अहं पण्डितान्, हिन्दुधर्मविद्वान्, मुल्लान्, मुस्लिमपुरोहितान् च त्यक्तवान्। ||१||विराम||
अहं बुनामि बुनामि, यत् बुनामि तत् धारयामि।
यत्र अहङ्कारः नास्ति तत्र अहं ईश्वरस्य स्तुतिं गायामि। ||२||
पण्डितैः मुल्लाभिः यत्किमपि लिखितम्,
अहं तिरस्कुर्वामि; अहं तस्य किमपि न स्वीकुर्वन् अस्मि। ||३||
मम हृदयं शुद्धं तथा मया भगवन्तं दृष्टम् ।
अन्वेषमाणः, आत्मनः अन्तः अन्वेषणं कुर्वन् कबीरः भगवन्तं मिलितवान्। ||४||७||
न कश्चित् दरिद्रस्य आदरं करोति।
सः सहस्राणि प्रयत्नाः कुर्यात्, परन्तु तस्य विषये कोऽपि ध्यानं न ददाति । ||१||विराम||
यदा दरिद्रः धनिकस्य समीपं गच्छति।
तस्य पुरतः एव उपविशति, धनिकः तं पृष्ठं करोति। ||१||
यदा तु धनिकः दरिद्रस्य समीपं गच्छति।
दरिद्रः तस्य आदरपूर्वकं स्वागतं करोति। ||२||
दरिद्रः धनिकः च उभौ भ्रातरौ स्तः।
ईश्वरस्य पूर्वनिर्धारितयोजना मेटयितुं न शक्यते। ||३||
कथयति कबीरः, स एव दरिद्रः, .
यस्य हृदये नाम भगवतः नाम नास्ति। ||४||८||
गुरु सेवक भक्ति पूजा आचरित।
ततः, एतत् मानवशरीरं प्राप्नोति।
देवाः अपि एतत् मानवशरीरं स्पृहयन्ति।
अतः तत् मानवशरीरं स्पन्दनं कुरुत, भगवतः सेवां च चिन्तयन्तु। ||१||
स्पन्दनं ध्याय विश्वेश्वरं न विस्मरतु कदाचन ।
एषः एव धन्यः अवसरः अस्य मानवावतारस्य। ||१||विराम||
यावद् जरामरोगः शरीरे न आगतः।
यावत् च मृत्युः आगत्य शरीरं न गृहीतवान्।
यावत् च तव स्वरस्य शक्तिः न नष्टा।
स्पन्दस्व मर्त्य जगेश्वरं ध्याय च ।। ||२||
यदि त्वं तं न स्पन्दसि ध्यायसि च कदा त्वं दैवस्य सिबिङ्ग।
अन्तमागमे तं स्पन्दनं ध्यानं च न शक्ष्यसि ।
यत् किमपि भवता कर्तव्यं - अधुना एव तत् कर्तुं सर्वोत्तमः समयः।
अन्यथा पश्चात् पश्चात्तापं कृत्वा पश्चात्तापं करिष्यसि, न च परं पारं वहिष्यसि । ||३||
स एव दासः, यं भगवता स्वसेवायाम् आज्ञापयति।
स एव निर्मलं दिव्यं भगवन्तं प्राप्नोति।
गुरुणा सह मिलित्वा तस्य द्वाराणि विस्तृतानि,
पुनर्जन्ममार्गे च पुनः यात्रा न कर्तव्या। ||४||
एषः भवतः अवसरः, एषः भवतः समयः अस्ति।
स्वस्य हृदयं गभीरं पश्यन्तु, एतत् चिन्तयन्तु च ।
कबीरः वदति, भवन्तः विजयं प्राप्तुं वा हारितुं वा शक्नुवन्ति।
एतावता प्रकारेण मया एतत् उच्चैः घोषितम्। ||५||१||९||
ईश्वरस्य नगरे उदात्तबोधः प्रबलः भवति।
तत्र भगवता सह मिलित्वा तं चिन्तयिष्यसि ।
एवं त्वं इमं लोकं परं च अवगमिष्यसि।
किं सर्वं भवतः स्वामित्वं भवति, यदि अन्ते एव म्रियते । ||१||
अहं मम ध्यानं मम अन्तः आत्मनः उपरि, अन्तः गहने, केन्द्रीक्रियते।
सार्वभौमस्य नाम मम आध्यात्मिकं प्रज्ञा अस्ति। ||१||विराम||
प्रथमचक्रे मूलचक्रे मया लज्जां गृहीत्वा बद्धाः।
मया सूर्यस्य उपरि चन्द्रं दृढतया स्थापितं।
पश्चिमद्वारे सूर्यः प्रज्वलति।
शुष्मानायाः मध्यमार्गेण मम शिरः उपरि उत्तिष्ठति । ||२||
तस्मिन् पश्चिमद्वारे शिला अस्ति,
तस्य च शिलायाः उपरि अन्यत् खिडकी अस्ति।
तस्य खिडकस्य उपरि दशमद्वारं अस्ति ।
कबीरः वदति, तस्य अन्तः वा सीमा वा नास्ति। ||३||२||१०||
स एव मुल्ला, मनसा संघर्षं कुर्वन्,
गुरुशिक्षाद्वारा च मृत्युना सह युद्धं करोति।
सः मृत्युदूतस्य दर्पं मर्दयति।
तस्मै मुल्लां प्रति अहं नित्यं आदरस्य अभिवादनं करोमि। ||१||