स्वेच्छा मनमुखः माया प्रति भावात्मकः सक्तः अस्ति - तस्य नाम प्रति प्रेम नास्ति।
मिथ्याम् आचरति, मिथ्यायां सङ्गृह्य, मिथ्याम् अपि स्वस्य पोषणं करोति।
स मयस्य विषं धनं सङ्गृह्य, ततः म्रियते; अन्ते सर्वं भस्मरूपेण न्यूनीकरोति ।
सः धर्मकर्माणि, शुद्धिम्, तपस्वी आत्म-अनुशासनं च करोति, परन्तु अन्तः, लोभः, भ्रष्टाचारः च अस्ति।
हे नानक स्वेच्छा मनमुखं यत्किमपि करोति तत् न ग्राह्यम्; भगवतः प्राङ्गणे सः अपमानितः भवति। ||२||
पौरी : १.
सः एव चत्वारि सृष्टिस्रोतानि सृष्टवान्, सः एव वाक् निर्मितवान्; स्वयं लोकान् सौरमण्डलान् च निर्मितवान् ।
स एव समुद्रः, स एव समुद्रः; स एव तस्मिन् मौक्तिकानि स्थापयति।
भगवान् स्वप्रसादेन गुरमुखं एतानि मौक्तिकानि अन्वेष्टुं समर्थयति।
स एव भयङ्करः लोकाब्धिः, सः एव नौका; सः एव नौकायानः, सः एव अस्मान् पारं करोति ।
प्रजापतिः एव करोति, अस्मान् च कार्यं करोति; न कश्चित् त्वां समं कर्तुं शक्नोति भगवन् | ||९||
सलोक, तृतीय मेहल : १.
फलप्रदं सत्यगुरुसेवा, यदि निश्छलमनसा करोति।
नाम निधिः, लभ्यते, मनः च चिन्तारहितं भवति।
जन्ममरणदुःखानि निर्मूलितानि, अहङ्कारात्मदम्भात् च मनः विमुक्तम्।
परमं लभते, सत्येश्वरे लीनः तिष्ठति ।
हे नानक सच्चो गुरुः आगत्य मिलति येषां तादृशं पूर्वनिर्धारितं दैवं वर्तते। ||१||
तृतीय मेहलः १.
सत्य गुरु नाम भगवतः नाम ओतप्रोत; सः अस्मिन् कलियुगस्य कृष्णयुगे नौका अस्ति।
यः गुरमुखः भवति सः तरति; तस्य अन्तः सच्चः प्रभुः निवसति।
नाम स्मरति नाम समागत्य नामद्वारा गौरवं लभते।
नानकः सच्चिद्गुरुं लब्धवान्; तस्य प्रसादेन नाम लभ्यते। ||२||
पौरी : १.
स एव दार्शनिकशिला, सः एव धातुः, सः एव स्वर्णरूपेण परिणतः अस्ति।
स्वयं प्रभुः गुरुः स्वयं दासः स्वयं पापनाशनः।
सः एव प्रत्येकं हृदयं भुङ्क्ते; भगवान् गुरुः एव सर्वेषां भ्रमानां आधारः अस्ति।
स्वयं विवेकी स एव सर्वज्ञः; स्वयं गुरमुखानां बन्धनानि भङ्गयति।
सेवकः नानकः न तुष्टः केवलं त्वां प्रजापति भगवन्; त्वं शान्तिस्य महान् दाता असि। ||१०||
सलोक, चतुर्थ मेहल : १.
सत्यगुरुसेवां विना यानि कर्माणि क्रियन्ते ते केवलं आत्मानं बध्नन्ति शृङ्खलाः एव भवन्ति।
सत्यगुरुसेवां विना न विश्रामस्थानं विन्दन्ति। ते म्रियन्ते, केवलं पुनर्जन्मम् - आगच्छन्ति गच्छन्ति च एव।
सच्चिगुरुसेविना विना तेषां वाक् अस्वादः | न नाम भगवतः नाम मनसि निक्षिपन्ति।
हे नानक, सच्चिगुरुं न सेवन्ते, ते बद्धाः, गगडाः च, मृत्युपुरे ताडिताः च भवन्ति; ते कृष्णमुखाः प्रस्थायन्ते। ||१||
तृतीय मेहलः १.
केचन सत्यगुरुं प्रतीक्षन्ते सेवन्ते च; ते भगवतः नामप्रेमम् आलिंगयन्ति।
हे नानक, ते स्वजीवनस्य सुधारं कुर्वन्ति, स्वजन्मनां अपि मोचयन्ति। ||२||
पौरी : १.
सः एव विद्यालयः, सः एव आचार्यः, सः एव छात्रान् पाठयितुं आनयति।
स एव पिता, स एव माता, स्वयं बालकान् बुद्धिमान् करोति।
एकस्मिन् स्थाने सः तान् सर्वं पठितुं अवगन्तुं च उपदिशति, अन्यस्मिन् स्थाने सः स्वयमेव तान् अज्ञानिनः करोति।
केचन, त्वं अन्तः तव सान्निध्यभवनं आह्वयसि, यदा ते तव मनसः प्रियं भवन्ति, सत्येश्वर।