जप गुरु, गुरु, गुरु; गुरुद्वारा भगवान् प्राप्यते।
गुरुः समुद्रः गहनः गहनः, अनन्तः अगाहः च। भगवतः नाम्ना प्रेम्णा युक्तः त्वं रत्नहीरकपदकैः धन्यः भविष्यसि ।
तथा, गुरुः अस्मान् सुगन्धान् फलान् च करोति, तस्य स्पर्शः अस्मान् सुवर्णरूपेण परिणमयति। गुरवस्य शाबादस्य वचनं ध्यायन् दुरात्मनस्य मलिनता प्रक्षाल्यते।
अम्ब्रोसियल अमृतस्य धारा तस्य द्वारात् नित्यं प्रवहति। गुरुस्य आध्यात्मिकप्रज्ञायाः निर्मलकुण्डे सन्ताः सिक्खाः च स्नानं कुर्वन्ति।
नाम भगवतः नाम हृदि निधाय निर्वाणे वसतु। जप गुरु, गुरु, गुरु; गुरुद्वारा भगवान् प्राप्यते। ||३||१५||
गुरु गुरु गुरु गुरु गुरु गुर जप हे मन।
तस्य सेवां कुर्वन्तः शिवसिद्धाः, देवदूताः राक्षसाः च देवसेवकाः, त्रित्रिकोटिदेवाः च गुरुशिक्षायाः वचनं शृण्वन् तरन्ति।
तथा, सन्ताः प्रेम्णा भक्ताः च गुरगुरुं जपन्तः पारं वहन्ति। प्रह्लादः मौनऋषयः च गुरुं मिलित्वा, पारं नीताः।
नारदः सनकः च ये च ईश्वरस्य पुरुषाः गुरमुखाः अभवन् ते पारं नीताः; एकनामसक्ताः अन्यरसभोगान् त्यक्त्वा पारं वहन्ति स्म ।
इति भगवतः विनयशीलस्य दासस्य प्रार्थना- गुरमुखः गुरुः गुरुः गुरुः गुरुः गुरुः गुरुः गुरुः इति जपन् नाम भगवतः नाम लभते, हे मम मनः। ||४||१६||२९||
महान्, परमो गुरुः सर्वेषां उपरि दयां वर्षितवान्;
सत्युगस्य स्वर्णयुगे सः ध्रुवं आशीर्वादं दत्तवान्।
स भक्तं प्रह्लादं तारितवान्, .
हस्ताम्बुजं ललाटे स्थापयित्वा।
अदृष्टरूपं भगवतः न दृश्यते।
सिद्धा साधकाश्च सर्वे तस्य अभयारण्यम् अन्विषन्ति।
सत्यं गुरुशिक्षायाः वचनम्। तान् स्वात्मनि निषेधय।
शरीरं मुक्तं कुरु, एतत् मानवावतारं च मोचय।
गुरुः नौका, गुरुः नौकाकारः। गुरुं विना कोऽपि तरितुं न शक्नोति।
गुरुप्रसादेन ईश्वरः प्राप्यते। गुरुं विना कोऽपि मुक्तः न भवति।
गुरु नानक विधाता भगवतः समीप निवसति।
लेहनां गुरुरूपेण स्थापयित्वा, स्वस्य प्रकाशं जगति निधाय च।
लेहना धर्मस्य धर्मस्य च मार्गं स्थापितवान्,
यत् सः भल्लावंशस्य गुरु अमरदासस्य कृते अयच्छत्।
ततः सोधिवंशस्य महान् रामदासः दृढतया स्थापितः ।
सः भगवतः नामनिधिना अक्षयेन धन्यः अभवत्।
सः भगवतः नामनिधिना धन्यः अभवत्; चतुर्युगेषु अक्षयम् एव । गुरूं सेवां कुर्वन् तस्य फलं लब्धवान्।
ये तस्य पादौ प्रणम्य तस्य अभयारण्यम् अन्विषन्ति, ते शान्तिं धन्याः भवन्ति; ते गुरमुखाः परमानन्देन धन्याः।
गुरुशरीरं परमेश्वरस्य, अस्माकं प्रभुस्य, गुरुस्य च, सर्वस्य पोषणस्य, पोषणस्य च प्राथमिकस्य रूपस्य मूर्तरूपम् अस्ति।
अतः गुरुं, सच्चं गुरुं सेवन्तु; तस्य मार्गाः साधनानि च अविवेचनीयाः सन्ति। महान् गुरु राम दास अस्मान् पारं नेतुम् नौका अस्ति। ||१||
पवित्रजनाः तस्य बनिस्य अम्ब्रोसियलवचनानि मनसि आनन्देन जपन्ति।
गुरुदर्शनस्य धन्यदृष्टिः अस्मिन् जगति फलप्रदं फलप्रदं च भवति; स्थायि आनन्दं आनन्दं च आनयति।
गुरुदर्शनं फलप्रदं फलप्रदं च लोके गङ्गा इव। तस्य मिलित्वा परमं पवित्रं पदं लभ्यते।
पापिनः अपि मृत्युक्षेत्रं जित्वा यदि भगवतः विनयशीलाः सेवकाः भूत्वा गुरुस्य आध्यात्मिकप्रज्ञायाः ओतप्रोताः भवन्ति।
सः प्रमाणितः, राघववंशस्य दसरथस्य गृहे सुन्दरः रामचन्दरः इव। मौनर्षयः अपि तस्य अभयारण्यम् अन्विषन्ति।