कलिजुग बोहिथु होइ ॥

सत्य गुरु नाम भगवतः नाम ओतप्रोत; सः अस्मिन् कलियुगस्य कृष्णयुगे नौका अस्ति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਪਾਰਿ ਪਵੈ ਜਿਨਾ ਅੰਦਰਿ ਸਚਾ ਸੋਇ ॥
गुरमुखि होवै सु पारि पवै जिना अंदरि सचा सोइ ॥

यः गुरमुखः भवति सः तरति; तस्य अन्तः सच्चः प्रभुः निवसति।

ਨਾਮੁ ਸਮੑਾਲੇ ਨਾਮੁ ਸੰਗ੍ਰਹੈ ਨਾਮੇ ਹੀ ਪਤਿ ਹੋਇ ॥
नामु समाले नामु संग्रहै नामे ही पति होइ ॥

नाम स्मरति नाम समागत्य नामद्वारा गौरवं लभते।

ਨਾਨਕ ਸਤਿਗੁਰੁ ਪਾਇਆ ਕਰਮਿ ਪਰਾਪਤਿ ਹੋਇ ॥੨॥
नानक सतिगुरु पाइआ करमि परापति होइ ॥२॥

नानकः सच्चिद्गुरुं लब्धवान्; तस्य प्रसादेन नाम लभ्यते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਪਾਰਸੁ ਆਪਿ ਧਾਤੁ ਹੈ ਆਪਿ ਕੀਤੋਨੁ ਕੰਚਨੁ ॥
आपे पारसु आपि धातु है आपि कीतोनु कंचनु ॥

स एव दार्शनिकशिला, सः एव धातुः, सः एव स्वर्णरूपेण परिणतः अस्ति।

ਆਪੇ ਠਾਕੁਰੁ ਸੇਵਕੁ ਆਪੇ ਆਪੇ ਹੀ ਪਾਪ ਖੰਡਨੁ ॥
आपे ठाकुरु सेवकु आपे आपे ही पाप खंडनु ॥

स्वयं प्रभुः गुरुः स्वयं दासः स्वयं पापनाशनः।

ਆਪੇ ਸਭਿ ਘਟ ਭੋਗਵੈ ਸੁਆਮੀ ਆਪੇ ਹੀ ਸਭੁ ਅੰਜਨੁ ॥
आपे सभि घट भोगवै सुआमी आपे ही सभु अंजनु ॥

सः एव प्रत्येकं हृदयं भुङ्क्ते; भगवान् गुरुः एव सर्वेषां भ्रमानां आधारः अस्ति।

ਆਪਿ ਬਿਬੇਕੁ ਆਪਿ ਸਭੁ ਬੇਤਾ ਆਪੇ ਗੁਰਮੁਖਿ ਭੰਜਨੁ ॥
आपि बिबेकु आपि सभु बेता आपे गुरमुखि भंजनु ॥

स्वयं विवेकी स एव सर्वज्ञः; स्वयं गुरमुखानां बन्धनानि भङ्गयति।

ਜਨੁ ਨਾਨਕੁ ਸਾਲਾਹਿ ਨ ਰਜੈ ਤੁਧੁ ਕਰਤੇ ਤੂ ਹਰਿ ਸੁਖਦਾਤਾ ਵਡਨੁ ॥੧੦॥
जनु नानकु सालाहि न रजै तुधु करते तू हरि सुखदाता वडनु ॥१०॥

सेवकः नानकः न तुष्टः केवलं त्वां प्रजापति भगवन्; त्वं शान्तिस्य महान् दाता असि। ||१०||

ਸਲੋਕੁ ਮਃ ੪ ॥
सलोकु मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਜੀਅ ਕੇ ਬੰਧਨਾ ਜੇਤੇ ਕਰਮ ਕਮਾਹਿ ॥
बिनु सतिगुर सेवे जीअ के बंधना जेते करम कमाहि ॥

सत्यगुरुसेवां विना यानि कर्माणि क्रियन्ते ते केवलं आत्मानं बध्नन्ति शृङ्खलाः एव भवन्ति।

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਠਵਰ ਨ ਪਾਵਹੀ ਮਰਿ ਜੰਮਹਿ ਆਵਹਿ ਜਾਹਿ ॥
बिनु सतिगुर सेवे ठवर न पावही मरि जंमहि आवहि जाहि ॥

सत्यगुरुसेवां विना न विश्रामस्थानं विन्दन्ति। ते म्रियन्ते, केवलं पुनर्जन्मम् - आगच्छन्ति गच्छन्ति च एव।

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਫਿਕਾ ਬੋਲਣਾ ਨਾਮੁ ਨ ਵਸੈ ਮਨਿ ਆਇ ॥
बिनु सतिगुर सेवे फिका बोलणा नामु न वसै मनि आइ ॥

सच्चिगुरुसेविना विना तेषां वाक् अस्वादः | न नाम भगवतः नाम मनसि निक्षिपन्ति।

ਨਾਨਕ ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਜਮ ਪੁਰਿ ਬਧੇ ਮਾਰੀਅਹਿ ਮੁਹਿ ਕਾਲੈ ਉਠਿ ਜਾਹਿ ॥੧॥
नानक बिनु सतिगुर सेवे जम पुरि बधे मारीअहि मुहि कालै उठि जाहि ॥१॥

हे नानक, सच्चिगुरुं न सेवन्ते, ते बद्धाः, गगडाः च, मृत्युपुरे ताडिताः च भवन्ति; ते कृष्णमुखाः प्रस्थायन्ते। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਇਕਿ ਸਤਿਗੁਰ ਕੀ ਸੇਵਾ ਕਰਹਿ ਚਾਕਰੀ ਹਰਿ ਨਾਮੇ ਲਗੈ ਪਿਆਰੁ ॥
इकि सतिगुर की सेवा करहि चाकरी हरि नामे लगै पिआरु ॥

केचन सत्यगुरुं प्रतीक्षन्ते सेवन्ते च; ते भगवतः नामप्रेमम् आलिंगयन्ति।

ਨਾਨਕ ਜਨਮੁ ਸਵਾਰਨਿ ਆਪਣਾ ਕੁਲ ਕਾ ਕਰਨਿ ਉਧਾਰੁ ॥੨॥
नानक जनमु सवारनि आपणा कुल का करनि उधारु ॥२॥

हे नानक, ते स्वजीवनस्य सुधारं कुर्वन्ति, स्वजन्मनां अपि मोचयन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਚਾਟਸਾਲ ਆਪਿ ਹੈ ਪਾਧਾ ਆਪੇ ਚਾਟੜੇ ਪੜਣ ਕਉ ਆਣੇ ॥
आपे चाटसाल आपि है पाधा आपे चाटड़े पड़ण कउ आणे ॥

सः एव विद्यालयः, सः एव आचार्यः, सः एव छात्रान् पाठयितुं आनयति।

ਆਪੇ ਪਿਤਾ ਮਾਤਾ ਹੈ ਆਪੇ ਆਪੇ ਬਾਲਕ ਕਰੇ ਸਿਆਣੇ ॥
आपे पिता माता है आपे आपे बालक करे सिआणे ॥

स एव पिता, स एव माता, स्वयं बालकान् बुद्धिमान् करोति।

ਇਕ ਥੈ ਪੜਿ ਬੁਝੈ ਸਭੁ ਆਪੇ ਇਕ ਥੈ ਆਪੇ ਕਰੇ ਇਆਣੇ ॥
इक थै पड़ि बुझै सभु आपे इक थै आपे करे इआणे ॥

एकस्मिन् स्थाने सः तान् सर्वं पठितुं अवगन्तुं च उपदिशति, अन्यस्मिन् स्थाने सः स्वयमेव तान् अज्ञानिनः करोति।

ਇਕਨਾ ਅੰਦਰਿ ਮਹਲਿ ਬੁਲਾਏ ਜਾ ਆਪਿ ਤੇਰੈ ਮਨਿ ਸਚੇ ਭਾਣੇ ॥
इकना अंदरि महलि बुलाए जा आपि तेरै मनि सचे भाणे ॥

केचन, त्वं अन्तः तव सान्निध्यभवनं आह्वयसि, यदा ते तव मनसः प्रियं भवन्ति, सत्येश्वर।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430