प्रथमं आचार्यं बद्धं भवति, ततः, पाशः शिष्यस्य कण्ठे स्थाप्यते। ||५||
सस्सा - त्वया आत्म-अनुशासनं नष्टं मूर्ख, मिथ्या-अभिनयेन च नैवेद्यं स्वीकृतम्।
भिक्षादातुः कन्या तव इव एव; विवाहानुष्ठानस्य एतत् भुक्तिं स्वीकृत्य भवता स्वजीवनं शापितम् । ||६||
मम्मा - त्वं बुद्धिः वञ्चितः असि मूर्खः अहङ्कारस्य महता रोगेन पीडितः असि।
अन्तः त्वं ईश्वरं न परिचिनोषि, माया कृते च आत्मनः सम्झौतां करोषि । ||७||
कक्का - त्वं मैथुनकामक्रोधेन भ्रमसि मूर्ख; स्वामित्वसक्तं त्वं विस्मृतवान् भगवतः |
पठसि, चिन्तयसि, उच्चैः घोषयसि, किन्तु अबोधेन त्वं मग्नः असि। ||८||
तत्त: क्रोधेन दग्धोऽसि मूर्ख। त'हत्'हा: तत् स्थानं यत्र त्वं निवससि, तत् शापितम्।
घाघः - त्वं द्वारे द्वारे याचनां गच्छसि मूर्ख। दद्दः - परन्तु तदपि, भवन्तः दानं न प्राप्नुवन्ति। ||९||
पप्पा - न त्वं तरितुं शक्नोषि मूर्ख, लौकिककार्येषु मग्नत्वात् ।
सत्येश्वरः एव त्वां नाशं कृतवान् मूर्ख; एतत् तव ललाटे लिखितं दैवम्। ||१०||
भाभः - भयावहं जगत्-सागरे मग्नोऽसि मूढ, मायां मग्नः अभवः।
एकेश्वरं ज्ञात्वा गुरुप्रसादेन क्षणमात्रेण पारं वहति। ||११||
वावा - तव वारः आगतः मूर्ख, परन्तु त्वं प्रकाशेश्वरं विस्मृतवान्।
एषः अवसरः पुनः न आगमिष्यति मूर्ख; त्वं मृत्युदूतस्य सामर्थ्ये पतिष्यसि। ||१२||
झाझा - त्वया कदापि पश्चातापः पश्चात्तापः च न करणीयः मूर्खः, यदि त्वं सच्चिदानन्दगुरुस्य उपदेशं शृणोषि, क्षणमपि।
सत्यगुरुं विना गुरुः सर्वथा नास्ति; गुरुरहितस्य यस्य दुर्प्रतिष्ठा भवति। ||१३||
धधः - निगृह्य चरमानं मनः मूर्ख; गभीरे भवतः अन्तः निधिः द्रष्टव्यः अस्ति।
यदा गुरमुखः भवति तदा भगवतः उदात्ततत्त्वे पिबति; युगेषु सर्वेषु पिबति सन्तरम् ||१४||
गग्गा - विश्वेश्वरं मनसि धारय मूर्ख; वचनमात्रेण न कश्चित् तं प्राप्तः ।
गुरुचरणं हृदये निक्षिप मूढ, तव पूर्वपापाः सर्वे क्षमिताः भविष्यन्ति। ||१५||
हाहा - भगवतः प्रवचनं अवगच्छतु मूर्ख; तदा एव त्वं शाश्वतं शान्तिं प्राप्स्यसि।
स्वेच्छा मनमुखाः यथा यथा पठन्ति तथा तथा दुःखं प्राप्नुवन्ति। सत्यगुरुं विना मुक्तिः न लभ्यते। ||१६||
रर्रा - मूर्खे स्वचेतनां भगवते केन्द्रीकृत्य; येषां हृदयं भगवता पूरितम् अस्ति तेषां सह तिष्ठ।
गुरुप्रसादेन ये भगवन्तं परिचिनोति ते निरपेक्षं भगवन्तं विज्ञास्यन्ति। ||१७||
भवतः सीमाः ज्ञातुं न शक्यन्ते; अनिर्वचनीयः भगवतः वर्णनं कर्तुं न शक्यते।
सच्चिगुरुं समागता यस्य नानक लेखा निश्चिन्ताः | ||१८||१||२||
राग आस, प्रथम मेहल, छंट, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सुन्दरि कुमार वधू मे प्रिये भगवन् अतीव लीला ।
यदा वधूः भर्तुः भगवते महतीं प्रेम्णः निरूपयति तदा सः दयालुः भवति, प्रतिफलरूपेण तां प्रेम करोति।