सः तेषां सह हस्तं दस्तानानि च अस्ति येषां तस्य किमपि उपयोगः नास्ति; दरिद्रः कृपणः तेषां सह स्नेहेन संलग्नः भवति। ||१||
अहं किमपि नास्मि; न किमपि मम। मम शक्तिः नियन्त्रणं वा नास्ति।
हे प्रजापति हे कारणहेतु भगवन् नानकेश्वर, अहं सन्तसमाजे त्राता मोचितः अस्मि। ||२||३६||५९||
सारङ्ग, पञ्चम मेहलः १.
महान् प्रलोभनकर्ता माया लोभयति एव, न च निवारयितुं शक्यते।
सा सर्वेषां सिद्धानां साधकानां च प्रिया; न कश्चित् तां प्रतिहर्तुं शक्नोति। ||१||विराम||
षट्शास्त्रपाठं तीर्थयात्रा च तस्याः शक्तिं न न्यूनीकरोति ।
भक्तिपूजा, विधिना धार्मिकचिह्नानि, उपवासः, व्रताः, तपः च - एतेषु कश्चन अपि तस्याः धारणं मुक्तं न करिष्यति। ||१||
गभीरे अन्धकारगर्ते जगत् पतितम्। मोक्षस्य परमं सन्तो मां प्रयच्छ ।
साधसंगते पवित्रस्य सङ्घः नानकः मुक्तः अस्ति, तेषां दर्शनस्य धन्यदृष्टिं क्षणमपि प्रेक्षमाणः। ||२||३७||६०||
सारङ्ग, पञ्चम मेहलः १.
किमर्थं भवन्तः लाभं प्राप्तुं एतावत् परिश्रमं कुर्वन्ति ?
वायुपुटवत् प्रफुल्लितोऽसि भंगुरत्वक् । तव शरीरं वृद्धं धूलिपूर्णं च अभवत्। ||१||विराम||
त्वं इतः तत्र वस्तूनि चालयसि, यथा श्येनः स्वशिकारमांसम् अवतरति ।
त्वं अन्धः - त्वं महादाता विस्मृतवान्। त्वं सराये पथिकः इव उदरं पूरयसि। ||१||
मिथ्यासुखानां भ्रष्टपापानां च रसेन संलग्नः असि; यः मार्गः भवता गन्तव्यः सः अतीव संकीर्णः अस्ति।
नानकः वदति- चिन्तयतु अज्ञानी मूर्ख! अद्य वा श्वः वा ग्रन्थिः मुक्ता भविष्यति! ||२||३८||६१||
सारङ्ग, पञ्चम मेहलः १.
त्वया सह संसर्गेण गुरुप्रिये भगवन्तं ज्ञातवान् ।
कोटि-कोटि-वीराः सन्ति, तेषु कोऽपि ध्यानं न ददाति, परन्तु भगवतः न्यायालये अहं सम्मानितः, सम्मानितः च अस्मि । ||१||विराम||
मनुष्याणाम् उत्पत्तिः का अस्ति ? ते कियत् सुन्दराः सन्ति!
यदा ईश्वरः स्वस्य प्रकाशं मृत्तिकायां प्रविशति तदा मानवशरीरं बहुमूल्यं इति न्याय्यते। ||१||
त्वत्तो अहं सेवां कर्तुं शिक्षितवान्; त्वत्तोऽहं जपं ध्यानं च शिक्षितवान्; त्वत्तो मया यथार्थस्य सारं ज्ञातम्।
मम ललाटे हस्तं स्थापयित्वा सः मां धारयन्तः बन्धनानि छिन्नवान्; तस्य दासानां दासोऽहं नानक । ||२||३९||६२||
सारङ्ग, पञ्चम मेहलः १.
भगवता स्वभृत्यस्य नाम्ना आशीर्वादः दत्तः।
यस्य प्रभुः त्राता रक्षकः च अस्ति तस्य किं कर्तुं कोऽपि दरिद्रः मर्त्यः? ||१||विराम||
स एव महाभूतः; स एव नायकः । स्वयं भृत्यस्य कार्याणि सम्पादयति।
अस्माकं प्रभुः स्वामी च सर्वान् राक्षसान् नाशयति; सः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति। ||१||
सः एव स्वभृत्यानां गौरवं तारयति; सः एव तान् स्थिरतायाः आशीर्वादं ददाति।
कालारम्भात् युगपर्यन्तं च भृत्यान् तारयति । नानक कथं दुर्लभः यः ईश्वरं जानाति । ||२||४०||६३||
सारङ्ग, पञ्चम मेहलः १.
हे भगवन् मम परममित्रः, मम सहचरः, मम प्राणाश्वासः ।
मम मनः, धनं, शरीरं, आत्मा च सर्वं तव; एतत् शरीरं तव आशीर्वादेन सितं भवति। ||१||विराम||
त्वया मां सर्वविधदानैः आशीर्वादः दत्तः; त्वया मां मानेन आदरेन च आशीर्वादः दत्तः।
सदा नित्यं त्वं मम मानं रक्षसि, हे अन्तःज्ञ, हे हृदय अन्वेषक। ||१||