श्री गुरु ग्रन्थ साहिबः

पुटः - 1216


ਤਿਨ ਸਿਉ ਰਾਚਿ ਮਾਚਿ ਹਿਤੁ ਲਾਇਓ ਜੋ ਕਾਮਿ ਨਹੀ ਗਾਵਾਰੀ ॥੧॥
तिन सिउ राचि माचि हितु लाइओ जो कामि नही गावारी ॥१॥

सः तेषां सह हस्तं दस्तानानि च अस्ति येषां तस्य किमपि उपयोगः नास्ति; दरिद्रः कृपणः तेषां सह स्नेहेन संलग्नः भवति। ||१||

ਹਉ ਨਾਹੀ ਨਾਹੀ ਕਿਛੁ ਮੇਰਾ ਨਾ ਹਮਰੋ ਬਸੁ ਚਾਰੀ ॥
हउ नाही नाही किछु मेरा ना हमरो बसु चारी ॥

अहं किमपि नास्मि; न किमपि मम। मम शक्तिः नियन्त्रणं वा नास्ति।

ਕਰਨ ਕਰਾਵਨ ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਸੰਤਨ ਸੰਗਿ ਉਧਾਰੀ ॥੨॥੩੬॥੫੯॥
करन करावन नानक के प्रभ संतन संगि उधारी ॥२॥३६॥५९॥

हे प्रजापति हे कारणहेतु भगवन् नानकेश्वर, अहं सन्तसमाजे त्राता मोचितः अस्मि। ||२||३६||५९||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮੋਹਨੀ ਮੋਹਤ ਰਹੈ ਨ ਹੋਰੀ ॥
मोहनी मोहत रहै न होरी ॥

महान् प्रलोभनकर्ता माया लोभयति एव, न च निवारयितुं शक्यते।

ਸਾਧਿਕ ਸਿਧ ਸਗਲ ਕੀ ਪਿਆਰੀ ਤੁਟੈ ਨ ਕਾਹੂ ਤੋਰੀ ॥੧॥ ਰਹਾਉ ॥
साधिक सिध सगल की पिआरी तुटै न काहू तोरी ॥१॥ रहाउ ॥

सा सर्वेषां सिद्धानां साधकानां च प्रिया; न कश्चित् तां प्रतिहर्तुं शक्नोति। ||१||विराम||

ਖਟੁ ਸਾਸਤ੍ਰ ਉਚਰਤ ਰਸਨਾਗਰ ਤੀਰਥ ਗਵਨ ਨ ਥੋਰੀ ॥
खटु सासत्र उचरत रसनागर तीरथ गवन न थोरी ॥

षट्शास्त्रपाठं तीर्थयात्रा च तस्याः शक्तिं न न्यूनीकरोति ।

ਪੂਜਾ ਚਕ੍ਰ ਬਰਤ ਨੇਮ ਤਪੀਆ ਊਹਾ ਗੈਲਿ ਨ ਛੋਰੀ ॥੧॥
पूजा चक्र बरत नेम तपीआ ऊहा गैलि न छोरी ॥१॥

भक्तिपूजा, विधिना धार्मिकचिह्नानि, उपवासः, व्रताः, तपः च - एतेषु कश्चन अपि तस्याः धारणं मुक्तं न करिष्यति। ||१||

ਅੰਧ ਕੂਪ ਮਹਿ ਪਤਿਤ ਹੋਤ ਜਗੁ ਸੰਤਹੁ ਕਰਹੁ ਪਰਮ ਗਤਿ ਮੋਰੀ ॥
अंध कूप महि पतित होत जगु संतहु करहु परम गति मोरी ॥

गभीरे अन्धकारगर्ते जगत् पतितम्। मोक्षस्य परमं सन्तो मां प्रयच्छ ।

ਸਾਧਸੰਗਤਿ ਨਾਨਕੁ ਭਇਓ ਮੁਕਤਾ ਦਰਸਨੁ ਪੇਖਤ ਭੋਰੀ ॥੨॥੩੭॥੬੦॥
साधसंगति नानकु भइओ मुकता दरसनु पेखत भोरी ॥२॥३७॥६०॥

साधसंगते पवित्रस्य सङ्घः नानकः मुक्तः अस्ति, तेषां दर्शनस्य धन्यदृष्टिं क्षणमपि प्रेक्षमाणः। ||२||३७||६०||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਕਹਾ ਕਰਹਿ ਰੇ ਖਾਟਿ ਖਾਟੁਲੀ ॥
कहा करहि रे खाटि खाटुली ॥

किमर्थं भवन्तः लाभं प्राप्तुं एतावत् परिश्रमं कुर्वन्ति ?

ਪਵਨਿ ਅਫਾਰ ਤੋਰ ਚਾਮਰੋ ਅਤਿ ਜਜਰੀ ਤੇਰੀ ਰੇ ਮਾਟੁਲੀ ॥੧॥ ਰਹਾਉ ॥
पवनि अफार तोर चामरो अति जजरी तेरी रे माटुली ॥१॥ रहाउ ॥

वायुपुटवत् प्रफुल्लितोऽसि भंगुरत्वक् । तव शरीरं वृद्धं धूलिपूर्णं च अभवत्। ||१||विराम||

ਊਹੀ ਤੇ ਹਰਿਓ ਊਹਾ ਲੇ ਧਰਿਓ ਜੈਸੇ ਬਾਸਾ ਮਾਸ ਦੇਤ ਝਾਟੁਲੀ ॥
ऊही ते हरिओ ऊहा ले धरिओ जैसे बासा मास देत झाटुली ॥

त्वं इतः तत्र वस्तूनि चालयसि, यथा श्येनः स्वशिकारमांसम् अवतरति ।

ਦੇਵਨਹਾਰੁ ਬਿਸਾਰਿਓ ਅੰਧੁਲੇ ਜਿਉ ਸਫਰੀ ਉਦਰੁ ਭਰੈ ਬਹਿ ਹਾਟੁਲੀ ॥੧॥
देवनहारु बिसारिओ अंधुले जिउ सफरी उदरु भरै बहि हाटुली ॥१॥

त्वं अन्धः - त्वं महादाता विस्मृतवान्। त्वं सराये पथिकः इव उदरं पूरयसि। ||१||

ਸਾਦ ਬਿਕਾਰ ਬਿਕਾਰ ਝੂਠ ਰਸ ਜਹ ਜਾਨੋ ਤਹ ਭੀਰ ਬਾਟੁਲੀ ॥
साद बिकार बिकार झूठ रस जह जानो तह भीर बाटुली ॥

मिथ्यासुखानां भ्रष्टपापानां च रसेन संलग्नः असि; यः मार्गः भवता गन्तव्यः सः अतीव संकीर्णः अस्ति।

ਕਹੁ ਨਾਨਕ ਸਮਝੁ ਰੇ ਇਆਨੇ ਆਜੁ ਕਾਲਿ ਖੁਲੑੈ ਤੇਰੀ ਗਾਂਠੁਲੀ ॥੨॥੩੮॥੬੧॥
कहु नानक समझु रे इआने आजु कालि खुलै तेरी गांठुली ॥२॥३८॥६१॥

नानकः वदति- चिन्तयतु अज्ञानी मूर्ख! अद्य वा श्वः वा ग्रन्थिः मुक्ता भविष्यति! ||२||३८||६१||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਗੁਰ ਜੀਉ ਸੰਗਿ ਤੁਹਾਰੈ ਜਾਨਿਓ ॥
गुर जीउ संगि तुहारै जानिओ ॥

त्वया सह संसर्गेण गुरुप्रिये भगवन्तं ज्ञातवान् ।

ਕੋਟਿ ਜੋਧ ਉਆ ਕੀ ਬਾਤ ਨ ਪੁਛੀਐ ਤਾਂ ਦਰਗਹ ਭੀ ਮਾਨਿਓ ॥੧॥ ਰਹਾਉ ॥
कोटि जोध उआ की बात न पुछीऐ तां दरगह भी मानिओ ॥१॥ रहाउ ॥

कोटि-कोटि-वीराः सन्ति, तेषु कोऽपि ध्यानं न ददाति, परन्तु भगवतः न्यायालये अहं सम्मानितः, सम्मानितः च अस्मि । ||१||विराम||

ਕਵਨ ਮੂਲੁ ਪ੍ਰਾਨੀ ਕਾ ਕਹੀਐ ਕਵਨ ਰੂਪੁ ਦ੍ਰਿਸਟਾਨਿਓ ॥
कवन मूलु प्रानी का कहीऐ कवन रूपु द्रिसटानिओ ॥

मनुष्याणाम् उत्पत्तिः का अस्ति ? ते कियत् सुन्दराः सन्ति!

ਜੋਤਿ ਪ੍ਰਗਾਸ ਭਈ ਮਾਟੀ ਸੰਗਿ ਦੁਲਭ ਦੇਹ ਬਖਾਨਿਓ ॥੧॥
जोति प्रगास भई माटी संगि दुलभ देह बखानिओ ॥१॥

यदा ईश्वरः स्वस्य प्रकाशं मृत्तिकायां प्रविशति तदा मानवशरीरं बहुमूल्यं इति न्याय्यते। ||१||

ਤੁਮ ਤੇ ਸੇਵ ਤੁਮ ਤੇ ਜਪ ਤਾਪਾ ਤੁਮ ਤੇ ਤਤੁ ਪਛਾਨਿਓ ॥
तुम ते सेव तुम ते जप तापा तुम ते ततु पछानिओ ॥

त्वत्तो अहं सेवां कर्तुं शिक्षितवान्; त्वत्तोऽहं जपं ध्यानं च शिक्षितवान्; त्वत्तो मया यथार्थस्य सारं ज्ञातम्।

ਕਰੁ ਮਸਤਕਿ ਧਰਿ ਕਟੀ ਜੇਵਰੀ ਨਾਨਕ ਦਾਸ ਦਸਾਨਿਓ ॥੨॥੩੯॥੬੨॥
करु मसतकि धरि कटी जेवरी नानक दास दसानिओ ॥२॥३९॥६२॥

मम ललाटे हस्तं स्थापयित्वा सः मां धारयन्तः बन्धनानि छिन्नवान्; तस्य दासानां दासोऽहं नानक । ||२||३९||६२||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਹਰਿ ਹਰਿ ਦੀਓ ਸੇਵਕ ਕਉ ਨਾਮ ॥
हरि हरि दीओ सेवक कउ नाम ॥

भगवता स्वभृत्यस्य नाम्ना आशीर्वादः दत्तः।

ਮਾਨਸੁ ਕਾ ਕੋ ਬਪੁਰੋ ਭਾਈ ਜਾ ਕੋ ਰਾਖਾ ਰਾਮ ॥੧॥ ਰਹਾਉ ॥
मानसु का को बपुरो भाई जा को राखा राम ॥१॥ रहाउ ॥

यस्य प्रभुः त्राता रक्षकः च अस्ति तस्य किं कर्तुं कोऽपि दरिद्रः मर्त्यः? ||१||विराम||

ਆਪਿ ਮਹਾ ਜਨੁ ਆਪੇ ਪੰਚਾ ਆਪਿ ਸੇਵਕ ਕੈ ਕਾਮ ॥
आपि महा जनु आपे पंचा आपि सेवक कै काम ॥

स एव महाभूतः; स एव नायकः । स्वयं भृत्यस्य कार्याणि सम्पादयति।

ਆਪੇ ਸਗਲੇ ਦੂਤ ਬਿਦਾਰੇ ਠਾਕੁਰ ਅੰਤਰਜਾਮ ॥੧॥
आपे सगले दूत बिदारे ठाकुर अंतरजाम ॥१॥

अस्माकं प्रभुः स्वामी च सर्वान् राक्षसान् नाशयति; सः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति। ||१||

ਆਪੇ ਪਤਿ ਰਾਖੀ ਸੇਵਕ ਕੀ ਆਪਿ ਕੀਓ ਬੰਧਾਨ ॥
आपे पति राखी सेवक की आपि कीओ बंधान ॥

सः एव स्वभृत्यानां गौरवं तारयति; सः एव तान् स्थिरतायाः आशीर्वादं ददाति।

ਆਦਿ ਜੁਗਾਦਿ ਸੇਵਕ ਕੀ ਰਾਖੈ ਨਾਨਕ ਕੋ ਪ੍ਰਭੁ ਜਾਨ ॥੨॥੪੦॥੬੩॥
आदि जुगादि सेवक की राखै नानक को प्रभु जान ॥२॥४०॥६३॥

कालारम्भात् युगपर्यन्तं च भृत्यान् तारयति । नानक कथं दुर्लभः यः ईश्वरं जानाति । ||२||४०||६३||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਤੂ ਮੇਰੇ ਮੀਤ ਸਖਾ ਹਰਿ ਪ੍ਰਾਨ ॥
तू मेरे मीत सखा हरि प्रान ॥

हे भगवन् मम परममित्रः, मम सहचरः, मम प्राणाश्वासः ।

ਮਨੁ ਧਨੁ ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤੁਮਰਾ ਇਹੁ ਤਨੁ ਸੀਤੋ ਤੁਮਰੈ ਧਾਨ ॥੧॥ ਰਹਾਉ ॥
मनु धनु जीउ पिंडु सभु तुमरा इहु तनु सीतो तुमरै धान ॥१॥ रहाउ ॥

मम मनः, धनं, शरीरं, आत्मा च सर्वं तव; एतत् शरीरं तव आशीर्वादेन सितं भवति। ||१||विराम||

ਤੁਮ ਹੀ ਦੀਏ ਅਨਿਕ ਪ੍ਰਕਾਰਾ ਤੁਮ ਹੀ ਦੀਏ ਮਾਨ ॥
तुम ही दीए अनिक प्रकारा तुम ही दीए मान ॥

त्वया मां सर्वविधदानैः आशीर्वादः दत्तः; त्वया मां मानेन आदरेन च आशीर्वादः दत्तः।

ਸਦਾ ਸਦਾ ਤੁਮ ਹੀ ਪਤਿ ਰਾਖਹੁ ਅੰਤਰਜਾਮੀ ਜਾਨ ॥੧॥
सदा सदा तुम ही पति राखहु अंतरजामी जान ॥१॥

सदा नित्यं त्वं मम मानं रक्षसि, हे अन्तःज्ञ, हे हृदय अन्वेषक। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430