श्री गुरु ग्रन्थ साहिबः

पुटः - 244


ਹਰਿ ਗੁਣ ਸਾਰੀ ਤਾ ਕੰਤ ਪਿਆਰੀ ਨਾਮੇ ਧਰੀ ਪਿਆਰੋ ॥
हरि गुण सारी ता कंत पिआरी नामे धरी पिआरो ॥

भगवतः महिमासु निवस, त्वं च भर्त्रा प्रियः भविष्यसि, भगवतः नाम नाम प्रेम्णः आलिंगयन्।

ਨਾਨਕ ਕਾਮਣਿ ਨਾਹ ਪਿਆਰੀ ਰਾਮ ਨਾਮੁ ਗਲਿ ਹਾਰੋ ॥੨॥
नानक कामणि नाह पिआरी राम नामु गलि हारो ॥२॥

हे नानक, या आत्मा वधूः कण्ठे भगवतः नाम हारं धारयति, सा भर्तुः भगवता प्रियः अस्ति। ||२||

ਧਨ ਏਕਲੜੀ ਜੀਉ ਬਿਨੁ ਨਾਹ ਪਿਆਰੇ ॥
धन एकलड़ी जीउ बिनु नाह पिआरे ॥

या आत्मा वधूः प्रियं पतिं विना सर्वा एकाकी भवति।

ਦੂਜੈ ਭਾਇ ਮੁਠੀ ਜੀਉ ਬਿਨੁ ਗੁਰਸਬਦ ਕਰਾਰੇ ॥
दूजै भाइ मुठी जीउ बिनु गुरसबद करारे ॥

सा द्वैतप्रेमेण वञ्चिता, गुरुशब्दवचनं विना।

ਬਿਨੁ ਸਬਦ ਪਿਆਰੇ ਕਉਣੁ ਦੁਤਰੁ ਤਾਰੇ ਮਾਇਆ ਮੋਹਿ ਖੁਆਈ ॥
बिनु सबद पिआरे कउणु दुतरु तारे माइआ मोहि खुआई ॥

प्रियस्य शाबादं विना कथं सा द्रोहं समुद्रं लङ्घयिष्यति। माया प्रति आसक्तिः तां मार्गभ्रष्टं कृतवती अस्ति।

ਕੂੜਿ ਵਿਗੁਤੀ ਤਾ ਪਿਰਿ ਮੁਤੀ ਸਾ ਧਨ ਮਹਲੁ ਨ ਪਾਈ ॥
कूड़ि विगुती ता पिरि मुती सा धन महलु न पाई ॥

अनृतेन विनष्टा सा पतिना भगवता परित्यज्यते । आत्मा वधूः तस्य सान्निध्यभवनं न प्राप्नोति।

ਗੁਰਸਬਦੇ ਰਾਤੀ ਸਹਜੇ ਮਾਤੀ ਅਨਦਿਨੁ ਰਹੈ ਸਮਾਏ ॥
गुरसबदे राती सहजे माती अनदिनु रहै समाए ॥

या तु गुरुस्य शबादस्य अनुकूला अस्ति सा आकाशीयप्रेमेण मत्तः अस्ति; रात्रौ दिवा च तस्मिन् लीना तिष्ठति।

ਨਾਨਕ ਕਾਮਣਿ ਸਦਾ ਰੰਗਿ ਰਾਤੀ ਹਰਿ ਜੀਉ ਆਪਿ ਮਿਲਾਏ ॥੩॥
नानक कामणि सदा रंगि राती हरि जीउ आपि मिलाए ॥३॥

सा नानक, या आत्मा वधूः नित्यं स्वप्रेममग्नः तिष्ठति, सा भगवता आत्मनि मिश्रिता भवति। ||३||

ਤਾ ਮਿਲੀਐ ਹਰਿ ਮੇਲੇ ਜੀਉ ਹਰਿ ਬਿਨੁ ਕਵਣੁ ਮਿਲਾਏ ॥
ता मिलीऐ हरि मेले जीउ हरि बिनु कवणु मिलाए ॥

यदि भगवता अस्मान् स्वेन सह विलीयते तर्हि वयं तस्य सह विलीनाः स्मः। प्रियेश्वरं विना को नो विलीयते तेन सह ।

ਬਿਨੁ ਗੁਰ ਪ੍ਰੀਤਮ ਆਪਣੇ ਜੀਉ ਕਉਣੁ ਭਰਮੁ ਚੁਕਾਏ ॥
बिनु गुर प्रीतम आपणे जीउ कउणु भरमु चुकाए ॥

अस्माकं प्रियगुरुं विना को अस्माकं संशयं दूरीकर्तुं शक्नोति।

ਗੁਰੁ ਭਰਮੁ ਚੁਕਾਏ ਇਉ ਮਿਲੀਐ ਮਾਏ ਤਾ ਸਾ ਧਨ ਸੁਖੁ ਪਾਏ ॥
गुरु भरमु चुकाए इउ मिलीऐ माए ता सा धन सुखु पाए ॥

गुरुद्वारा संशयः निवर्तते। हे मम मातः तस्य मिलनस्य मार्गः; एवं आत्मा वधूः शान्तिं प्राप्नोति।

ਗੁਰ ਸੇਵਾ ਬਿਨੁ ਘੋਰ ਅੰਧਾਰੁ ਬਿਨੁ ਗੁਰ ਮਗੁ ਨ ਪਾਏ ॥
गुर सेवा बिनु घोर अंधारु बिनु गुर मगु न पाए ॥

गुरुसेवां विना केवलं तमः एव भवति। गुरुं विना मार्गः न लभ्यते।

ਕਾਮਣਿ ਰੰਗਿ ਰਾਤੀ ਸਹਜੇ ਮਾਤੀ ਗੁਰ ਕੈ ਸਬਦਿ ਵੀਚਾਰੇ ॥
कामणि रंगि राती सहजे माती गुर कै सबदि वीचारे ॥

या पत्नी सहजतया तस्य प्रेमवर्णेन ओतप्रोता, गुरुशब्दस्य वचनं चिन्तयति।

ਨਾਨਕ ਕਾਮਣਿ ਹਰਿ ਵਰੁ ਪਾਇਆ ਗੁਰ ਕੈ ਭਾਇ ਪਿਆਰੇ ॥੪॥੧॥
नानक कामणि हरि वरु पाइआ गुर कै भाइ पिआरे ॥४॥१॥

हे नानक, आत्मा वधूः भगवन्तं पतिं लभते, प्रियगुरुप्रेमसंपादयित्वा। ||४||१||

ਗਉੜੀ ਮਹਲਾ ੩ ॥
गउड़ी महला ३ ॥

गौरी, तृतीय मेहलः : १.

ਪਿਰ ਬਿਨੁ ਖਰੀ ਨਿਮਾਣੀ ਜੀਉ ਬਿਨੁ ਪਿਰ ਕਿਉ ਜੀਵਾ ਮੇਰੀ ਮਾਈ ॥
पिर बिनु खरी निमाणी जीउ बिनु पिर किउ जीवा मेरी माई ॥

पतिं विना अहं सर्वथा अपमानितः अस्मि। पतिं विना भगवन् कथं जीविष्यामि मातः ।

ਪਿਰ ਬਿਨੁ ਨੀਦ ਨ ਆਵੈ ਜੀਉ ਕਾਪੜੁ ਤਨਿ ਨ ਸੁਹਾਈ ॥
पिर बिनु नीद न आवै जीउ कापड़ु तनि न सुहाई ॥

पतिं विना निद्रा न आगच्छति, न च मे वधूवेषभूषितम् ।

ਕਾਪਰੁ ਤਨਿ ਸੁਹਾਵੈ ਜਾ ਪਿਰ ਭਾਵੈ ਗੁਰਮਤੀ ਚਿਤੁ ਲਾਈਐ ॥
कापरु तनि सुहावै जा पिर भावै गुरमती चितु लाईऐ ॥

वधूवस्त्रं मम शरीरे सुन्दरं दृश्यते, यदा अहं भर्तुः भगवतः प्रियः अस्मि। गुरुशिक्षां अनुसृत्य मम चैतन्यं तस्मिन् एव केन्द्रितम् अस्ति।

ਸਦਾ ਸੁਹਾਗਣਿ ਜਾ ਸਤਿਗੁਰੁ ਸੇਵੇ ਗੁਰ ਕੈ ਅੰਕਿ ਸਮਾਈਐ ॥
सदा सुहागणि जा सतिगुरु सेवे गुर कै अंकि समाईऐ ॥

अहं तस्य सुखी आत्मा-वधूः सदा भवेयम्, यदा अहं सच्चिदानन्दगुरुं सेवयामि; अहं गुरुस्य अङ्के उपविशामि।

ਗੁਰਸਬਦੈ ਮੇਲਾ ਤਾ ਪਿਰੁ ਰਾਵੀ ਲਾਹਾ ਨਾਮੁ ਸੰਸਾਰੇ ॥
गुरसबदै मेला ता पिरु रावी लाहा नामु संसारे ॥

गुरुस्य शब्दस्य वचनस्य माध्यमेन आत्मा-वधूः स्वस्य पतिं प्रभुं मिलति, यः तां रमयति, रमयति च। नाम भगवतः नाम एव लोके लाभः एव ।

ਨਾਨਕ ਕਾਮਣਿ ਨਾਹ ਪਿਆਰੀ ਜਾ ਹਰਿ ਕੇ ਗੁਣ ਸਾਰੇ ॥੧॥
नानक कामणि नाह पिआरी जा हरि के गुण सारे ॥१॥

नानक, आत्मा वधूः भर्त्रा प्रियः भवति, यदा सा भगवतः महिमामयस्तुतिषु निवसति। ||१||

ਸਾ ਧਨ ਰੰਗੁ ਮਾਣੇ ਜੀਉ ਆਪਣੇ ਨਾਲਿ ਪਿਆਰੇ ॥
सा धन रंगु माणे जीउ आपणे नालि पिआरे ॥

आत्मा-वधूः प्रियस्य प्रेम्णः आनन्दं लभते।

ਅਹਿਨਿਸਿ ਰੰਗਿ ਰਾਤੀ ਜੀਉ ਗੁਰਸਬਦੁ ਵੀਚਾਰੇ ॥
अहिनिसि रंगि राती जीउ गुरसबदु वीचारे ॥

तस्य प्रेम्णा ओतप्रोता रात्रौ दिवा गुरुस्य शब्दस्य वचनस्य चिन्तनं करोति।

ਗੁਰਸਬਦੁ ਵੀਚਾਰੇ ਹਉਮੈ ਮਾਰੇ ਇਨ ਬਿਧਿ ਮਿਲਹੁ ਪਿਆਰੇ ॥
गुरसबदु वीचारे हउमै मारे इन बिधि मिलहु पिआरे ॥

गुरोः शबदं चिन्तयन्ती अहङ्कारं जयति, एवं च सा स्वप्रियं मिलति।

ਸਾ ਧਨ ਸੋਹਾਗਣਿ ਸਦਾ ਰੰਗਿ ਰਾਤੀ ਸਾਚੈ ਨਾਮਿ ਪਿਆਰੇ ॥
सा धन सोहागणि सदा रंगि राती साचै नामि पिआरे ॥

सा सुखी आत्मा वधूः सदा प्रियस्य सत्यनामप्रेमयुक्ता ।

ਅਪੁਨੇ ਗੁਰ ਮਿਲਿ ਰਹੀਐ ਅੰਮ੍ਰਿਤੁ ਗਹੀਐ ਦੁਬਿਧਾ ਮਾਰਿ ਨਿਵਾਰੇ ॥
अपुने गुर मिलि रहीऐ अंम्रितु गहीऐ दुबिधा मारि निवारे ॥

अस्माकं गुरुसङ्गमे स्थित्वा वयं अम्ब्रोसियलामृतं गृह्णामः; वयं द्वैतभावं जित्वा निष्कासयामः।

ਨਾਨਕ ਕਾਮਣਿ ਹਰਿ ਵਰੁ ਪਾਇਆ ਸਗਲੇ ਦੂਖ ਵਿਸਾਰੇ ॥੨॥
नानक कामणि हरि वरु पाइआ सगले दूख विसारे ॥२॥

नानक आत्मा वधूः पतिं भगवन्तं विस्मरति सर्वदुःखानि। ||२||

ਕਾਮਣਿ ਪਿਰਹੁ ਭੁਲੀ ਜੀਉ ਮਾਇਆ ਮੋਹਿ ਪਿਆਰੇ ॥
कामणि पिरहु भुली जीउ माइआ मोहि पिआरे ॥

आत्मा वधूः पतिं भगवन्तं विस्मृतवती अस्ति, माया प्रेम्णः भावात्मकसङ्गस्य च कारणात्।

ਝੂਠੀ ਝੂਠਿ ਲਗੀ ਜੀਉ ਕੂੜਿ ਮੁਠੀ ਕੂੜਿਆਰੇ ॥
झूठी झूठि लगी जीउ कूड़ि मुठी कूड़िआरे ॥

मिथ्या वधूः मिथ्यात्वे सक्तः भवति; निष्कपटः निष्कपटतया वञ्चितः भवति।

ਕੂੜੁ ਨਿਵਾਰੇ ਗੁਰਮਤਿ ਸਾਰੇ ਜੂਐ ਜਨਮੁ ਨ ਹਾਰੇ ॥
कूड़ु निवारे गुरमति सारे जूऐ जनमु न हारे ॥

या मिथ्यात्वं निष्कासयति, गुरुशिक्षानुसारं च कार्यं करोति, सा द्यूते प्राणान् न हास्यति।

ਗੁਰਸਬਦੁ ਸੇਵੇ ਸਚਿ ਸਮਾਵੈ ਵਿਚਹੁ ਹਉਮੈ ਮਾਰੇ ॥
गुरसबदु सेवे सचि समावै विचहु हउमै मारे ॥

गुरुशब्दस्य वचनं सेवते सच्चे भगवते लीनः भवति; सा अहङ्कारं अन्तःतः निर्मूलयति।

ਹਰਿ ਕਾ ਨਾਮੁ ਰਿਦੈ ਵਸਾਏ ਐਸਾ ਕਰੇ ਸੀਗਾਰੋ ॥
हरि का नामु रिदै वसाए ऐसा करे सीगारो ॥

अतः भगवतः नाम भवतः हृदयस्य अन्तः तिष्ठतु; एवं आत्मनः अलङ्कारं कुरु।

ਨਾਨਕ ਕਾਮਣਿ ਸਹਜਿ ਸਮਾਣੀ ਜਿਸੁ ਸਾਚਾ ਨਾਮੁ ਅਧਾਰੋ ॥੩॥
नानक कामणि सहजि समाणी जिसु साचा नामु अधारो ॥३॥

हे नानक, या आत्मा वधूः सत्यनामस्य समर्थनं गृह्णाति, सा सहजतया भगवति लीनः भवति। ||३||

ਮਿਲੁ ਮੇਰੇ ਪ੍ਰੀਤਮਾ ਜੀਉ ਤੁਧੁ ਬਿਨੁ ਖਰੀ ਨਿਮਾਣੀ ॥
मिलु मेरे प्रीतमा जीउ तुधु बिनु खरी निमाणी ॥

मिलतु मां प्रिये प्रिये। त्वां विना अहं सर्वथा अपमानितः अस्मि ।

ਮੈ ਨੈਣੀ ਨੀਦ ਨ ਆਵੈ ਜੀਉ ਭਾਵੈ ਅੰਨੁ ਨ ਪਾਣੀ ॥
मै नैणी नीद न आवै जीउ भावै अंनु न पाणी ॥

निद्रा मम नेत्रेषु न आगच्छति, न च मे अन्नं जलं वा कामः ।

ਪਾਣੀ ਅੰਨੁ ਨ ਭਾਵੈ ਮਰੀਐ ਹਾਵੈ ਬਿਨੁ ਪਿਰ ਕਿਉ ਸੁਖੁ ਪਾਈਐ ॥
पाणी अंनु न भावै मरीऐ हावै बिनु पिर किउ सुखु पाईऐ ॥

अन्नं जलं वा मे कामना नास्ति विरहदुःखेन म्रियमाणः । पतिं विना भगवन्तं कथं शान्तिं प्राप्नुयाम् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430