परिभ्रमणं मनः संयमितं स्वस्थाने धारितम्।
सत्यं नाम मनसि निहितं भवति। ||४||
रोमाञ्चकं मादकं च लौकिकं नाटकं समाप्तं भवति,
ये गुरुशिक्षां स्वीकुर्वन्ति, एकेश्वरेण सह प्रेम्णा अनुकूलतां प्राप्नुवन्ति।
इति दृष्ट्वा जले अग्निः निर्वाप्यते ।
ते एव एतत् विजानन्ति महासौभाग्येन धन्याः | ||५||
सच्चे गुरुं सेवन् संशयः निवर्तते।
ये सच्चिदानन्देन प्रेम्णा सङ्गताः सन्ति ते रात्रौ दिवा जागृताः जागरूकाः च तिष्ठन्ति ।
ते एकं भगवन्तं जानन्ति, नान्यत्।
शान्तिदातुः सेवां कुर्वन्तः ते निर्मलाः भवन्ति। ||६||
निस्वार्थसेवा, सहजजागरूकता च शाबादस्य वचनस्य चिन्तनेन आगच्छति।
अहङ्कारं वशं कृत्वा जपं, गहनं ध्यानं, तपस्वी आत्म-अनुशासनं च आगच्छन्ति।
जीवन्मुक्तः भवति - जीवन्तोऽपि मुक्तो भवति, शाबादं श्रुत्वा।
सत्यं जीवनं जीवन् यथार्थं शान्तिं प्राप्नोति । ||७||
शान्तिप्रदः दुःखनिर्मूलकः अस्ति।
अन्यस्य सेवां कल्पयितुं न शक्नोमि।
तस्य पुरतः देहं मनः धनं च अर्पणे स्थापयामि।
कथयति नानक, मया भगवतः परमं, उदात्तं तत्त्वं आस्वादितम्। ||८||२||
प्रभाती, प्रथम मेहल: १.
आन्तरिकशुद्धिव्यायामान् कुण्डलिनीभट्टीं प्रज्वाल्य निःश्वासं निःश्वासं च निःश्वासं धारयसि ।
सत्यगुरुं विना न अवगमिष्यसि; संशयमोहितो मज्जिष्यसि म्रियसे |
आध्यात्मिकअन्धाः मलिनतायाः प्रदूषणेन च पूरिताः भवन्ति; ते प्रक्षालितुं शक्नुवन्ति, परन्तु अन्तः मलिनता कदापि न गमिष्यति।
नाम विना भगवतः नाम विना तेषां सर्वाणि कर्माणि निष्प्रयोजनानि, यथा मायाद्वारा वञ्चयति मायाविनः। ||१||
षड्धर्मस्य पुण्यं निर्मलनामद्वारा प्राप्यते ।
त्वं भगवन् गुणाब्धिः असि; अहम् एवम् अयोग्यः अस्मि। ||१||विराम||
मायायाः उलझनानि अनुसृत्य धावनं दुष्टबुद्धिः भ्रष्टाचारः ।
मूर्खः स्वस्य आत्म-अभिमानस्य प्रदर्शनं करोति; सः व्यवहारं न जानाति।
स्वेच्छा मनमुखः मायाकामैः प्रलोभ्यते; तस्य वचनं निष्प्रयोजनं शून्यं च।
पापस्य संस्कारशुद्धयः कपटाः भवन्ति; तस्य संस्काराः अलङ्काराः च निष्प्रयोजनाः शून्याः च सन्ति। ||२||
मिथ्या मनसः प्रज्ञा; तस्य कर्माणि व्यर्थविवादं प्रेरयन्ति।
मिथ्या अहङ्कारेण पूरिताः भवन्ति; न प्रभोः स्वामिनः उदात्तं रसं लभन्ते।
नाम्ना विना यदन्यत् कुर्वन्ति अस्वादहीनं च ।
शत्रुभिः सह सङ्गताः लुण्ठिताः विनष्टाः च भवन्ति । तेषां वाक्यं विषं, तेषां जीवनं निष्प्रयोजनम्। ||३||
मा संशयेन मोहिताः भव; स्वस्य मृत्युं मा आमन्त्रयतु।
सत्यगुरुं सेवस्व शान्तिं सदा भविष्यसि।
सत्यगुरुं विना कोऽपि मुक्तः न भवति।
पुनर्जन्मनि आगच्छन्ति गच्छन्ति च; ते म्रियन्ते, केवलं पुनर्जन्मः पुनः म्रियन्ते च। ||४||
इदं शरीरं भ्रमति त्रिभावे गृहीतम्।
दुःखेन दुःखेन च पीडितं भवति।
अतः यस्य माता पिता वा नास्ति तस्य सेवां कुरुत।
कामः स्वार्थश्च अन्तः प्रयास्यति। ||५||
यत्र यत्र पश्यामि तत्र तं पश्यामि।
सत्यगुरुं विना न कश्चित् मुक्तः भवति।
सत्यं हृदये निक्षिपतु; एतत् उत्तमं कर्म अस्ति।
अन्ये सर्वे पाखण्डकर्म भक्तयः केवलं विनाशं जनयन्ति। ||६||
यदा द्वन्द्वमुक्तो भवति तदा शब्दवचनं साक्षात्करोति।
अन्तः बहिश्च सः एकं भगवन्तं जानाति।
एषा शबदस्य परम उत्कृष्टा प्रज्ञा।
द्वन्द्वस्थानां शिरसि भस्म पतति | ||७||
गुरुशिक्षाद्वारा भगवतः स्तुतिः परमं कर्म भवति।
सन्तसङ्घे ईश्वरस्य महिमा तस्य आध्यात्मिकप्रज्ञा च चिन्तयन्तु।
यः मनः वशं करोति, सः जीवितस्य मृतत्वस्य अवस्थां जानाति।
नानक प्रसादात्प्रसादः साक्षात्कृतः । ||८||३||