श्री गुरु ग्रन्थ साहिबः

पुटः - 1401


ਗੁਰੂ ਗੁਰੁ ਗੁਰੁ ਕਰਹੁ ਗੁਰੂ ਹਰਿ ਪਾਈਐ ॥
गुरू गुरु गुरु करहु गुरू हरि पाईऐ ॥

जप गुरु, गुरु, गुरु; गुरुद्वारा भगवान् प्राप्यते।

ਉਦਧਿ ਗੁਰੁ ਗਹਿਰ ਗੰਭੀਰ ਬੇਅੰਤੁ ਹਰਿ ਨਾਮ ਨਗ ਹੀਰ ਮਣਿ ਮਿਲਤ ਲਿਵ ਲਾਈਐ ॥
उदधि गुरु गहिर गंभीर बेअंतु हरि नाम नग हीर मणि मिलत लिव लाईऐ ॥

गुरुः समुद्रः गहनः गहनः, अनन्तः अगाहः च। भगवतः नाम्ना प्रेम्णा युक्तः त्वं रत्नहीरकपदकैः धन्यः भविष्यसि ।

ਫੁਨਿ ਗੁਰੂ ਪਰਮਲ ਸਰਸ ਕਰਤ ਕੰਚਨੁ ਪਰਸ ਮੈਲੁ ਦੁਰਮਤਿ ਹਿਰਤ ਸਬਦਿ ਗੁਰੁ ਧੵਾਈਐ ॥
फुनि गुरू परमल सरस करत कंचनु परस मैलु दुरमति हिरत सबदि गुरु ध्याईऐ ॥

तथा, गुरुः अस्मान् सुगन्धान् फलान् च करोति, तस्य स्पर्शः अस्मान् सुवर्णरूपेण परिणमयति। गुरवस्य शाबादस्य वचनं ध्यायन् दुरात्मनस्य मलिनता प्रक्षाल्यते।

ਅੰਮ੍ਰਿਤ ਪਰਵਾਹ ਛੁਟਕੰਤ ਸਦ ਦ੍ਵਾਰਿ ਜਿਸੁ ਗੵਾਨ ਗੁਰ ਬਿਮਲ ਸਰ ਸੰਤ ਸਿਖ ਨਾਈਐ ॥
अंम्रित परवाह छुटकंत सद द्वारि जिसु ग्यान गुर बिमल सर संत सिख नाईऐ ॥

अम्ब्रोसियल अमृतस्य धारा तस्य द्वारात् नित्यं प्रवहति। गुरुस्य आध्यात्मिकप्रज्ञायाः निर्मलकुण्डे सन्ताः सिक्खाः च स्नानं कुर्वन्ति।

ਨਾਮੁ ਨਿਰਬਾਣੁ ਨਿਧਾਨੁ ਹਰਿ ਉਰਿ ਧਰਹੁ ਗੁਰੂ ਗੁਰੁ ਗੁਰੁ ਕਰਹੁ ਗੁਰੂ ਹਰਿ ਪਾਈਐ ॥੩॥੧੫॥
नामु निरबाणु निधानु हरि उरि धरहु गुरू गुरु गुरु करहु गुरू हरि पाईऐ ॥३॥१५॥

नाम भगवतः नाम हृदि निधाय निर्वाणे वसतु। जप गुरु, गुरु, गुरु; गुरुद्वारा भगवान् प्राप्यते। ||३||१५||

ਗੁਰੂ ਗੁਰੁ ਗੁਰੂ ਗੁਰੁ ਗੁਰੂ ਜਪੁ ਮੰਨ ਰੇ ॥
गुरू गुरु गुरू गुरु गुरू जपु मंन रे ॥

गुरु गुरु गुरु गुरु गुरु गुर जप हे मन।

ਜਾ ਕੀ ਸੇਵ ਸਿਵ ਸਿਧ ਸਾਧਿਕ ਸੁਰ ਅਸੁਰ ਗਣ ਤਰਹਿ ਤੇਤੀਸ ਗੁਰ ਬਚਨ ਸੁਣਿ ਕੰਨ ਰੇ ॥
जा की सेव सिव सिध साधिक सुर असुर गण तरहि तेतीस गुर बचन सुणि कंन रे ॥

तस्य सेवां कुर्वन्तः शिवसिद्धाः, देवदूताः राक्षसाः च देवसेवकाः, त्रित्रिकोटिदेवाः च गुरुशिक्षायाः वचनं शृण्वन् तरन्ति।

ਫੁਨਿ ਤਰਹਿ ਤੇ ਸੰਤ ਹਿਤ ਭਗਤ ਗੁਰੁ ਗੁਰੁ ਕਰਹਿ ਤਰਿਓ ਪ੍ਰਹਲਾਦੁ ਗੁਰ ਮਿਲਤ ਮੁਨਿ ਜੰਨ ਰੇ ॥
फुनि तरहि ते संत हित भगत गुरु गुरु करहि तरिओ प्रहलादु गुर मिलत मुनि जंन रे ॥

तथा, सन्ताः प्रेम्णा भक्ताः च गुरगुरुं जपन्तः पारं वहन्ति। प्रह्लादः मौनऋषयः च गुरुं मिलित्वा, पारं नीताः।

ਤਰਹਿ ਨਾਰਦਾਦਿ ਸਨਕਾਦਿ ਹਰਿ ਗੁਰਮੁਖਹਿ ਤਰਹਿ ਇਕ ਨਾਮ ਲਗਿ ਤਜਹੁ ਰਸ ਅੰਨ ਰੇ ॥
तरहि नारदादि सनकादि हरि गुरमुखहि तरहि इक नाम लगि तजहु रस अंन रे ॥

नारदः सनकः च ये च ईश्वरस्य पुरुषाः गुरमुखाः अभवन् ते पारं नीताः; एकनामसक्ताः अन्यरसभोगान् त्यक्त्वा पारं वहन्ति स्म ।

ਦਾਸੁ ਬੇਨਤਿ ਕਹੈ ਨਾਮੁ ਗੁਰਮੁਖਿ ਲਹੈ ਗੁਰੂ ਗੁਰੁ ਗੁਰੂ ਗੁਰੁ ਗੁਰੂ ਜਪੁ ਮੰਨ ਰੇ ॥੪॥੧੬॥੨੯॥
दासु बेनति कहै नामु गुरमुखि लहै गुरू गुरु गुरू गुरु गुरू जपु मंन रे ॥४॥१६॥२९॥

इति भगवतः विनयशीलस्य दासस्य प्रार्थना- गुरमुखः गुरुः गुरुः गुरुः गुरुः गुरुः गुरुः गुरुः इति जपन् नाम भगवतः नाम लभते, हे मम मनः। ||४||१६||२९||

ਸਿਰੀ ਗੁਰੂ ਸਾਹਿਬੁ ਸਭ ਊਪਰਿ ॥
सिरी गुरू साहिबु सभ ऊपरि ॥

महान्, परमो गुरुः सर्वेषां उपरि दयां वर्षितवान्;

ਕਰੀ ਕ੍ਰਿਪਾ ਸਤਜੁਗਿ ਜਿਨਿ ਧ੍ਰੂ ਪਰਿ ॥
करी क्रिपा सतजुगि जिनि ध्रू परि ॥

सत्युगस्य स्वर्णयुगे सः ध्रुवं आशीर्वादं दत्तवान्।

ਸ੍ਰੀ ਪ੍ਰਹਲਾਦ ਭਗਤ ਉਧਰੀਅੰ ॥
स्री प्रहलाद भगत उधरीअं ॥

स भक्तं प्रह्लादं तारितवान्, .

ਹਸ੍ਤ ਕਮਲ ਮਾਥੇ ਪਰ ਧਰੀਅੰ ॥
हस्त कमल माथे पर धरीअं ॥

हस्ताम्बुजं ललाटे स्थापयित्वा।

ਅਲਖ ਰੂਪ ਜੀਅ ਲਖੵਾ ਨ ਜਾਈ ॥
अलख रूप जीअ लख्या न जाई ॥

अदृष्टरूपं भगवतः न दृश्यते।

ਸਾਧਿਕ ਸਿਧ ਸਗਲ ਸਰਣਾਈ ॥
साधिक सिध सगल सरणाई ॥

सिद्धा साधकाश्च सर्वे तस्य अभयारण्यम् अन्विषन्ति।

ਗੁਰ ਕੇ ਬਚਨ ਸਤਿ ਜੀਅ ਧਾਰਹੁ ॥
गुर के बचन सति जीअ धारहु ॥

सत्यं गुरुशिक्षायाः वचनम्। तान् स्वात्मनि निषेधय।

ਮਾਣਸ ਜਨਮੁ ਦੇਹ ਨਿਸ੍ਤਾਰਹੁ ॥
माणस जनमु देह निस्तारहु ॥

शरीरं मुक्तं कुरु, एतत् मानवावतारं च मोचय।

ਗੁਰੁ ਜਹਾਜੁ ਖੇਵਟੁ ਗੁਰੂ ਗੁਰ ਬਿਨੁ ਤਰਿਆ ਨ ਕੋਇ ॥
गुरु जहाजु खेवटु गुरू गुर बिनु तरिआ न कोइ ॥

गुरुः नौका, गुरुः नौकाकारः। गुरुं विना कोऽपि तरितुं न शक्नोति।

ਗੁਰਪ੍ਰਸਾਦਿ ਪ੍ਰਭੁ ਪਾਈਐ ਗੁਰ ਬਿਨੁ ਮੁਕਤਿ ਨ ਹੋਇ ॥
गुरप्रसादि प्रभु पाईऐ गुर बिनु मुकति न होइ ॥

गुरुप्रसादेन ईश्वरः प्राप्यते। गुरुं विना कोऽपि मुक्तः न भवति।

ਗੁਰੁ ਨਾਨਕੁ ਨਿਕਟਿ ਬਸੈ ਬਨਵਾਰੀ ॥
गुरु नानकु निकटि बसै बनवारी ॥

गुरु नानक विधाता भगवतः समीप निवसति।

ਤਿਨਿ ਲਹਣਾ ਥਾਪਿ ਜੋਤਿ ਜਗਿ ਧਾਰੀ ॥
तिनि लहणा थापि जोति जगि धारी ॥

लेहनां गुरुरूपेण स्थापयित्वा, स्वस्य प्रकाशं जगति निधाय च।

ਲਹਣੈ ਪੰਥੁ ਧਰਮ ਕਾ ਕੀਆ ॥
लहणै पंथु धरम का कीआ ॥

लेहना धर्मस्य धर्मस्य च मार्गं स्थापितवान्,

ਅਮਰਦਾਸ ਭਲੇ ਕਉ ਦੀਆ ॥
अमरदास भले कउ दीआ ॥

यत् सः भल्लावंशस्य गुरु अमरदासस्य कृते अयच्छत्।

ਤਿਨਿ ਸ੍ਰੀ ਰਾਮਦਾਸੁ ਸੋਢੀ ਥਿਰੁ ਥਪੵਉ ॥
तिनि स्री रामदासु सोढी थिरु थप्यउ ॥

ततः सोधिवंशस्य महान् रामदासः दृढतया स्थापितः ।

ਹਰਿ ਕਾ ਨਾਮੁ ਅਖੈ ਨਿਧਿ ਅਪੵਉ ॥
हरि का नामु अखै निधि अप्यउ ॥

सः भगवतः नामनिधिना अक्षयेन धन्यः अभवत्।

ਅਪੵਉ ਹਰਿ ਨਾਮੁ ਅਖੈ ਨਿਧਿ ਚਹੁ ਜੁਗਿ ਗੁਰ ਸੇਵਾ ਕਰਿ ਫਲੁ ਲਹੀਅੰ ॥
अप्यउ हरि नामु अखै निधि चहु जुगि गुर सेवा करि फलु लहीअं ॥

सः भगवतः नामनिधिना धन्यः अभवत्; चतुर्युगेषु अक्षयम् एव । गुरूं सेवां कुर्वन् तस्य फलं लब्धवान्।

ਬੰਦਹਿ ਜੋ ਚਰਣ ਸਰਣਿ ਸੁਖੁ ਪਾਵਹਿ ਪਰਮਾਨੰਦ ਗੁਰਮੁਖਿ ਕਹੀਅੰ ॥
बंदहि जो चरण सरणि सुखु पावहि परमानंद गुरमुखि कहीअं ॥

ये तस्य पादौ प्रणम्य तस्य अभयारण्यम् अन्विषन्ति, ते शान्तिं धन्याः भवन्ति; ते गुरमुखाः परमानन्देन धन्याः।

ਪਰਤਖਿ ਦੇਹ ਪਾਰਬ੍ਰਹਮੁ ਸੁਆਮੀ ਆਦਿ ਰੂਪਿ ਪੋਖਣ ਭਰਣੰ ॥
परतखि देह पारब्रहमु सुआमी आदि रूपि पोखण भरणं ॥

गुरुशरीरं परमेश्वरस्य, अस्माकं प्रभुस्य, गुरुस्य च, सर्वस्य पोषणस्य, पोषणस्य च प्राथमिकस्य रूपस्य मूर्तरूपम् अस्ति।

ਸਤਿਗੁਰੁ ਗੁਰੁ ਸੇਵਿ ਅਲਖ ਗਤਿ ਜਾ ਕੀ ਸ੍ਰੀ ਰਾਮਦਾਸੁ ਤਾਰਣ ਤਰਣੰ ॥੧॥
सतिगुरु गुरु सेवि अलख गति जा की स्री रामदासु तारण तरणं ॥१॥

अतः गुरुं, सच्चं गुरुं सेवन्तु; तस्य मार्गाः साधनानि च अविवेचनीयाः सन्ति। महान् गुरु राम दास अस्मान् पारं नेतुम् नौका अस्ति। ||१||

ਜਿਹ ਅੰਮ੍ਰਿਤ ਬਚਨ ਬਾਣੀ ਸਾਧੂ ਜਨ ਜਪਹਿ ਕਰਿ ਬਿਚਿਤਿ ਚਾਓ ॥
जिह अंम्रित बचन बाणी साधू जन जपहि करि बिचिति चाओ ॥

पवित्रजनाः तस्य बनिस्य अम्ब्रोसियलवचनानि मनसि आनन्देन जपन्ति।

ਆਨੰਦੁ ਨਿਤ ਮੰਗਲੁ ਗੁਰ ਦਰਸਨੁ ਸਫਲੁ ਸੰਸਾਰਿ ॥
आनंदु नित मंगलु गुर दरसनु सफलु संसारि ॥

गुरुदर्शनस्य धन्यदृष्टिः अस्मिन् जगति फलप्रदं फलप्रदं च भवति; स्थायि आनन्दं आनन्दं च आनयति।

ਸੰਸਾਰਿ ਸਫਲੁ ਗੰਗਾ ਗੁਰ ਦਰਸਨੁ ਪਰਸਨ ਪਰਮ ਪਵਿਤ੍ਰ ਗਤੇ ॥
संसारि सफलु गंगा गुर दरसनु परसन परम पवित्र गते ॥

गुरुदर्शनं फलप्रदं फलप्रदं च लोके गङ्गा इव। तस्य मिलित्वा परमं पवित्रं पदं लभ्यते।

ਜੀਤਹਿ ਜਮ ਲੋਕੁ ਪਤਿਤ ਜੇ ਪ੍ਰਾਣੀ ਹਰਿ ਜਨ ਸਿਵ ਗੁਰ ਗੵਾਨਿ ਰਤੇ ॥
जीतहि जम लोकु पतित जे प्राणी हरि जन सिव गुर ग्यानि रते ॥

पापिनः अपि मृत्युक्षेत्रं जित्वा यदि भगवतः विनयशीलाः सेवकाः भूत्वा गुरुस्य आध्यात्मिकप्रज्ञायाः ओतप्रोताः भवन्ति।

ਰਘੁਬੰਸਿ ਤਿਲਕੁ ਸੁੰਦਰੁ ਦਸਰਥ ਘਰਿ ਮੁਨਿ ਬੰਛਹਿ ਜਾ ਕੀ ਸਰਣੰ ॥
रघुबंसि तिलकु सुंदरु दसरथ घरि मुनि बंछहि जा की सरणं ॥

सः प्रमाणितः, राघववंशस्य दसरथस्य गृहे सुन्दरः रामचन्दरः इव। मौनर्षयः अपि तस्य अभयारण्यम् अन्विषन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430