श्री गुरु ग्रन्थ साहिबः

पुटः - 1291


ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਘਰ ਮਹਿ ਘਰੁ ਦੇਖਾਇ ਦੇਇ ਸੋ ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਸੁਜਾਣੁ ॥
घर महि घरु देखाइ देइ सो सतिगुरु पुरखु सुजाणु ॥

सच्चो गुरुः सर्वज्ञः आदिभूतः; सः अस्मान् आत्मनः गृहस्य अन्तः अस्माकं यथार्थं गृहं दर्शयति।

ਪੰਚ ਸਬਦ ਧੁਨਿਕਾਰ ਧੁਨਿ ਤਹ ਬਾਜੈ ਸਬਦੁ ਨੀਸਾਣੁ ॥
पंच सबद धुनिकार धुनि तह बाजै सबदु नीसाणु ॥

पञ्च शब्दाः पञ्च आदिमध्वनयः अन्तः प्रतिध्वनन्ति, प्रतिध्वनन्ति च; शाबादस्य चिह्नं तत्र प्रकाशितं भवति, गौरवपूर्णतया स्पन्दते।

ਦੀਪ ਲੋਅ ਪਾਤਾਲ ਤਹ ਖੰਡ ਮੰਡਲ ਹੈਰਾਨੁ ॥
दीप लोअ पाताल तह खंड मंडल हैरानु ॥

लोकाः क्षेत्राणि च, अधः प्रदेशाः, सौरमण्डलानि, आकाशगङ्गानि च आश्चर्यजनकरूपेण प्रकाशितानि सन्ति ।

ਤਾਰ ਘੋਰ ਬਾਜਿੰਤ੍ਰ ਤਹ ਸਾਚਿ ਤਖਤਿ ਸੁਲਤਾਨੁ ॥
तार घोर बाजिंत्र तह साचि तखति सुलतानु ॥

ताराः वीणाश्च स्पन्दन्ते प्रतिध्वनन्ति च; भगवतः सत्यं सिंहासनं तत्र अस्ति।

ਸੁਖਮਨ ਕੈ ਘਰਿ ਰਾਗੁ ਸੁਨਿ ਸੁੰਨਿ ਮੰਡਲਿ ਲਿਵ ਲਾਇ ॥
सुखमन कै घरि रागु सुनि सुंनि मंडलि लिव लाइ ॥

हृदयस्य गृहस्य संगीतं शृणु - सुखमणि, मनः शान्तिः। तस्य आकाशीय आनन्दस्य अवस्थां प्रेम्णा धुनिं कुर्वन्तु।

ਅਕਥ ਕਥਾ ਬੀਚਾਰੀਐ ਮਨਸਾ ਮਨਹਿ ਸਮਾਇ ॥
अकथ कथा बीचारीऐ मनसा मनहि समाइ ॥

अवाच्यवाक्यं चिन्तय, मनसः कामाः प्रलीयन्ते।

ਉਲਟਿ ਕਮਲੁ ਅੰਮ੍ਰਿਤਿ ਭਰਿਆ ਇਹੁ ਮਨੁ ਕਤਹੁ ਨ ਜਾਇ ॥
उलटि कमलु अंम्रिति भरिआ इहु मनु कतहु न जाइ ॥

हृदय-कमलं उल्टावस्थां, अम्ब्रोसियल-अमृतेन च पूरितम् अस्ति। इदं मनः न बहिः गच्छति; न विक्षिप्तं भवति।

ਅਜਪਾ ਜਾਪੁ ਨ ਵੀਸਰੈ ਆਦਿ ਜੁਗਾਦਿ ਸਮਾਇ ॥
अजपा जापु न वीसरै आदि जुगादि समाइ ॥

न विस्मरति यत् जपं विना जप्यते; युगस्य प्राइमल भगवान् ईश्वरे निमग्नं भवति।

ਸਭਿ ਸਖੀਆ ਪੰਚੇ ਮਿਲੇ ਗੁਰਮੁਖਿ ਨਿਜ ਘਰਿ ਵਾਸੁ ॥
सभि सखीआ पंचे मिले गुरमुखि निज घरि वासु ॥

भगिनी-सहचराः सर्वे पञ्चगुणैः धन्याः | गुरमुखाः अन्तः गहने आत्मनः गृहे निवसन्ति।

ਸਬਦੁ ਖੋਜਿ ਇਹੁ ਘਰੁ ਲਹੈ ਨਾਨਕੁ ਤਾ ਕਾ ਦਾਸੁ ॥੧॥
सबदु खोजि इहु घरु लहै नानकु ता का दासु ॥१॥

नानकः तस्य दासः यः शब्दं अन्विष्य अन्तः गृहमिदं विन्दति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਚਿਲਿਮਿਲਿ ਬਿਸੀਆਰ ਦੁਨੀਆ ਫਾਨੀ ॥
चिलिमिलि बिसीआर दुनीआ फानी ॥

विश्वस्य अतिशयेन ग्लैमरः एकः क्षणिकः शो अस्ति।

ਕਾਲੂਬਿ ਅਕਲ ਮਨ ਗੋਰ ਨ ਮਾਨੀ ॥
कालूबि अकल मन गोर न मानी ॥

मम विकृष्यमानं मनः न विश्वसिति यत् तस्य अन्ते चितायां भविष्यति।

ਮਨ ਕਮੀਨ ਕਮਤਰੀਨ ਤੂ ਦਰੀਆਉ ਖੁਦਾਇਆ ॥
मन कमीन कमतरीन तू दरीआउ खुदाइआ ॥

अहं नम्रः नीचः च अस्मि; त्वं महानदी।

ਏਕੁ ਚੀਜੁ ਮੁਝੈ ਦੇਹਿ ਅਵਰ ਜਹਰ ਚੀਜ ਨ ਭਾਇਆ ॥
एकु चीजु मुझै देहि अवर जहर चीज न भाइआ ॥

कृपया, एकेन वस्तुना मां आशीर्वादं ददातु; अन्यत् सर्वं विषं न मां प्रलोभयति।

ਪੁਰਾਬ ਖਾਮ ਕੂਜੈ ਹਿਕਮਤਿ ਖੁਦਾਇਆ ॥
पुराब खाम कूजै हिकमति खुदाइआ ॥

भंगुरं शरीरं पूरयसि प्रभो स्वसृजनशक्त्या ।

ਮਨ ਤੁਆਨਾ ਤੂ ਕੁਦਰਤੀ ਆਇਆ ॥
मन तुआना तू कुदरती आइआ ॥

तव सर्वशक्त्या अहं शक्तिमान् अभवम् ।

ਸਗ ਨਾਨਕ ਦੀਬਾਨ ਮਸਤਾਨਾ ਨਿਤ ਚੜੈ ਸਵਾਇਆ ॥
सग नानक दीबान मसताना नित चड़ै सवाइआ ॥

नानकः भगवतः प्राङ्गणे श्वः, अधिकाधिकं मत्तः, सर्वदा।

ਆਤਸ ਦੁਨੀਆ ਖੁਨਕ ਨਾਮੁ ਖੁਦਾਇਆ ॥੨॥
आतस दुनीआ खुनक नामु खुदाइआ ॥२॥

जगत् अग्निना वर्तते; भगवतः नाम शीतलं शान्तं च भवति। ||२||

ਪਉੜੀ ਨਵੀ ਮਃ ੫ ॥
पउड़ी नवी मः ५ ॥

नव पौरी, पञ्चम मेहलः : १.

ਸਭੋ ਵਰਤੈ ਚਲਤੁ ਚਲਤੁ ਵਖਾਣਿਆ ॥
सभो वरतै चलतु चलतु वखाणिआ ॥

तस्य अद्भुतं क्रीडा सर्वव्यापी अस्ति; अद्भुतं आश्चर्यजनकं च अस्ति!

ਪਾਰਬ੍ਰਹਮੁ ਪਰਮੇਸਰੁ ਗੁਰਮੁਖਿ ਜਾਣਿਆ ॥
पारब्रहमु परमेसरु गुरमुखि जाणिआ ॥

गुरमुखत्वेन अहं जानामि परमेश्वरं परमेश्वरं देवम्।

ਲਥੇ ਸਭਿ ਵਿਕਾਰ ਸਬਦਿ ਨੀਸਾਣਿਆ ॥
लथे सभि विकार सबदि नीसाणिआ ॥

मम सर्वाणि पापानि भ्रष्टानि च प्रक्षालितानि सन्ति, ईश्वरस्य वचनस्य शब्दस्य चिह्नद्वारा।

ਸਾਧੂ ਸੰਗਿ ਉਧਾਰੁ ਭਏ ਨਿਕਾਣਿਆ ॥
साधू संगि उधारु भए निकाणिआ ॥

साधसङ्गे पवित्रसङ्घे एकः उद्धारितः, मुक्तः च भवति।

ਸਿਮਰਿ ਸਿਮਰਿ ਦਾਤਾਰੁ ਸਭਿ ਰੰਗ ਮਾਣਿਆ ॥
सिमरि सिमरि दातारु सभि रंग माणिआ ॥

ध्यात्वा महादाता स्मरणं ध्यायन् सर्वसुखानि सुखानि च भोजयामि।

ਪਰਗਟੁ ਭਇਆ ਸੰਸਾਰਿ ਮਿਹਰ ਛਾਵਾਣਿਆ ॥
परगटु भइआ संसारि मिहर छावाणिआ ॥

अहं विश्वे प्रसिद्धः अभवम्, तस्य दयालुतायाः, अनुग्रहस्य च वितानस्य अधः।

ਆਪੇ ਬਖਸਿ ਮਿਲਾਏ ਸਦ ਕੁਰਬਾਣਿਆ ॥
आपे बखसि मिलाए सद कुरबाणिआ ॥

सः एव मां क्षमितवान्, मां च स्वेन सह संयोजितवान्; अहं तस्मै सदा यज्ञः अस्मि।

ਨਾਨਕ ਲਏ ਮਿਲਾਇ ਖਸਮੈ ਭਾਣਿਆ ॥੨੭॥
नानक लए मिलाइ खसमै भाणिआ ॥२७॥

नानक, स्वेच्छाप्रीत्या मम प्रभुः स्वामिना च संमिश्रितः। ||२७||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਧੰਨੁ ਸੁ ਕਾਗਦੁ ਕਲਮ ਧੰਨੁ ਧਨੁ ਭਾਂਡਾ ਧਨੁ ਮਸੁ ॥
धंनु सु कागदु कलम धंनु धनु भांडा धनु मसु ॥

धन्यः कागदः धन्यः लेखनी धन्यः मसिकुण्डः धन्यः मसिः।

ਧਨੁ ਲੇਖਾਰੀ ਨਾਨਕਾ ਜਿਨਿ ਨਾਮੁ ਲਿਖਾਇਆ ਸਚੁ ॥੧॥
धनु लेखारी नानका जिनि नामु लिखाइआ सचु ॥१॥

धन्यः लेखकः नानक सत्यनामलेखकः | ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਆਪੇ ਪਟੀ ਕਲਮ ਆਪਿ ਉਪਰਿ ਲੇਖੁ ਭਿ ਤੂੰ ॥
आपे पटी कलम आपि उपरि लेखु भि तूं ॥

त्वमेव लेखनपट्टिका त्वमेव लेखनी । त्वमपि तस्मिन् लिखितम् अस्ति।

ਏਕੋ ਕਹੀਐ ਨਾਨਕਾ ਦੂਜਾ ਕਾਹੇ ਕੂ ॥੨॥
एको कहीऐ नानका दूजा काहे कू ॥२॥

एकेश्वरं वद नानक; कथं अन्यः स्यात् ? ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂੰ ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਆਪਿ ਬਣਤ ਬਣਾਈ ॥
तूं आपे आपि वरतदा आपि बणत बणाई ॥

त्वं स्वयं सर्वव्यापी असि; त्वं स्वयमेव निर्माणं कृतवान्।

ਤੁਧੁ ਬਿਨੁ ਦੂਜਾ ਕੋ ਨਹੀ ਤੂ ਰਹਿਆ ਸਮਾਈ ॥
तुधु बिनु दूजा को नही तू रहिआ समाई ॥

त्वया विना अन्यः सर्वथा नास्ति; त्वं सर्वत्र व्याप्तः व्याप्तः च असि।

ਤੇਰੀ ਗਤਿ ਮਿਤਿ ਤੂਹੈ ਜਾਣਦਾ ਤੁਧੁ ਕੀਮਤਿ ਪਾਈ ॥
तेरी गति मिति तूहै जाणदा तुधु कीमति पाई ॥

त्वमेव तव स्थितिं विस्तारं च जानासि। केवलं भवन्तः एव स्वस्य मूल्यस्य अनुमानं कर्तुं शक्नुवन्ति।

ਤੂ ਅਲਖ ਅਗੋਚਰੁ ਅਗਮੁ ਹੈ ਗੁਰਮਤਿ ਦਿਖਾਈ ॥
तू अलख अगोचरु अगमु है गुरमति दिखाई ॥

अदृश्या अगोचरोऽसि त्वमगम्यः | भवन्तः गुरुशिक्षायाः माध्यमेन प्रकटिताः भवन्ति।

ਅੰਤਰਿ ਅਗਿਆਨੁ ਦੁਖੁ ਭਰਮੁ ਹੈ ਗੁਰ ਗਿਆਨਿ ਗਵਾਈ ॥
अंतरि अगिआनु दुखु भरमु है गुर गिआनि गवाई ॥

अन्तः गहने अज्ञानं, दुःखं, संशयः च अस्ति; गुरुस्य आध्यात्मिकप्रज्ञाद्वारा तेषां उन्मूलनं भवति।

ਜਿਸੁ ਕ੍ਰਿਪਾ ਕਰਹਿ ਤਿਸੁ ਮੇਲਿ ਲੈਹਿ ਸੋ ਨਾਮੁ ਧਿਆਈ ॥
जिसु क्रिपा करहि तिसु मेलि लैहि सो नामु धिआई ॥

स एव ध्यायति नाम यं त्वं स्वयम् संयोजसि तव दयायाः ।

ਤੂ ਕਰਤਾ ਪੁਰਖੁ ਅਗੰਮੁ ਹੈ ਰਵਿਆ ਸਭ ਠਾਈ ॥
तू करता पुरखु अगंमु है रविआ सभ ठाई ॥

त्वं प्रजापतिः, दुर्गमः प्राथमिकः प्रभुः परमेश्वरः; त्वं सर्वत्र सर्वव्यापी असि।

ਜਿਤੁ ਤੂ ਲਾਇਹਿ ਸਚਿਆ ਤਿਤੁ ਕੋ ਲਗੈ ਨਾਨਕ ਗੁਣ ਗਾਈ ॥੨੮॥੧॥ ਸੁਧੁ
जितु तू लाइहि सचिआ तितु को लगै नानक गुण गाई ॥२८॥१॥ सुधु

यस्मै मर्त्यं सम्बद्धं सच्चे भगवन् । नानकः तव गौरवं स्तुतिं गायति। ||२८||१|| सुध||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430