श्री गुरु ग्रन्थ साहिबः

पुटः - 1343


ਧਾਵਤੁ ਰਾਖੈ ਠਾਕਿ ਰਹਾਏ ॥
धावतु राखै ठाकि रहाए ॥

परिभ्रमणं मनः संयमितं स्वस्थाने धारितम्।

ਸਚਾ ਨਾਮੁ ਮੰਨਿ ਵਸਾਏ ॥੪॥
सचा नामु मंनि वसाए ॥४॥

सत्यं नाम मनसि निहितं भवति। ||४||

ਬਿਸਮ ਬਿਨੋਦ ਰਹੇ ਪਰਮਾਦੀ ॥
बिसम बिनोद रहे परमादी ॥

रोमाञ्चकं मादकं च लौकिकं नाटकं समाप्तं भवति,

ਗੁਰਮਤਿ ਮਾਨਿਆ ਏਕ ਲਿਵ ਲਾਗੀ ॥
गुरमति मानिआ एक लिव लागी ॥

ये गुरुशिक्षां स्वीकुर्वन्ति, एकेश्वरेण सह प्रेम्णा अनुकूलतां प्राप्नुवन्ति।

ਦੇਖਿ ਨਿਵਾਰਿਆ ਜਲ ਮਹਿ ਆਗੀ ॥
देखि निवारिआ जल महि आगी ॥

इति दृष्ट्वा जले अग्निः निर्वाप्यते ।

ਸੋ ਬੂਝੈ ਹੋਵੈ ਵਡਭਾਗੀ ॥੫॥
सो बूझै होवै वडभागी ॥५॥

ते एव एतत् विजानन्ति महासौभाग्येन धन्याः | ||५||

ਸਤਿਗੁਰੁ ਸੇਵੇ ਭਰਮੁ ਚੁਕਾਏ ॥
सतिगुरु सेवे भरमु चुकाए ॥

सच्चे गुरुं सेवन् संशयः निवर्तते।

ਅਨਦਿਨੁ ਜਾਗੈ ਸਚਿ ਲਿਵ ਲਾਏ ॥
अनदिनु जागै सचि लिव लाए ॥

ये सच्चिदानन्देन प्रेम्णा सङ्गताः सन्ति ते रात्रौ दिवा जागृताः जागरूकाः च तिष्ठन्ति ।

ਏਕੋ ਜਾਣੈ ਅਵਰੁ ਨ ਕੋਇ ॥
एको जाणै अवरु न कोइ ॥

ते एकं भगवन्तं जानन्ति, नान्यत्।

ਸੁਖਦਾਤਾ ਸੇਵੇ ਨਿਰਮਲੁ ਹੋਇ ॥੬॥
सुखदाता सेवे निरमलु होइ ॥६॥

शान्तिदातुः सेवां कुर्वन्तः ते निर्मलाः भवन्ति। ||६||

ਸੇਵਾ ਸੁਰਤਿ ਸਬਦਿ ਵੀਚਾਰਿ ॥
सेवा सुरति सबदि वीचारि ॥

निस्वार्थसेवा, सहजजागरूकता च शाबादस्य वचनस्य चिन्तनेन आगच्छति।

ਜਪੁ ਤਪੁ ਸੰਜਮੁ ਹਉਮੈ ਮਾਰਿ ॥
जपु तपु संजमु हउमै मारि ॥

अहङ्कारं वशं कृत्वा जपं, गहनं ध्यानं, तपस्वी आत्म-अनुशासनं च आगच्छन्ति।

ਜੀਵਨ ਮੁਕਤੁ ਜਾ ਸਬਦੁ ਸੁਣਾਏ ॥
जीवन मुकतु जा सबदु सुणाए ॥

जीवन्मुक्तः भवति - जीवन्तोऽपि मुक्तो भवति, शाबादं श्रुत्वा।

ਸਚੀ ਰਹਤ ਸਚਾ ਸੁਖੁ ਪਾਏ ॥੭॥
सची रहत सचा सुखु पाए ॥७॥

सत्यं जीवनं जीवन् यथार्थं शान्तिं प्राप्नोति । ||७||

ਸੁਖਦਾਤਾ ਦੁਖੁ ਮੇਟਣਹਾਰਾ ॥
सुखदाता दुखु मेटणहारा ॥

शान्तिप्रदः दुःखनिर्मूलकः अस्ति।

ਅਵਰੁ ਨ ਸੂਝਸਿ ਬੀਜੀ ਕਾਰਾ ॥
अवरु न सूझसि बीजी कारा ॥

अन्यस्य सेवां कल्पयितुं न शक्नोमि।

ਤਨੁ ਮਨੁ ਧਨੁ ਹਰਿ ਆਗੈ ਰਾਖਿਆ ॥
तनु मनु धनु हरि आगै राखिआ ॥

तस्य पुरतः देहं मनः धनं च अर्पणे स्थापयामि।

ਨਾਨਕੁ ਕਹੈ ਮਹਾ ਰਸੁ ਚਾਖਿਆ ॥੮॥੨॥
नानकु कहै महा रसु चाखिआ ॥८॥२॥

कथयति नानक, मया भगवतः परमं, उदात्तं तत्त्वं आस्वादितम्। ||८||२||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੧ ॥
प्रभाती महला १ ॥

प्रभाती, प्रथम मेहल: १.

ਨਿਵਲੀ ਕਰਮ ਭੁਅੰਗਮ ਭਾਠੀ ਰੇਚਕ ਪੂਰਕ ਕੁੰਭ ਕਰੈ ॥
निवली करम भुअंगम भाठी रेचक पूरक कुंभ करै ॥

आन्तरिकशुद्धिव्यायामान् कुण्डलिनीभट्टीं प्रज्वाल्य निःश्वासं निःश्वासं च निःश्वासं धारयसि ।

ਬਿਨੁ ਸਤਿਗੁਰ ਕਿਛੁ ਸੋਝੀ ਨਾਹੀ ਭਰਮੇ ਭੂਲਾ ਬੂਡਿ ਮਰੈ ॥
बिनु सतिगुर किछु सोझी नाही भरमे भूला बूडि मरै ॥

सत्यगुरुं विना न अवगमिष्यसि; संशयमोहितो मज्जिष्यसि म्रियसे |

ਅੰਧਾ ਭਰਿਆ ਭਰਿ ਭਰਿ ਧੋਵੈ ਅੰਤਰ ਕੀ ਮਲੁ ਕਦੇ ਨ ਲਹੈ ॥
अंधा भरिआ भरि भरि धोवै अंतर की मलु कदे न लहै ॥

आध्यात्मिकअन्धाः मलिनतायाः प्रदूषणेन च पूरिताः भवन्ति; ते प्रक्षालितुं शक्नुवन्ति, परन्तु अन्तः मलिनता कदापि न गमिष्यति।

ਨਾਮ ਬਿਨਾ ਫੋਕਟ ਸਭਿ ਕਰਮਾ ਜਿਉ ਬਾਜੀਗਰੁ ਭਰਮਿ ਭੁਲੈ ॥੧॥
नाम बिना फोकट सभि करमा जिउ बाजीगरु भरमि भुलै ॥१॥

नाम विना भगवतः नाम विना तेषां सर्वाणि कर्माणि निष्प्रयोजनानि, यथा मायाद्वारा वञ्चयति मायाविनः। ||१||

ਖਟੁ ਕਰਮ ਨਾਮੁ ਨਿਰੰਜਨੁ ਸੋਈ ॥
खटु करम नामु निरंजनु सोई ॥

षड्धर्मस्य पुण्यं निर्मलनामद्वारा प्राप्यते ।

ਤੂ ਗੁਣ ਸਾਗਰੁ ਅਵਗੁਣ ਮੋਹੀ ॥੧॥ ਰਹਾਉ ॥
तू गुण सागरु अवगुण मोही ॥१॥ रहाउ ॥

त्वं भगवन् गुणाब्धिः असि; अहम् एवम् अयोग्यः अस्मि। ||१||विराम||

ਮਾਇਆ ਧੰਧਾ ਧਾਵਣੀ ਦੁਰਮਤਿ ਕਾਰ ਬਿਕਾਰ ॥
माइआ धंधा धावणी दुरमति कार बिकार ॥

मायायाः उलझनानि अनुसृत्य धावनं दुष्टबुद्धिः भ्रष्टाचारः ।

ਮੂਰਖੁ ਆਪੁ ਗਣਾਇਦਾ ਬੂਝਿ ਨ ਸਕੈ ਕਾਰ ॥
मूरखु आपु गणाइदा बूझि न सकै कार ॥

मूर्खः स्वस्य आत्म-अभिमानस्य प्रदर्शनं करोति; सः व्यवहारं न जानाति।

ਮਨਸਾ ਮਾਇਆ ਮੋਹਣੀ ਮਨਮੁਖ ਬੋਲ ਖੁਆਰ ॥
मनसा माइआ मोहणी मनमुख बोल खुआर ॥

स्वेच्छा मनमुखः मायाकामैः प्रलोभ्यते; तस्य वचनं निष्प्रयोजनं शून्यं च।

ਮਜਨੁ ਝੂਠਾ ਚੰਡਾਲ ਕਾ ਫੋਕਟ ਚਾਰ ਸੀਂਗਾਰ ॥੨॥
मजनु झूठा चंडाल का फोकट चार सींगार ॥२॥

पापस्य संस्कारशुद्धयः कपटाः भवन्ति; तस्य संस्काराः अलङ्काराः च निष्प्रयोजनाः शून्याः च सन्ति। ||२||

ਝੂਠੀ ਮਨ ਕੀ ਮਤਿ ਹੈ ਕਰਣੀ ਬਾਦਿ ਬਿਬਾਦੁ ॥
झूठी मन की मति है करणी बादि बिबादु ॥

मिथ्या मनसः प्रज्ञा; तस्य कर्माणि व्यर्थविवादं प्रेरयन्ति।

ਝੂਠੇ ਵਿਚਿ ਅਹੰਕਰਣੁ ਹੈ ਖਸਮ ਨ ਪਾਵੈ ਸਾਦੁ ॥
झूठे विचि अहंकरणु है खसम न पावै सादु ॥

मिथ्या अहङ्कारेण पूरिताः भवन्ति; न प्रभोः स्वामिनः उदात्तं रसं लभन्ते।

ਬਿਨੁ ਨਾਵੈ ਹੋਰੁ ਕਮਾਵਣਾ ਫਿਕਾ ਆਵੈ ਸਾਦੁ ॥
बिनु नावै होरु कमावणा फिका आवै सादु ॥

नाम्ना विना यदन्यत् कुर्वन्ति अस्वादहीनं च ।

ਦੁਸਟੀ ਸਭਾ ਵਿਗੁਚੀਐ ਬਿਖੁ ਵਾਤੀ ਜੀਵਣ ਬਾਦਿ ॥੩॥
दुसटी सभा विगुचीऐ बिखु वाती जीवण बादि ॥३॥

शत्रुभिः सह सङ्गताः लुण्ठिताः विनष्टाः च भवन्ति । तेषां वाक्यं विषं, तेषां जीवनं निष्प्रयोजनम्। ||३||

ਏ ਭ੍ਰਮਿ ਭੂਲੇ ਮਰਹੁ ਨ ਕੋਈ ॥
ए भ्रमि भूले मरहु न कोई ॥

मा संशयेन मोहिताः भव; स्वस्य मृत्युं मा आमन्त्रयतु।

ਸਤਿਗੁਰੁ ਸੇਵਿ ਸਦਾ ਸੁਖੁ ਹੋਈ ॥
सतिगुरु सेवि सदा सुखु होई ॥

सत्यगुरुं सेवस्व शान्तिं सदा भविष्यसि।

ਬਿਨੁ ਸਤਿਗੁਰ ਮੁਕਤਿ ਕਿਨੈ ਨ ਪਾਈ ॥
बिनु सतिगुर मुकति किनै न पाई ॥

सत्यगुरुं विना कोऽपि मुक्तः न भवति।

ਆਵਹਿ ਜਾਂਹਿ ਮਰਹਿ ਮਰਿ ਜਾਈ ॥੪॥
आवहि जांहि मरहि मरि जाई ॥४॥

पुनर्जन्मनि आगच्छन्ति गच्छन्ति च; ते म्रियन्ते, केवलं पुनर्जन्मः पुनः म्रियन्ते च। ||४||

ਏਹੁ ਸਰੀਰੁ ਹੈ ਤ੍ਰੈ ਗੁਣ ਧਾਤੁ ॥
एहु सरीरु है त्रै गुण धातु ॥

इदं शरीरं भ्रमति त्रिभावे गृहीतम्।

ਇਸ ਨੋ ਵਿਆਪੈ ਸੋਗ ਸੰਤਾਪੁ ॥
इस नो विआपै सोग संतापु ॥

दुःखेन दुःखेन च पीडितं भवति।

ਸੋ ਸੇਵਹੁ ਜਿਸੁ ਮਾਈ ਨ ਬਾਪੁ ॥
सो सेवहु जिसु माई न बापु ॥

अतः यस्य माता पिता वा नास्ति तस्य सेवां कुरुत।

ਵਿਚਹੁ ਚੂਕੈ ਤਿਸਨਾ ਅਰੁ ਆਪੁ ॥੫॥
विचहु चूकै तिसना अरु आपु ॥५॥

कामः स्वार्थश्च अन्तः प्रयास्यति। ||५||

ਜਹ ਜਹ ਦੇਖਾ ਤਹ ਤਹ ਸੋਈ ॥
जह जह देखा तह तह सोई ॥

यत्र यत्र पश्यामि तत्र तं पश्यामि।

ਬਿਨੁ ਸਤਿਗੁਰ ਭੇਟੇ ਮੁਕਤਿ ਨ ਹੋਈ ॥
बिनु सतिगुर भेटे मुकति न होई ॥

सत्यगुरुं विना न कश्चित् मुक्तः भवति।

ਹਿਰਦੈ ਸਚੁ ਏਹ ਕਰਣੀ ਸਾਰੁ ॥
हिरदै सचु एह करणी सारु ॥

सत्यं हृदये निक्षिपतु; एतत् उत्तमं कर्म अस्ति।

ਹੋਰੁ ਸਭੁ ਪਾਖੰਡੁ ਪੂਜ ਖੁਆਰੁ ॥੬॥
होरु सभु पाखंडु पूज खुआरु ॥६॥

अन्ये सर्वे पाखण्डकर्म भक्तयः केवलं विनाशं जनयन्ति। ||६||

ਦੁਬਿਧਾ ਚੂਕੈ ਤਾਂ ਸਬਦੁ ਪਛਾਣੁ ॥
दुबिधा चूकै तां सबदु पछाणु ॥

यदा द्वन्द्वमुक्तो भवति तदा शब्दवचनं साक्षात्करोति।

ਘਰਿ ਬਾਹਰਿ ਏਕੋ ਕਰਿ ਜਾਣੁ ॥
घरि बाहरि एको करि जाणु ॥

अन्तः बहिश्च सः एकं भगवन्तं जानाति।

ਏਹਾ ਮਤਿ ਸਬਦੁ ਹੈ ਸਾਰੁ ॥
एहा मति सबदु है सारु ॥

एषा शबदस्य परम उत्कृष्टा प्रज्ञा।

ਵਿਚਿ ਦੁਬਿਧਾ ਮਾਥੈ ਪਵੈ ਛਾਰੁ ॥੭॥
विचि दुबिधा माथै पवै छारु ॥७॥

द्वन्द्वस्थानां शिरसि भस्म पतति | ||७||

ਕਰਣੀ ਕੀਰਤਿ ਗੁਰਮਤਿ ਸਾਰੁ ॥
करणी कीरति गुरमति सारु ॥

गुरुशिक्षाद्वारा भगवतः स्तुतिः परमं कर्म भवति।

ਸੰਤ ਸਭਾ ਗੁਣ ਗਿਆਨੁ ਬੀਚਾਰੁ ॥
संत सभा गुण गिआनु बीचारु ॥

सन्तसङ्घे ईश्वरस्य महिमा तस्य आध्यात्मिकप्रज्ञा च चिन्तयन्तु।

ਮਨੁ ਮਾਰੇ ਜੀਵਤ ਮਰਿ ਜਾਣੁ ॥
मनु मारे जीवत मरि जाणु ॥

यः मनः वशं करोति, सः जीवितस्य मृतत्वस्य अवस्थां जानाति।

ਨਾਨਕ ਨਦਰੀ ਨਦਰਿ ਪਛਾਣੁ ॥੮॥੩॥
नानक नदरी नदरि पछाणु ॥८॥३॥

नानक प्रसादात्प्रसादः साक्षात्कृतः । ||८||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430