आसा : १.
सार्धत्रिगजदीर्घं कटिवस्त्रं त्रिव्रणं पवित्रसूत्रं च धारयन्ति ।
कण्ठे माला, स्फुरद् कलशाः हस्तेषु वहन्ति ।
ते भगवतः सन्ताः इति न उच्यन्ते - बनारसस्य गुण्डाः। ||१||
एतादृशाः 'सन्ताः' मम प्रियाः न भवन्ति;
शाखाभिः सह वृक्षान् खादन्ति। ||१||विराम||
चूल्हे स्थापयितुं पूर्वं घटं, कड़ाही च प्रक्षालन्ति, प्रज्वलनात् पूर्वं काष्ठं प्रक्षालन्ति च ।
पृथिवीं खनित्वा अग्निकुण्डद्वयं कुर्वन्ति, परन्तु ते समग्रं व्यक्तिं खादन्ति! ||२||
ते पापिनः नित्यं दुष्टकर्मसु भ्रमन्ति, यदा ते आत्मानं स्पर्श-न किमपि साधुः इति वदन्ति।
स्वाभिमानेन नित्यं नित्यं भ्रमन्ति, सर्वे कुटुम्बाः मग्नाः भवन्ति । ||३||
तस्मिन् सक्तः यस्मिन् भगवता सक्तः, तदनुरूपं च करोति।
कथयति कबीरः सत्गुरुं मिलित्वा पुनर्जन्म न लभते। ||४||२||
आसा : १.
मम पिता मां सान्त्वितवान्। सः मम कृते आरामदायकं शयनं दत्तवान्,
तस्य अम्ब्रोसियल अमृतं च मम मुखं स्थापयति स्म।
कथं तं पितरं मनसा विस्मरिष्यामि स्म ?
इतः परं लोकं गच्छन् न हारिष्यामि क्रीडां । ||१||
माया मृता मातोऽहं सुहृष्टा |
न धारयामि पटलं कोटं, न च शीतलं अनुभवामि। ||१||विराम||
अहं पितुः यज्ञः अस्मि, यः मम जीवनं दत्तवान् ।
पञ्चभिः घातकपापैः सह मम संसर्गस्य समाप्तिम् अकरोत्।
तान् पञ्च राक्षसान् जित्वा पादाभ्यां पदाति मया ।
ध्याने भगवन्तं स्मरन् मम मनः शरीरं च तस्य प्रेम्णा सिक्तं भवति। ||२||
मम पिता विश्वस्य महान् प्रभुः अस्ति।
कथं तस्य पितुः समीपं गमिष्यामि?
यदा अहं सत्यगुरुं मिलितवान् तदा सः मम मार्गं दर्शितवान्।
विश्वस्य पिता मम मनः प्रियः अस्ति। ||३||
अहं तव पुत्रः, त्वं च मम पिता।
वयं द्वौ एकस्मिन् एव स्थाने निवसतः।
कथयति कबीरः भगवतः विनयशीलः सेवकः केवलम् एकमेव जानाति।
गुरुप्रसादेन अहं सर्वं ज्ञातवान्। ||४||३||
आसा : १.
एकस्मिन् घटे क्वाथं कुक्कुटं स्थापयन्ति, अन्यस्मिन् घटे मद्यं स्थापयन्ति ।
तान्त्रिकसंस्कारस्य पञ्च योगिनः तत्र उपविशन्ति, तेषां मध्ये नासाहीनां राज्ञी निर्लज्जा उपविशति। ||१||
निर्लज्जायाः राज्ञ्याः माया घण्टा उभयलोके ध्वन्यते |
केनचित् दुर्लभेन विवेकशीलेन प्रज्ञा भवतः नासिका छिन्नवती। ||१||विराम||
सर्वाभ्यन्तरे निवसति नासा माया सर्वहन्ता विनाशयति ।
सा वदति-अहं भगिनी, सर्वेषां भगिन्याः पुत्री च, यः मां विवाहयति, तस्य हस्तकन्या अस्मि। ||२||
मम पतिः विवेकशीलस्य प्रज्ञायाः महान् अस्ति; स एव सन्त उच्यते।
सः मम पार्श्वे तिष्ठति, अन्यः कोऽपि मम समीपं न आगच्छति। ||३||
मया तस्याः नासिका छित्त्वा कर्णानि छिन्नानि च खण्डानि कृत्वा निष्कासितानि।
कथयति कबीरः, सा त्रिलोकप्रिया, किन्तु सन्तशत्रुः। ||४||४||
आसा : १.
योगिनः ब्रह्मचारिणः पश्चात्तापिनः संन्यासिनः च सर्वेषु तीर्थेषु तीर्थयात्राम् कुर्वन्ति।
मुण्डितशिरसा जैना मौन भिक्षुका जटा - अन्ते सर्वे म्रियन्ते। ||१||
अतः भगवन्तं ध्याय ।
यस्य जिह्वा भगवतः नाम प्रेम्णा भवति तस्य किं करिष्यति मृत्युदूतः । ||१||विराम||
ये शास्त्रं वेदं च ज्योतिषं च बहुभाषाव्याकरणस्य नियमं च जानन्ति;