अहङ्कारदर्पस्य स्निग्धमलेन मनः प्लावितम् अस्ति।
पवित्रस्य पादरजसा, शुद्धं मर्दितम् अस्ति। ||१||
शरीरं जलभारैः प्रक्षालितं भवेत्, २.
तथापि तस्य मलं न निष्कासितम्, न च शुद्धं भवति। ||२||
सत्यगुरुं मया सदा दयालुः ।
ध्यात्वा ध्यायन् भगवतः स्मरणात् अहं मृत्युभयात् मुक्तः अस्मि। ||३||
मुक्तिः भोगाः लौकिकसिद्धिः च सर्वे भगवतः नाम्ना भवन्ति।
प्रेम्णा भक्तिपूजनेन नानक तस्य महिमा स्तुतिं गाय | ||४||१००||१६९||
गौरी, पञ्चम मेहलः १.
भगवतः दासाः जीवनस्य उच्चतमं पदं प्राप्नुवन्ति।
तान् मिलित्वा आत्मा प्रबुद्धः भवति। ||१||
ये भगवतः ध्यानस्मरणं मनसा श्रोत्रेण शृण्वन्ति।
भगवद्वारे शान्तियुक्ताः मर्त्य | ||१||विराम||
चतुर्विंशतिघण्टाः दिने, जगतः धारकं ध्यायन्तु।
तस्य दर्शनं भगवन्तं दृष्ट्वा नानक मुग्धोऽस्मि। ||२||१०१||१७०||
गौरी, पञ्चम मेहलः १.
शान्तिः शान्तिः च आगता; गुरुः विश्वेश्वरः तत् आनयत्।
ज्वलन्तं पापं गता दैवभ्रातरः | ||१||विराम||
जिह्वाया भगवतः नाम जप सततम् |
रोगो गमिष्यति, त्वं च त्राता भविष्यसि। ||१||
अगाहपरमेश्वरस्य गौरवगुणान् चिन्तयतु।
साध-संगते पवित्रस्य सङ्घे भवन्तः मुक्ताः भविष्यन्ति। ||२||
प्रत्येकं प्रतिदिनं ईश्वरस्य महिमा गायन्तु;
तव क्लेशाः निवृत्ताः भविष्यन्ति, त्वं च विनयशील मित्र। ||३||
विचारे वचने कर्मणि च मम ईश्वरं ध्यायामि।
दास नानकः तव अभयारण्यम् आगतः। ||४||१०२||१७१||
गौरी, पञ्चम मेहलः १.
दिव्यगुरुः नेत्राणि उद्घाटितवान्।
संशयः निवृत्तः अस्ति; मम सेवा सफला अभवत्। ||१||विराम||
आनन्ददात्रेण तं चेचकात् तारितम्।
परमेश्वरः स्वकृपां दत्तवान्। ||१||
नानक, स एव जीवति, यः नाम भगवतः नाम जपति।
साध-संगते पवित्रस्य कम्पनी भगवतः अम्ब्रोसियल-अमृतस्य गभीरं पिबन्ति। ||२||१०३||१७२||
गौरी, पञ्चम मेहलः १.
धन्यं तत् ललाटं धन्यं च तानि नेत्राणि;
धन्याः ते भक्ताः ये त्वत्प्रेमिणः | ||१||
नाम विना भगवतः नाम कथं कोऽपि शान्तिं लभते।
जिह्वाद्वारा भगवतः नाम स्तुतिं जप । ||१||विराम||
नानकं तेषां यज्ञः
ये निर्वाणेश्वरं ध्यायन्ति | ||२||१०४||१७३||
गौरी, पञ्चम मेहलः १.
त्वं मम सल्लाहकारः असि; त्वं मया सह सर्वदा असि।
त्वं मां रक्षसि, रक्षसि, परिपालयसि च। ||१||
एतादृशः प्रभुः, अस्माकं साहाय्यं समर्थनं च अस्मिन् जगति परे च।
दासस्य गौरवं रक्षति मम दैवभ्रातरः। ||१||विराम||
स एव इतः परं विद्यते; एतत् स्थानं तस्य सामर्थ्ये अस्ति।
चतुर्विंशतिः घण्टा दिने जपे ध्याय भगवन्तं मनः ।। ||२||
तस्य गौरवः स्वीकृतः, सः च सत्यचिह्नं वहति;
भगवान् स्वयमेव स्वस्य राजकीयान् आज्ञां निर्गच्छति। ||३||
स एव दाता; सः एव पोषकः अस्ति।
सततं सततं नानक भगवन्नामं निवससि। ||४||१०५||१७४||
गौरी, पञ्चम मेहलः १.
यदा सिद्धः सत्यगुरुः दयालुः भवति,
जगतः प्रभुः हृदये सदा तिष्ठति। ||१||
ध्यात्वा भगवन्तं मया शाश्वतं शान्तिं प्राप्तम् |