सः यदा भगवता प्रेषयति तदा आगच्छति; यदा भगवान् तं पुनः आह्वयति तदा सः गच्छति।
यत्किञ्चित् करोति भगवान् करोति। क्षमा भगवान् तं क्षमति। ||१०||
ये भगवतः उदात्ततत्त्वस्य स्वादनं कृतवन्तः तेषां सह भवितुं प्रयतन्ते।
धनं चमत्कारिकं आध्यात्मिकं शक्तिं प्रज्ञा आध्यात्मिकं ज्ञानं च गुरुतः प्राप्यते। मुक्तिनिधिः तस्य अभयारण्ये लभ्यते। ||११||
गुरमुखः दुःखं सुखं च एकमेव पश्यति; सः आनन्देन शोकेन च अस्पृष्टः तिष्ठति।
स्वाभिमानं जित्वा गुरमुखः भगवन्तं विन्दति; हे नानक, सः सहजतया भगवति विलीयते। ||१२||७||
रामकली, दखानी, प्रथम मेहल : १.
संयमः सतीत्वं च संयमं सत्यं च मयि रोपितम्; शाबादस्य सत्यवचनस्य उदात्ततत्त्वेन ओतप्रोतः अस्मि। ||१||
मम कृपालुः गुरुः सदा भगवतः प्रेम्णा ओतप्रोतः तिष्ठति।
दिवारात्रौ सः प्रेम्णा एकस्मिन् भगवते केन्द्रितः तिष्ठति; सत्यं भगवन्तं प्रेक्षमाणः प्रसन्नः भवति। ||१||विराम||
सः दशमद्वारे तिष्ठति, सर्वान् समानरूपेण पश्यति; शाबादस्य अप्रहतध्वनिप्रवाहेन ओतप्रोतः। ||२||
सतीत्वस्य कटिवस्त्रं धारयन् सर्वव्यापी भगवते लीनः तिष्ठति; तस्य जिह्वा ईश्वरस्य प्रेमस्य स्वादं भुङ्क्ते। ||३||
यः सृष्टिं सृष्टवान् सः सत्यगुरुं मिलितवान्; गुरोः जीवनशैलीं चिन्तयन् सः प्रसन्नः भवति। ||४||
सर्वे एकस्मिन् एव सन्ति, एकः सर्वेषु च अस्ति। एतत् सत्यगुरुणा मम दर्शितम्। ||५||
यः लोकान्, सौरमण्डलान्, आकाशगङ्गान् च निर्मितवान् - सः ईश्वरः ज्ञातुं न शक्यते। ||६||
ईश्वरस्य दीपात् अन्तः दीपः प्रज्वलितः भवति; दिव्यप्रकाशः त्रैलोक्यं प्रकाशयति। ||७||
गुरुः सच्चे भवने सच्चे सिंहासने उपविशति; सः अनुकूलः अस्ति, निर्भयेश्वरे लीनः अस्ति। ||८||
गुरुणा विरक्तयोगी सर्वेषां हृदयं प्रलोभितवान्; सः एकैकं हृदये स्वस्य वीणाम् वादयति। ||९||
हे नानक, ईश्वरस्य अभयारण्ये एकः मुक्तः भवति; सच्चा गुरुः अस्माकं सच्चा साहाय्यं समर्थनं च भवति। ||१०||८||
रामकली, प्रथम मेहल : १.
हृदयस्य मठे स्वगृहं कृतवान्; पृथिव्यां आकाशे च स्वशक्तिं प्रविष्टवान् । ||१||
शबादवचनद्वारा गुरमुखैः एतावन्तः अतिक्रान्ताः सन्ताः। ||१||विराम||
सङ्गं जित्वा अहंकारं निर्मूलयति, तव दिव्यं ज्योतिं त्रिलोकव्याप्तं पश्यति भगवन्। ||२||
कामं जित्वा भगवन्तं मनसि निक्षिपति; सः सत्यगुरुस्य शब्दस्य चिन्तनं करोति। ||३||
चैतन्यस्य शृङ्गं अप्रहृतं ध्वनिप्रवाहं स्पन्दति; तव ज्योतिः एकैकं हृदयं प्रकाशयति भगवन्। ||४||
मनसि विश्ववेणुं वादयति, ईश्वरस्य अग्निं प्रज्वालयति। ||५||
अहोरात्रं पञ्च तत्त्वानि एकत्र आनयन् भगवतः दीपः अनन्तस्य निर्मलप्रकाशेन प्रकाशते। ||६||
दक्षिणवामनासिका, सूर्यचन्द्रनालिकाः शरीरवीणायाः ताराः सन्ति; ते शबदस्य आश्चर्यजनकं रागं स्पन्दयन्ति। ||७||
सच्चा सन्यासी ईश्वरस्य नगरे आसनं प्राप्नोति, अदृश्यं, दुर्गमं, अनन्तम्। ||८||
मनः देहपुरस्य राजा; पञ्च ज्ञानस्रोताः तस्मिन् निवसन्ति। ||९||
गृहे उपविष्टः अयं राजा शब्दं जपति; सः न्यायं गुणं च प्रशासति। ||१०||
दरिद्रमृत्युः जन्म वा किं वदेत् । मनः जित्वा जीवन् मृतः तिष्ठति। ||११||