भगवतः महिमासु निवस, त्वं च भर्त्रा प्रियः भविष्यसि, भगवतः नाम नाम प्रेम्णः आलिंगयन्।
हे नानक, या आत्मा वधूः कण्ठे भगवतः नाम हारं धारयति, सा भर्तुः भगवता प्रियः अस्ति। ||२||
या आत्मा वधूः प्रियं पतिं विना सर्वा एकाकी भवति।
सा द्वैतप्रेमेण वञ्चिता, गुरुशब्दवचनं विना।
प्रियस्य शाबादं विना कथं सा द्रोहं समुद्रं लङ्घयिष्यति। माया प्रति आसक्तिः तां मार्गभ्रष्टं कृतवती अस्ति।
अनृतेन विनष्टा सा पतिना भगवता परित्यज्यते । आत्मा वधूः तस्य सान्निध्यभवनं न प्राप्नोति।
या तु गुरुस्य शबादस्य अनुकूला अस्ति सा आकाशीयप्रेमेण मत्तः अस्ति; रात्रौ दिवा च तस्मिन् लीना तिष्ठति।
सा नानक, या आत्मा वधूः नित्यं स्वप्रेममग्नः तिष्ठति, सा भगवता आत्मनि मिश्रिता भवति। ||३||
यदि भगवता अस्मान् स्वेन सह विलीयते तर्हि वयं तस्य सह विलीनाः स्मः। प्रियेश्वरं विना को नो विलीयते तेन सह ।
अस्माकं प्रियगुरुं विना को अस्माकं संशयं दूरीकर्तुं शक्नोति।
गुरुद्वारा संशयः निवर्तते। हे मम मातः तस्य मिलनस्य मार्गः; एवं आत्मा वधूः शान्तिं प्राप्नोति।
गुरुसेवां विना केवलं तमः एव भवति। गुरुं विना मार्गः न लभ्यते।
या पत्नी सहजतया तस्य प्रेमवर्णेन ओतप्रोता, गुरुशब्दस्य वचनं चिन्तयति।
हे नानक, आत्मा वधूः भगवन्तं पतिं लभते, प्रियगुरुप्रेमसंपादयित्वा। ||४||१||
गौरी, तृतीय मेहलः : १.
पतिं विना अहं सर्वथा अपमानितः अस्मि। पतिं विना भगवन् कथं जीविष्यामि मातः ।
पतिं विना निद्रा न आगच्छति, न च मे वधूवेषभूषितम् ।
वधूवस्त्रं मम शरीरे सुन्दरं दृश्यते, यदा अहं भर्तुः भगवतः प्रियः अस्मि। गुरुशिक्षां अनुसृत्य मम चैतन्यं तस्मिन् एव केन्द्रितम् अस्ति।
अहं तस्य सुखी आत्मा-वधूः सदा भवेयम्, यदा अहं सच्चिदानन्दगुरुं सेवयामि; अहं गुरुस्य अङ्के उपविशामि।
गुरुस्य शब्दस्य वचनस्य माध्यमेन आत्मा-वधूः स्वस्य पतिं प्रभुं मिलति, यः तां रमयति, रमयति च। नाम भगवतः नाम एव लोके लाभः एव ।
नानक, आत्मा वधूः भर्त्रा प्रियः भवति, यदा सा भगवतः महिमामयस्तुतिषु निवसति। ||१||
आत्मा-वधूः प्रियस्य प्रेम्णः आनन्दं लभते।
तस्य प्रेम्णा ओतप्रोता रात्रौ दिवा गुरुस्य शब्दस्य वचनस्य चिन्तनं करोति।
गुरोः शबदं चिन्तयन्ती अहङ्कारं जयति, एवं च सा स्वप्रियं मिलति।
सा सुखी आत्मा वधूः सदा प्रियस्य सत्यनामप्रेमयुक्ता ।
अस्माकं गुरुसङ्गमे स्थित्वा वयं अम्ब्रोसियलामृतं गृह्णामः; वयं द्वैतभावं जित्वा निष्कासयामः।
नानक आत्मा वधूः पतिं भगवन्तं विस्मरति सर्वदुःखानि। ||२||
आत्मा वधूः पतिं भगवन्तं विस्मृतवती अस्ति, माया प्रेम्णः भावात्मकसङ्गस्य च कारणात्।
मिथ्या वधूः मिथ्यात्वे सक्तः भवति; निष्कपटः निष्कपटतया वञ्चितः भवति।
या मिथ्यात्वं निष्कासयति, गुरुशिक्षानुसारं च कार्यं करोति, सा द्यूते प्राणान् न हास्यति।
गुरुशब्दस्य वचनं सेवते सच्चे भगवते लीनः भवति; सा अहङ्कारं अन्तःतः निर्मूलयति।
अतः भगवतः नाम भवतः हृदयस्य अन्तः तिष्ठतु; एवं आत्मनः अलङ्कारं कुरु।
हे नानक, या आत्मा वधूः सत्यनामस्य समर्थनं गृह्णाति, सा सहजतया भगवति लीनः भवति। ||३||
मिलतु मां प्रिये प्रिये। त्वां विना अहं सर्वथा अपमानितः अस्मि ।
निद्रा मम नेत्रेषु न आगच्छति, न च मे अन्नं जलं वा कामः ।
अन्नं जलं वा मे कामना नास्ति विरहदुःखेन म्रियमाणः । पतिं विना भगवन्तं कथं शान्तिं प्राप्नुयाम् ।