श्री गुरु ग्रन्थ साहिबः

पुटः - 476


ਆਸਾ ॥
आसा ॥

आसा : १.

ਗਜ ਸਾਢੇ ਤੈ ਤੈ ਧੋਤੀਆ ਤਿਹਰੇ ਪਾਇਨਿ ਤਗ ॥
गज साढे तै तै धोतीआ तिहरे पाइनि तग ॥

सार्धत्रिगजदीर्घं कटिवस्त्रं त्रिव्रणं पवित्रसूत्रं च धारयन्ति ।

ਗਲੀ ਜਿਨੑਾ ਜਪਮਾਲੀਆ ਲੋਟੇ ਹਥਿ ਨਿਬਗ ॥
गली जिना जपमालीआ लोटे हथि निबग ॥

कण्ठे माला, स्फुरद् कलशाः हस्तेषु वहन्ति ।

ਓਇ ਹਰਿ ਕੇ ਸੰਤ ਨ ਆਖੀਅਹਿ ਬਾਨਾਰਸਿ ਕੇ ਠਗ ॥੧॥
ओइ हरि के संत न आखीअहि बानारसि के ठग ॥१॥

ते भगवतः सन्ताः इति न उच्यन्ते - बनारसस्य गुण्डाः। ||१||

ਐਸੇ ਸੰਤ ਨ ਮੋ ਕਉ ਭਾਵਹਿ ॥
ऐसे संत न मो कउ भावहि ॥

एतादृशाः 'सन्ताः' मम प्रियाः न भवन्ति;

ਡਾਲਾ ਸਿਉ ਪੇਡਾ ਗਟਕਾਵਹਿ ॥੧॥ ਰਹਾਉ ॥
डाला सिउ पेडा गटकावहि ॥१॥ रहाउ ॥

शाखाभिः सह वृक्षान् खादन्ति। ||१||विराम||

ਬਾਸਨ ਮਾਂਜਿ ਚਰਾਵਹਿ ਊਪਰਿ ਕਾਠੀ ਧੋਇ ਜਲਾਵਹਿ ॥
बासन मांजि चरावहि ऊपरि काठी धोइ जलावहि ॥

चूल्हे स्थापयितुं पूर्वं घटं, कड़ाही च प्रक्षालन्ति, प्रज्वलनात् पूर्वं काष्ठं प्रक्षालन्ति च ।

ਬਸੁਧਾ ਖੋਦਿ ਕਰਹਿ ਦੁਇ ਚੂਲੇੑ ਸਾਰੇ ਮਾਣਸ ਖਾਵਹਿ ॥੨॥
बसुधा खोदि करहि दुइ चूले सारे माणस खावहि ॥२॥

पृथिवीं खनित्वा अग्निकुण्डद्वयं कुर्वन्ति, परन्तु ते समग्रं व्यक्तिं खादन्ति! ||२||

ਓਇ ਪਾਪੀ ਸਦਾ ਫਿਰਹਿ ਅਪਰਾਧੀ ਮੁਖਹੁ ਅਪਰਸ ਕਹਾਵਹਿ ॥
ओइ पापी सदा फिरहि अपराधी मुखहु अपरस कहावहि ॥

ते पापिनः नित्यं दुष्टकर्मसु भ्रमन्ति, यदा ते आत्मानं स्पर्श-न किमपि साधुः इति वदन्ति।

ਸਦਾ ਸਦਾ ਫਿਰਹਿ ਅਭਿਮਾਨੀ ਸਗਲ ਕੁਟੰਬ ਡੁਬਾਵਹਿ ॥੩॥
सदा सदा फिरहि अभिमानी सगल कुटंब डुबावहि ॥३॥

स्वाभिमानेन नित्यं नित्यं भ्रमन्ति, सर्वे कुटुम्बाः मग्नाः भवन्ति । ||३||

ਜਿਤੁ ਕੋ ਲਾਇਆ ਤਿਤ ਹੀ ਲਾਗਾ ਤੈਸੇ ਕਰਮ ਕਮਾਵੈ ॥
जितु को लाइआ तित ही लागा तैसे करम कमावै ॥

तस्मिन् सक्तः यस्मिन् भगवता सक्तः, तदनुरूपं च करोति।

ਕਹੁ ਕਬੀਰ ਜਿਸੁ ਸਤਿਗੁਰੁ ਭੇਟੈ ਪੁਨਰਪਿ ਜਨਮਿ ਨ ਆਵੈ ॥੪॥੨॥
कहु कबीर जिसु सतिगुरु भेटै पुनरपि जनमि न आवै ॥४॥२॥

कथयति कबीरः सत्गुरुं मिलित्वा पुनर्जन्म न लभते। ||४||२||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਬਾਪਿ ਦਿਲਾਸਾ ਮੇਰੋ ਕੀਨੑਾ ॥
बापि दिलासा मेरो कीना ॥

मम पिता मां सान्त्वितवान्। सः मम कृते आरामदायकं शयनं दत्तवान्,

ਸੇਜ ਸੁਖਾਲੀ ਮੁਖਿ ਅੰਮ੍ਰਿਤੁ ਦੀਨੑਾ ॥
सेज सुखाली मुखि अंम्रितु दीना ॥

तस्य अम्ब्रोसियल अमृतं च मम मुखं स्थापयति स्म।

ਤਿਸੁ ਬਾਪ ਕਉ ਕਿਉ ਮਨਹੁ ਵਿਸਾਰੀ ॥
तिसु बाप कउ किउ मनहु विसारी ॥

कथं तं पितरं मनसा विस्मरिष्यामि स्म ?

ਆਗੈ ਗਇਆ ਨ ਬਾਜੀ ਹਾਰੀ ॥੧॥
आगै गइआ न बाजी हारी ॥१॥

इतः परं लोकं गच्छन् न हारिष्यामि क्रीडां । ||१||

ਮੁਈ ਮੇਰੀ ਮਾਈ ਹਉ ਖਰਾ ਸੁਖਾਲਾ ॥
मुई मेरी माई हउ खरा सुखाला ॥

माया मृता मातोऽहं सुहृष्टा |

ਪਹਿਰਉ ਨਹੀ ਦਗਲੀ ਲਗੈ ਨ ਪਾਲਾ ॥੧॥ ਰਹਾਉ ॥
पहिरउ नही दगली लगै न पाला ॥१॥ रहाउ ॥

न धारयामि पटलं कोटं, न च शीतलं अनुभवामि। ||१||विराम||

ਬਲਿ ਤਿਸੁ ਬਾਪੈ ਜਿਨਿ ਹਉ ਜਾਇਆ ॥
बलि तिसु बापै जिनि हउ जाइआ ॥

अहं पितुः यज्ञः अस्मि, यः मम जीवनं दत्तवान् ।

ਪੰਚਾ ਤੇ ਮੇਰਾ ਸੰਗੁ ਚੁਕਾਇਆ ॥
पंचा ते मेरा संगु चुकाइआ ॥

पञ्चभिः घातकपापैः सह मम संसर्गस्य समाप्तिम् अकरोत्।

ਪੰਚ ਮਾਰਿ ਪਾਵਾ ਤਲਿ ਦੀਨੇ ॥
पंच मारि पावा तलि दीने ॥

तान् पञ्च राक्षसान् जित्वा पादाभ्यां पदाति मया ।

ਹਰਿ ਸਿਮਰਨਿ ਮੇਰਾ ਮਨੁ ਤਨੁ ਭੀਨੇ ॥੨॥
हरि सिमरनि मेरा मनु तनु भीने ॥२॥

ध्याने भगवन्तं स्मरन् मम मनः शरीरं च तस्य प्रेम्णा सिक्तं भवति। ||२||

ਪਿਤਾ ਹਮਾਰੋ ਵਡ ਗੋਸਾਈ ॥
पिता हमारो वड गोसाई ॥

मम पिता विश्वस्य महान् प्रभुः अस्ति।

ਤਿਸੁ ਪਿਤਾ ਪਹਿ ਹਉ ਕਿਉ ਕਰਿ ਜਾਈ ॥
तिसु पिता पहि हउ किउ करि जाई ॥

कथं तस्य पितुः समीपं गमिष्यामि?

ਸਤਿਗੁਰ ਮਿਲੇ ਤ ਮਾਰਗੁ ਦਿਖਾਇਆ ॥
सतिगुर मिले त मारगु दिखाइआ ॥

यदा अहं सत्यगुरुं मिलितवान् तदा सः मम मार्गं दर्शितवान्।

ਜਗਤ ਪਿਤਾ ਮੇਰੈ ਮਨਿ ਭਾਇਆ ॥੩॥
जगत पिता मेरै मनि भाइआ ॥३॥

विश्वस्य पिता मम मनः प्रियः अस्ति। ||३||

ਹਉ ਪੂਤੁ ਤੇਰਾ ਤੂੰ ਬਾਪੁ ਮੇਰਾ ॥
हउ पूतु तेरा तूं बापु मेरा ॥

अहं तव पुत्रः, त्वं च मम पिता।

ਏਕੈ ਠਾਹਰ ਦੁਹਾ ਬਸੇਰਾ ॥
एकै ठाहर दुहा बसेरा ॥

वयं द्वौ एकस्मिन् एव स्थाने निवसतः।

ਕਹੁ ਕਬੀਰ ਜਨਿ ਏਕੋ ਬੂਝਿਆ ॥
कहु कबीर जनि एको बूझिआ ॥

कथयति कबीरः भगवतः विनयशीलः सेवकः केवलम् एकमेव जानाति।

ਗੁਰਪ੍ਰਸਾਦਿ ਮੈ ਸਭੁ ਕਿਛੁ ਸੂਝਿਆ ॥੪॥੩॥
गुरप्रसादि मै सभु किछु सूझिआ ॥४॥३॥

गुरुप्रसादेन अहं सर्वं ज्ञातवान्। ||४||३||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਇਕਤੁ ਪਤਰਿ ਭਰਿ ਉਰਕਟ ਕੁਰਕਟ ਇਕਤੁ ਪਤਰਿ ਭਰਿ ਪਾਨੀ ॥
इकतु पतरि भरि उरकट कुरकट इकतु पतरि भरि पानी ॥

एकस्मिन् घटे क्वाथं कुक्कुटं स्थापयन्ति, अन्यस्मिन् घटे मद्यं स्थापयन्ति ।

ਆਸਿ ਪਾਸਿ ਪੰਚ ਜੋਗੀਆ ਬੈਠੇ ਬੀਚਿ ਨਕਟ ਦੇ ਰਾਨੀ ॥੧॥
आसि पासि पंच जोगीआ बैठे बीचि नकट दे रानी ॥१॥

तान्त्रिकसंस्कारस्य पञ्च योगिनः तत्र उपविशन्ति, तेषां मध्ये नासाहीनां राज्ञी निर्लज्जा उपविशति। ||१||

ਨਕਟੀ ਕੋ ਠਨਗਨੁ ਬਾਡਾ ਡੂੰ ॥
नकटी को ठनगनु बाडा डूं ॥

निर्लज्जायाः राज्ञ्याः माया घण्टा उभयलोके ध्वन्यते |

ਕਿਨਹਿ ਬਿਬੇਕੀ ਕਾਟੀ ਤੂੰ ॥੧॥ ਰਹਾਉ ॥
किनहि बिबेकी काटी तूं ॥१॥ रहाउ ॥

केनचित् दुर्लभेन विवेकशीलेन प्रज्ञा भवतः नासिका छिन्नवती। ||१||विराम||

ਸਗਲ ਮਾਹਿ ਨਕਟੀ ਕਾ ਵਾਸਾ ਸਗਲ ਮਾਰਿ ਅਉਹੇਰੀ ॥
सगल माहि नकटी का वासा सगल मारि अउहेरी ॥

सर्वाभ्यन्तरे निवसति नासा माया सर्वहन्ता विनाशयति ।

ਸਗਲਿਆ ਕੀ ਹਉ ਬਹਿਨ ਭਾਨਜੀ ਜਿਨਹਿ ਬਰੀ ਤਿਸੁ ਚੇਰੀ ॥੨॥
सगलिआ की हउ बहिन भानजी जिनहि बरी तिसु चेरी ॥२॥

सा वदति-अहं भगिनी, सर्वेषां भगिन्याः पुत्री च, यः मां विवाहयति, तस्य हस्तकन्या अस्मि। ||२||

ਹਮਰੋ ਭਰਤਾ ਬਡੋ ਬਿਬੇਕੀ ਆਪੇ ਸੰਤੁ ਕਹਾਵੈ ॥
हमरो भरता बडो बिबेकी आपे संतु कहावै ॥

मम पतिः विवेकशीलस्य प्रज्ञायाः महान् अस्ति; स एव सन्त उच्यते।

ਓਹੁ ਹਮਾਰੈ ਮਾਥੈ ਕਾਇਮੁ ਅਉਰੁ ਹਮਰੈ ਨਿਕਟਿ ਨ ਆਵੈ ॥੩॥
ओहु हमारै माथै काइमु अउरु हमरै निकटि न आवै ॥३॥

सः मम पार्श्वे तिष्ठति, अन्यः कोऽपि मम समीपं न आगच्छति। ||३||

ਨਾਕਹੁ ਕਾਟੀ ਕਾਨਹੁ ਕਾਟੀ ਕਾਟਿ ਕੂਟਿ ਕੈ ਡਾਰੀ ॥
नाकहु काटी कानहु काटी काटि कूटि कै डारी ॥

मया तस्याः नासिका छित्त्वा कर्णानि छिन्नानि च खण्डानि कृत्वा निष्कासितानि।

ਕਹੁ ਕਬੀਰ ਸੰਤਨ ਕੀ ਬੈਰਨਿ ਤੀਨਿ ਲੋਕ ਕੀ ਪਿਆਰੀ ॥੪॥੪॥
कहु कबीर संतन की बैरनि तीनि लोक की पिआरी ॥४॥४॥

कथयति कबीरः, सा त्रिलोकप्रिया, किन्तु सन्तशत्रुः। ||४||४||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਜੋਗੀ ਜਤੀ ਤਪੀ ਸੰਨਿਆਸੀ ਬਹੁ ਤੀਰਥ ਭ੍ਰਮਨਾ ॥
जोगी जती तपी संनिआसी बहु तीरथ भ्रमना ॥

योगिनः ब्रह्मचारिणः पश्चात्तापिनः संन्यासिनः च सर्वेषु तीर्थेषु तीर्थयात्राम् कुर्वन्ति।

ਲੁੰਜਿਤ ਮੁੰਜਿਤ ਮੋਨਿ ਜਟਾਧਰ ਅੰਤਿ ਤਊ ਮਰਨਾ ॥੧॥
लुंजित मुंजित मोनि जटाधर अंति तऊ मरना ॥१॥

मुण्डितशिरसा जैना मौन भिक्षुका जटा - अन्ते सर्वे म्रियन्ते। ||१||

ਤਾ ਤੇ ਸੇਵੀਅਲੇ ਰਾਮਨਾ ॥
ता ते सेवीअले रामना ॥

अतः भगवन्तं ध्याय ।

ਰਸਨਾ ਰਾਮ ਨਾਮ ਹਿਤੁ ਜਾ ਕੈ ਕਹਾ ਕਰੈ ਜਮਨਾ ॥੧॥ ਰਹਾਉ ॥
रसना राम नाम हितु जा कै कहा करै जमना ॥१॥ रहाउ ॥

यस्य जिह्वा भगवतः नाम प्रेम्णा भवति तस्य किं करिष्यति मृत्युदूतः । ||१||विराम||

ਆਗਮ ਨਿਰਗਮ ਜੋਤਿਕ ਜਾਨਹਿ ਬਹੁ ਬਹੁ ਬਿਆਕਰਨਾ ॥
आगम निरगम जोतिक जानहि बहु बहु बिआकरना ॥

ये शास्त्रं वेदं च ज्योतिषं च बहुभाषाव्याकरणस्य नियमं च जानन्ति;


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430