श्री गुरु ग्रन्थ साहिबः

पुटः - 907


ਜਾ ਆਏ ਤਾ ਤਿਨਹਿ ਪਠਾਏ ਚਾਲੇ ਤਿਨੈ ਬੁਲਾਇ ਲਇਆ ॥
जा आए ता तिनहि पठाए चाले तिनै बुलाइ लइआ ॥

सः यदा भगवता प्रेषयति तदा आगच्छति; यदा भगवान् तं पुनः आह्वयति तदा सः गच्छति।

ਜੋ ਕਿਛੁ ਕਰਣਾ ਸੋ ਕਰਿ ਰਹਿਆ ਬਖਸਣਹਾਰੈ ਬਖਸਿ ਲਇਆ ॥੧੦॥
जो किछु करणा सो करि रहिआ बखसणहारै बखसि लइआ ॥१०॥

यत्किञ्चित् करोति भगवान् करोति। क्षमा भगवान् तं क्षमति। ||१०||

ਜਿਨਿ ਏਹੁ ਚਾਖਿਆ ਰਾਮ ਰਸਾਇਣੁ ਤਿਨ ਕੀ ਸੰਗਤਿ ਖੋਜੁ ਭਇਆ ॥
जिनि एहु चाखिआ राम रसाइणु तिन की संगति खोजु भइआ ॥

ये भगवतः उदात्ततत्त्वस्य स्वादनं कृतवन्तः तेषां सह भवितुं प्रयतन्ते।

ਰਿਧਿ ਸਿਧਿ ਬੁਧਿ ਗਿਆਨੁ ਗੁਰੂ ਤੇ ਪਾਇਆ ਮੁਕਤਿ ਪਦਾਰਥੁ ਸਰਣਿ ਪਇਆ ॥੧੧॥
रिधि सिधि बुधि गिआनु गुरू ते पाइआ मुकति पदारथु सरणि पइआ ॥११॥

धनं चमत्कारिकं आध्यात्मिकं शक्तिं प्रज्ञा आध्यात्मिकं ज्ञानं च गुरुतः प्राप्यते। मुक्तिनिधिः तस्य अभयारण्ये लभ्यते। ||११||

ਦੁਖੁ ਸੁਖੁ ਗੁਰਮੁਖਿ ਸਮ ਕਰਿ ਜਾਣਾ ਹਰਖ ਸੋਗ ਤੇ ਬਿਰਕਤੁ ਭਇਆ ॥
दुखु सुखु गुरमुखि सम करि जाणा हरख सोग ते बिरकतु भइआ ॥

गुरमुखः दुःखं सुखं च एकमेव पश्यति; सः आनन्देन शोकेन च अस्पृष्टः तिष्ठति।

ਆਪੁ ਮਾਰਿ ਗੁਰਮੁਖਿ ਹਰਿ ਪਾਏ ਨਾਨਕ ਸਹਜਿ ਸਮਾਇ ਲਇਆ ॥੧੨॥੭॥
आपु मारि गुरमुखि हरि पाए नानक सहजि समाइ लइआ ॥१२॥७॥

स्वाभिमानं जित्वा गुरमुखः भगवन्तं विन्दति; हे नानक, सः सहजतया भगवति विलीयते। ||१२||७||

ਰਾਮਕਲੀ ਦਖਣੀ ਮਹਲਾ ੧ ॥
रामकली दखणी महला १ ॥

रामकली, दखानी, प्रथम मेहल : १.

ਜਤੁ ਸਤੁ ਸੰਜਮੁ ਸਾਚੁ ਦ੍ਰਿੜਾਇਆ ਸਾਚ ਸਬਦਿ ਰਸਿ ਲੀਣਾ ॥੧॥
जतु सतु संजमु साचु द्रिड़ाइआ साच सबदि रसि लीणा ॥१॥

संयमः सतीत्वं च संयमं सत्यं च मयि रोपितम्; शाबादस्य सत्यवचनस्य उदात्ततत्त्वेन ओतप्रोतः अस्मि। ||१||

ਮੇਰਾ ਗੁਰੁ ਦਇਆਲੁ ਸਦਾ ਰੰਗਿ ਲੀਣਾ ॥
मेरा गुरु दइआलु सदा रंगि लीणा ॥

मम कृपालुः गुरुः सदा भगवतः प्रेम्णा ओतप्रोतः तिष्ठति।

ਅਹਿਨਿਸਿ ਰਹੈ ਏਕ ਲਿਵ ਲਾਗੀ ਸਾਚੇ ਦੇਖਿ ਪਤੀਣਾ ॥੧॥ ਰਹਾਉ ॥
अहिनिसि रहै एक लिव लागी साचे देखि पतीणा ॥१॥ रहाउ ॥

दिवारात्रौ सः प्रेम्णा एकस्मिन् भगवते केन्द्रितः तिष्ठति; सत्यं भगवन्तं प्रेक्षमाणः प्रसन्नः भवति। ||१||विराम||

ਰਹੈ ਗਗਨ ਪੁਰਿ ਦ੍ਰਿਸਟਿ ਸਮੈਸਰਿ ਅਨਹਤ ਸਬਦਿ ਰੰਗੀਣਾ ॥੨॥
रहै गगन पुरि द्रिसटि समैसरि अनहत सबदि रंगीणा ॥२॥

सः दशमद्वारे तिष्ठति, सर्वान् समानरूपेण पश्यति; शाबादस्य अप्रहतध्वनिप्रवाहेन ओतप्रोतः। ||२||

ਸਤੁ ਬੰਧਿ ਕੁਪੀਨ ਭਰਿਪੁਰਿ ਲੀਣਾ ਜਿਹਵਾ ਰੰਗਿ ਰਸੀਣਾ ॥੩॥
सतु बंधि कुपीन भरिपुरि लीणा जिहवा रंगि रसीणा ॥३॥

सतीत्वस्य कटिवस्त्रं धारयन् सर्वव्यापी भगवते लीनः तिष्ठति; तस्य जिह्वा ईश्वरस्य प्रेमस्य स्वादं भुङ्क्ते। ||३||

ਮਿਲੈ ਗੁਰ ਸਾਚੇ ਜਿਨਿ ਰਚੁ ਰਾਚੇ ਕਿਰਤੁ ਵੀਚਾਰਿ ਪਤੀਣਾ ॥੪॥
मिलै गुर साचे जिनि रचु राचे किरतु वीचारि पतीणा ॥४॥

यः सृष्टिं सृष्टवान् सः सत्यगुरुं मिलितवान्; गुरोः जीवनशैलीं चिन्तयन् सः प्रसन्नः भवति। ||४||

ਏਕ ਮਹਿ ਸਰਬ ਸਰਬ ਮਹਿ ਏਕਾ ਏਹ ਸਤਿਗੁਰਿ ਦੇਖਿ ਦਿਖਾਈ ॥੫॥
एक महि सरब सरब महि एका एह सतिगुरि देखि दिखाई ॥५॥

सर्वे एकस्मिन् एव सन्ति, एकः सर्वेषु च अस्ति। एतत् सत्यगुरुणा मम दर्शितम्। ||५||

ਜਿਨਿ ਕੀਏ ਖੰਡ ਮੰਡਲ ਬ੍ਰਹਮੰਡਾ ਸੋ ਪ੍ਰਭੁ ਲਖਨੁ ਨ ਜਾਈ ॥੬॥
जिनि कीए खंड मंडल ब्रहमंडा सो प्रभु लखनु न जाई ॥६॥

यः लोकान्, सौरमण्डलान्, आकाशगङ्गान् च निर्मितवान् - सः ईश्वरः ज्ञातुं न शक्यते। ||६||

ਦੀਪਕ ਤੇ ਦੀਪਕੁ ਪਰਗਾਸਿਆ ਤ੍ਰਿਭਵਣ ਜੋਤਿ ਦਿਖਾਈ ॥੭॥
दीपक ते दीपकु परगासिआ त्रिभवण जोति दिखाई ॥७॥

ईश्वरस्य दीपात् अन्तः दीपः प्रज्वलितः भवति; दिव्यप्रकाशः त्रैलोक्यं प्रकाशयति। ||७||

ਸਚੈ ਤਖਤਿ ਸਚ ਮਹਲੀ ਬੈਠੇ ਨਿਰਭਉ ਤਾੜੀ ਲਾਈ ॥੮॥
सचै तखति सच महली बैठे निरभउ ताड़ी लाई ॥८॥

गुरुः सच्चे भवने सच्चे सिंहासने उपविशति; सः अनुकूलः अस्ति, निर्भयेश्वरे लीनः अस्ति। ||८||

ਮੋਹਿ ਗਇਆ ਬੈਰਾਗੀ ਜੋਗੀ ਘਟਿ ਘਟਿ ਕਿੰਗੁਰੀ ਵਾਈ ॥੯॥
मोहि गइआ बैरागी जोगी घटि घटि किंगुरी वाई ॥९॥

गुरुणा विरक्तयोगी सर्वेषां हृदयं प्रलोभितवान्; सः एकैकं हृदये स्वस्य वीणाम् वादयति। ||९||

ਨਾਨਕ ਸਰਣਿ ਪ੍ਰਭੂ ਕੀ ਛੂਟੇ ਸਤਿਗੁਰ ਸਚੁ ਸਖਾਈ ॥੧੦॥੮॥
नानक सरणि प्रभू की छूटे सतिगुर सचु सखाई ॥१०॥८॥

हे नानक, ईश्वरस्य अभयारण्ये एकः मुक्तः भवति; सच्चा गुरुः अस्माकं सच्चा साहाय्यं समर्थनं च भवति। ||१०||८||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ॥
रामकली महला १ ॥

रामकली, प्रथम मेहल : १.

ਅਉਹਠਿ ਹਸਤ ਮੜੀ ਘਰੁ ਛਾਇਆ ਧਰਣਿ ਗਗਨ ਕਲ ਧਾਰੀ ॥੧॥
अउहठि हसत मड़ी घरु छाइआ धरणि गगन कल धारी ॥१॥

हृदयस्य मठे स्वगृहं कृतवान्; पृथिव्यां आकाशे च स्वशक्तिं प्रविष्टवान् । ||१||

ਗੁਰਮੁਖਿ ਕੇਤੀ ਸਬਦਿ ਉਧਾਰੀ ਸੰਤਹੁ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि केती सबदि उधारी संतहु ॥१॥ रहाउ ॥

शबादवचनद्वारा गुरमुखैः एतावन्तः अतिक्रान्ताः सन्ताः। ||१||विराम||

ਮਮਤਾ ਮਾਰਿ ਹਉਮੈ ਸੋਖੈ ਤ੍ਰਿਭਵਣਿ ਜੋਤਿ ਤੁਮਾਰੀ ॥੨॥
ममता मारि हउमै सोखै त्रिभवणि जोति तुमारी ॥२॥

सङ्गं जित्वा अहंकारं निर्मूलयति, तव दिव्यं ज्योतिं त्रिलोकव्याप्तं पश्यति भगवन्। ||२||

ਮਨਸਾ ਮਾਰਿ ਮਨੈ ਮਹਿ ਰਾਖੈ ਸਤਿਗੁਰ ਸਬਦਿ ਵੀਚਾਰੀ ॥੩॥
मनसा मारि मनै महि राखै सतिगुर सबदि वीचारी ॥३॥

कामं जित्वा भगवन्तं मनसि निक्षिपति; सः सत्यगुरुस्य शब्दस्य चिन्तनं करोति। ||३||

ਸਿੰਙੀ ਸੁਰਤਿ ਅਨਾਹਦਿ ਵਾਜੈ ਘਟਿ ਘਟਿ ਜੋਤਿ ਤੁਮਾਰੀ ॥੪॥
सिंङी सुरति अनाहदि वाजै घटि घटि जोति तुमारी ॥४॥

चैतन्यस्य शृङ्गं अप्रहृतं ध्वनिप्रवाहं स्पन्दति; तव ज्योतिः एकैकं हृदयं प्रकाशयति भगवन्। ||४||

ਪਰਪੰਚ ਬੇਣੁ ਤਹੀ ਮਨੁ ਰਾਖਿਆ ਬ੍ਰਹਮ ਅਗਨਿ ਪਰਜਾਰੀ ॥੫॥
परपंच बेणु तही मनु राखिआ ब्रहम अगनि परजारी ॥५॥

मनसि विश्ववेणुं वादयति, ईश्वरस्य अग्निं प्रज्वालयति। ||५||

ਪੰਚ ਤਤੁ ਮਿਲਿ ਅਹਿਨਿਸਿ ਦੀਪਕੁ ਨਿਰਮਲ ਜੋਤਿ ਅਪਾਰੀ ॥੬॥
पंच ततु मिलि अहिनिसि दीपकु निरमल जोति अपारी ॥६॥

अहोरात्रं पञ्च तत्त्वानि एकत्र आनयन् भगवतः दीपः अनन्तस्य निर्मलप्रकाशेन प्रकाशते। ||६||

ਰਵਿ ਸਸਿ ਲਉਕੇ ਇਹੁ ਤਨੁ ਕਿੰਗੁਰੀ ਵਾਜੈ ਸਬਦੁ ਨਿਰਾਰੀ ॥੭॥
रवि ससि लउके इहु तनु किंगुरी वाजै सबदु निरारी ॥७॥

दक्षिणवामनासिका, सूर्यचन्द्रनालिकाः शरीरवीणायाः ताराः सन्ति; ते शबदस्य आश्चर्यजनकं रागं स्पन्दयन्ति। ||७||

ਸਿਵ ਨਗਰੀ ਮਹਿ ਆਸਣੁ ਅਉਧੂ ਅਲਖੁ ਅਗੰਮੁ ਅਪਾਰੀ ॥੮॥
सिव नगरी महि आसणु अउधू अलखु अगंमु अपारी ॥८॥

सच्चा सन्यासी ईश्वरस्य नगरे आसनं प्राप्नोति, अदृश्यं, दुर्गमं, अनन्तम्। ||८||

ਕਾਇਆ ਨਗਰੀ ਇਹੁ ਮਨੁ ਰਾਜਾ ਪੰਚ ਵਸਹਿ ਵੀਚਾਰੀ ॥੯॥
काइआ नगरी इहु मनु राजा पंच वसहि वीचारी ॥९॥

मनः देहपुरस्य राजा; पञ्च ज्ञानस्रोताः तस्मिन् निवसन्ति। ||९||

ਸਬਦਿ ਰਵੈ ਆਸਣਿ ਘਰਿ ਰਾਜਾ ਅਦਲੁ ਕਰੇ ਗੁਣਕਾਰੀ ॥੧੦॥
सबदि रवै आसणि घरि राजा अदलु करे गुणकारी ॥१०॥

गृहे उपविष्टः अयं राजा शब्दं जपति; सः न्यायं गुणं च प्रशासति। ||१०||

ਕਾਲੁ ਬਿਕਾਲੁ ਕਹੇ ਕਹਿ ਬਪੁਰੇ ਜੀਵਤ ਮੂਆ ਮਨੁ ਮਾਰੀ ॥੧੧॥
कालु बिकालु कहे कहि बपुरे जीवत मूआ मनु मारी ॥११॥

दरिद्रमृत्युः जन्म वा किं वदेत् । मनः जित्वा जीवन् मृतः तिष्ठति। ||११||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430