श्री गुरु ग्रन्थ साहिबः

पुटः - 435


ਪਹਿਲਾ ਫਾਹਾ ਪਇਆ ਪਾਧੇ ਪਿਛੋ ਦੇ ਗਲਿ ਚਾਟੜਿਆ ॥੫॥
पहिला फाहा पइआ पाधे पिछो दे गलि चाटड़िआ ॥५॥

प्रथमं आचार्यं बद्धं भवति, ततः, पाशः शिष्यस्य कण्ठे स्थाप्यते। ||५||

ਸਸੈ ਸੰਜਮੁ ਗਇਓ ਮੂੜੇ ਏਕੁ ਦਾਨੁ ਤੁਧੁ ਕੁਥਾਇ ਲਇਆ ॥
ससै संजमु गइओ मूड़े एकु दानु तुधु कुथाइ लइआ ॥

सस्सा - त्वया आत्म-अनुशासनं नष्टं मूर्ख, मिथ्या-अभिनयेन च नैवेद्यं स्वीकृतम्।

ਸਾਈ ਪੁਤ੍ਰੀ ਜਜਮਾਨ ਕੀ ਸਾ ਤੇਰੀ ਏਤੁ ਧਾਨਿ ਖਾਧੈ ਤੇਰਾ ਜਨਮੁ ਗਇਆ ॥੬॥
साई पुत्री जजमान की सा तेरी एतु धानि खाधै तेरा जनमु गइआ ॥६॥

भिक्षादातुः कन्या तव इव एव; विवाहानुष्ठानस्य एतत् भुक्तिं स्वीकृत्य भवता स्वजीवनं शापितम् । ||६||

ਮੰਮੈ ਮਤਿ ਹਿਰਿ ਲਈ ਤੇਰੀ ਮੂੜੇ ਹਉਮੈ ਵਡਾ ਰੋਗੁ ਪਇਆ ॥
मंमै मति हिरि लई तेरी मूड़े हउमै वडा रोगु पइआ ॥

मम्मा - त्वं बुद्धिः वञ्चितः असि मूर्खः अहङ्कारस्य महता रोगेन पीडितः असि।

ਅੰਤਰ ਆਤਮੈ ਬ੍ਰਹਮੁ ਨ ਚੀਨਿੑਆ ਮਾਇਆ ਕਾ ਮੁਹਤਾਜੁ ਭਇਆ ॥੭॥
अंतर आतमै ब्रहमु न चीनिआ माइआ का मुहताजु भइआ ॥७॥

अन्तः त्वं ईश्वरं न परिचिनोषि, माया कृते च आत्मनः सम्झौतां करोषि । ||७||

ਕਕੈ ਕਾਮਿ ਕ੍ਰੋਧਿ ਭਰਮਿਓਹੁ ਮੂੜੇ ਮਮਤਾ ਲਾਗੇ ਤੁਧੁ ਹਰਿ ਵਿਸਰਿਆ ॥
ककै कामि क्रोधि भरमिओहु मूड़े ममता लागे तुधु हरि विसरिआ ॥

कक्का - त्वं मैथुनकामक्रोधेन भ्रमसि मूर्ख; स्वामित्वसक्तं त्वं विस्मृतवान् भगवतः |

ਪੜਹਿ ਗੁਣਹਿ ਤੂੰ ਬਹੁਤੁ ਪੁਕਾਰਹਿ ਵਿਣੁ ਬੂਝੇ ਤੂੰ ਡੂਬਿ ਮੁਆ ॥੮॥
पड़हि गुणहि तूं बहुतु पुकारहि विणु बूझे तूं डूबि मुआ ॥८॥

पठसि, चिन्तयसि, उच्चैः घोषयसि, किन्तु अबोधेन त्वं मग्नः असि। ||८||

ਤਤੈ ਤਾਮਸਿ ਜਲਿਓਹੁ ਮੂੜੇ ਥਥੈ ਥਾਨ ਭਰਿਸਟੁ ਹੋਆ ॥
ततै तामसि जलिओहु मूड़े थथै थान भरिसटु होआ ॥

तत्त: क्रोधेन दग्धोऽसि मूर्ख। त'हत्'हा: तत् स्थानं यत्र त्वं निवससि, तत् शापितम्।

ਘਘੈ ਘਰਿ ਘਰਿ ਫਿਰਹਿ ਤੂੰ ਮੂੜੇ ਦਦੈ ਦਾਨੁ ਨ ਤੁਧੁ ਲਇਆ ॥੯॥
घघै घरि घरि फिरहि तूं मूड़े ददै दानु न तुधु लइआ ॥९॥

घाघः - त्वं द्वारे द्वारे याचनां गच्छसि मूर्ख। दद्दः - परन्तु तदपि, भवन्तः दानं न प्राप्नुवन्ति। ||९||

ਪਪੈ ਪਾਰਿ ਨ ਪਵਹੀ ਮੂੜੇ ਪਰਪੰਚਿ ਤੂੰ ਪਲਚਿ ਰਹਿਆ ॥
पपै पारि न पवही मूड़े परपंचि तूं पलचि रहिआ ॥

पप्पा - न त्वं तरितुं शक्नोषि मूर्ख, लौकिककार्येषु मग्नत्वात् ।

ਸਚੈ ਆਪਿ ਖੁਆਇਓਹੁ ਮੂੜੇ ਇਹੁ ਸਿਰਿ ਤੇਰੈ ਲੇਖੁ ਪਇਆ ॥੧੦॥
सचै आपि खुआइओहु मूड़े इहु सिरि तेरै लेखु पइआ ॥१०॥

सत्येश्वरः एव त्वां नाशं कृतवान् मूर्ख; एतत् तव ललाटे लिखितं दैवम्। ||१०||

ਭਭੈ ਭਵਜਲਿ ਡੁਬੋਹੁ ਮੂੜੇ ਮਾਇਆ ਵਿਚਿ ਗਲਤਾਨੁ ਭਇਆ ॥
भभै भवजलि डुबोहु मूड़े माइआ विचि गलतानु भइआ ॥

भाभः - भयावहं जगत्-सागरे मग्नोऽसि मूढ, मायां मग्नः अभवः।

ਗੁਰਪਰਸਾਦੀ ਏਕੋ ਜਾਣੈ ਏਕ ਘੜੀ ਮਹਿ ਪਾਰਿ ਪਇਆ ॥੧੧॥
गुरपरसादी एको जाणै एक घड़ी महि पारि पइआ ॥११॥

एकेश्वरं ज्ञात्वा गुरुप्रसादेन क्षणमात्रेण पारं वहति। ||११||

ਵਵੈ ਵਾਰੀ ਆਈਆ ਮੂੜੇ ਵਾਸੁਦੇਉ ਤੁਧੁ ਵੀਸਰਿਆ ॥
ववै वारी आईआ मूड़े वासुदेउ तुधु वीसरिआ ॥

वावा - तव वारः आगतः मूर्ख, परन्तु त्वं प्रकाशेश्वरं विस्मृतवान्।

ਏਹ ਵੇਲਾ ਨ ਲਹਸਹਿ ਮੂੜੇ ਫਿਰਿ ਤੂੰ ਜਮ ਕੈ ਵਸਿ ਪਇਆ ॥੧੨॥
एह वेला न लहसहि मूड़े फिरि तूं जम कै वसि पइआ ॥१२॥

एषः अवसरः पुनः न आगमिष्यति मूर्ख; त्वं मृत्युदूतस्य सामर्थ्ये पतिष्यसि। ||१२||

ਝਝੈ ਕਦੇ ਨ ਝੂਰਹਿ ਮੂੜੇ ਸਤਿਗੁਰ ਕਾ ਉਪਦੇਸੁ ਸੁਣਿ ਤੂੰ ਵਿਖਾ ॥
झझै कदे न झूरहि मूड़े सतिगुर का उपदेसु सुणि तूं विखा ॥

झाझा - त्वया कदापि पश्चातापः पश्चात्तापः च न करणीयः मूर्खः, यदि त्वं सच्चिदानन्दगुरुस्य उपदेशं शृणोषि, क्षणमपि।

ਸਤਿਗੁਰ ਬਾਝਹੁ ਗੁਰੁ ਨਹੀ ਕੋਈ ਨਿਗੁਰੇ ਕਾ ਹੈ ਨਾਉ ਬੁਰਾ ॥੧੩॥
सतिगुर बाझहु गुरु नही कोई निगुरे का है नाउ बुरा ॥१३॥

सत्यगुरुं विना गुरुः सर्वथा नास्ति; गुरुरहितस्य यस्य दुर्प्रतिष्ठा भवति। ||१३||

ਧਧੈ ਧਾਵਤ ਵਰਜਿ ਰਖੁ ਮੂੜੇ ਅੰਤਰਿ ਤੇਰੈ ਨਿਧਾਨੁ ਪਇਆ ॥
धधै धावत वरजि रखु मूड़े अंतरि तेरै निधानु पइआ ॥

धधः - निगृह्य चरमानं मनः मूर्ख; गभीरे भवतः अन्तः निधिः द्रष्टव्यः अस्ति।

ਗੁਰਮੁਖਿ ਹੋਵਹਿ ਤਾ ਹਰਿ ਰਸੁ ਪੀਵਹਿ ਜੁਗਾ ਜੁਗੰਤਰਿ ਖਾਹਿ ਪਇਆ ॥੧੪॥
गुरमुखि होवहि ता हरि रसु पीवहि जुगा जुगंतरि खाहि पइआ ॥१४॥

यदा गुरमुखः भवति तदा भगवतः उदात्ततत्त्वे पिबति; युगेषु सर्वेषु पिबति सन्तरम् ||१४||

ਗਗੈ ਗੋਬਿਦੁ ਚਿਤਿ ਕਰਿ ਮੂੜੇ ਗਲੀ ਕਿਨੈ ਨ ਪਾਇਆ ॥
गगै गोबिदु चिति करि मूड़े गली किनै न पाइआ ॥

गग्गा - विश्वेश्वरं मनसि धारय मूर्ख; वचनमात्रेण न कश्चित् तं प्राप्तः ।

ਗੁਰ ਕੇ ਚਰਨ ਹਿਰਦੈ ਵਸਾਇ ਮੂੜੇ ਪਿਛਲੇ ਗੁਨਹ ਸਭ ਬਖਸਿ ਲਇਆ ॥੧੫॥
गुर के चरन हिरदै वसाइ मूड़े पिछले गुनह सभ बखसि लइआ ॥१५॥

गुरुचरणं हृदये निक्षिप मूढ, तव पूर्वपापाः सर्वे क्षमिताः भविष्यन्ति। ||१५||

ਹਾਹੈ ਹਰਿ ਕਥਾ ਬੂਝੁ ਤੂੰ ਮੂੜੇ ਤਾ ਸਦਾ ਸੁਖੁ ਹੋਈ ॥
हाहै हरि कथा बूझु तूं मूड़े ता सदा सुखु होई ॥

हाहा - भगवतः प्रवचनं अवगच्छतु मूर्ख; तदा एव त्वं शाश्वतं शान्तिं प्राप्स्यसि।

ਮਨਮੁਖਿ ਪੜਹਿ ਤੇਤਾ ਦੁਖੁ ਲਾਗੈ ਵਿਣੁ ਸਤਿਗੁਰ ਮੁਕਤਿ ਨ ਹੋਈ ॥੧੬॥
मनमुखि पड़हि तेता दुखु लागै विणु सतिगुर मुकति न होई ॥१६॥

स्वेच्छा मनमुखाः यथा यथा पठन्ति तथा तथा दुःखं प्राप्नुवन्ति। सत्यगुरुं विना मुक्तिः न लभ्यते। ||१६||

ਰਾਰੈ ਰਾਮੁ ਚਿਤਿ ਕਰਿ ਮੂੜੇ ਹਿਰਦੈ ਜਿਨੑ ਕੈ ਰਵਿ ਰਹਿਆ ॥
रारै रामु चिति करि मूड़े हिरदै जिन कै रवि रहिआ ॥

रर्रा - मूर्खे स्वचेतनां भगवते केन्द्रीकृत्य; येषां हृदयं भगवता पूरितम् अस्ति तेषां सह तिष्ठ।

ਗੁਰਪਰਸਾਦੀ ਜਿਨੑੀ ਰਾਮੁ ਪਛਾਤਾ ਨਿਰਗੁਣ ਰਾਮੁ ਤਿਨੑੀ ਬੂਝਿ ਲਹਿਆ ॥੧੭॥
गुरपरसादी जिनी रामु पछाता निरगुण रामु तिनी बूझि लहिआ ॥१७॥

गुरुप्रसादेन ये भगवन्तं परिचिनोति ते निरपेक्षं भगवन्तं विज्ञास्यन्ति। ||१७||

ਤੇਰਾ ਅੰਤੁ ਨ ਜਾਈ ਲਖਿਆ ਅਕਥੁ ਨ ਜਾਈ ਹਰਿ ਕਥਿਆ ॥
तेरा अंतु न जाई लखिआ अकथु न जाई हरि कथिआ ॥

भवतः सीमाः ज्ञातुं न शक्यन्ते; अनिर्वचनीयः भगवतः वर्णनं कर्तुं न शक्यते।

ਨਾਨਕ ਜਿਨੑ ਕਉ ਸਤਿਗੁਰੁ ਮਿਲਿਆ ਤਿਨੑ ਕਾ ਲੇਖਾ ਨਿਬੜਿਆ ॥੧੮॥੧॥੨॥
नानक जिन कउ सतिगुरु मिलिआ तिन का लेखा निबड़िआ ॥१८॥१॥२॥

सच्चिगुरुं समागता यस्य नानक लेखा निश्चिन्ताः | ||१८||१||२||

ਰਾਗੁ ਆਸਾ ਮਹਲਾ ੧ ਛੰਤ ਘਰੁ ੧ ॥
रागु आसा महला १ छंत घरु १ ॥

राग आस, प्रथम मेहल, छंट, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੁੰਧ ਜੋਬਨਿ ਬਾਲੜੀਏ ਮੇਰਾ ਪਿਰੁ ਰਲੀਆਲਾ ਰਾਮ ॥
मुंध जोबनि बालड़ीए मेरा पिरु रलीआला राम ॥

सुन्दरि कुमार वधू मे प्रिये भगवन् अतीव लीला ।

ਧਨ ਪਿਰ ਨੇਹੁ ਘਣਾ ਰਸਿ ਪ੍ਰੀਤਿ ਦਇਆਲਾ ਰਾਮ ॥
धन पिर नेहु घणा रसि प्रीति दइआला राम ॥

यदा वधूः भर्तुः भगवते महतीं प्रेम्णः निरूपयति तदा सः दयालुः भवति, प्रतिफलरूपेण तां प्रेम करोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430