गुरुः स्वस्य भ्रमन्तं सिक्खं उपदिशति;
यदि ते भ्रष्टाः भवन्ति तर्हि सः तान् सम्यक् मार्गे स्थापयति।
अतः गुरुं सेवन्तु, सदा, अहोरात्रौ; स वेदनानाशकः - स त्वया सहचरत्वेन सह अस्ति। ||१३||
गुरवे का भक्ति पूजा कृता मर्त्य ।
ब्रह्मा इन्द्रश्च शिवोऽपि न जानन्ति।
अज्ञेयं सत्यगुरुः कथं ज्ञायते इति कथयतु। स एव एतत् साक्षात्कारं प्राप्नोति, यं भगवता क्षमते। ||१४||
अन्तः प्रेम यस्य सः, तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्नोति।
गुरुबनिवचने प्रेम निषेधयति, तेन सह मिलति।
दिवारात्रौ गुरमुखः सर्वत्र निर्मलं दिव्यं प्रकाशं पश्यति; अयं दीपः तस्य हृदयं प्रकाशयति। ||१५||
अध्यात्मप्रज्ञाभोजनं परमं मधुरतत्त्वम्।
यः आस्वादयति, सः भगवतः दर्शनं भगवतः दर्शनं करोति।
तस्य दर्शनं दृष्ट्वा असक्तः भगवन्तं मिलति; मनसः कामान् वशीकृत्य भगवति विलीयते। ||१६||
ये सत्यगुरुं सेवन्ते ते परमाः प्रसिद्धाः।
प्रत्येकस्य हृदयस्य गहने ते ईश्वरं परिचिनोति।
भगवतः स्तुतिभिः नानकं, भगवतः विनयशीलसेवकसङ्घस्य च संगतस्य आशीर्वादं ददातु; सत्यगुरुद्वारा ते स्वस्य भगवन्तं ईश्वरं जानन्ति। ||१७||५||११||
मारू, प्रथम मेहल : १.
सच्चिदानन्दः जगतः प्रजापतिः ।
लौकिकक्षेत्रं स्थापयित्वा चिन्तयति च।
स एव सृष्टिं सृष्ट्वा पश्यति; सः सत्यः स्वतन्त्रः च अस्ति। ||१||
सृजत भूतानि नानाविधाः।
तौ पथिकौ द्वौ दिक् प्रस्थितौ।
सिद्धगुरुं विना कोऽपि मुक्तः न भवति। सत्यनामजप्य लाभः भवति । ||२||
स्वेच्छा मनमुखाः पठन्ति पठन्ति च मार्गं न जानन्ति।
ते नाम भगवतः नाम न अवगच्छन्ति; संशयमोहिताः भ्रमन्ति।
घूसं गृह्णन्ति, मिथ्यासाक्ष्यं च ददति; दुर्बुद्धेः पाशः तेषां कण्ठे अस्ति। ||३||
सिमृतानि शास्त्राणि पुराणानि च पठन्ति स्म;
विवादं कुर्वन्ति विवादं च कुर्वन्ति, किन्तु वास्तविकतायाः सारं न जानन्ति।
सिद्धगुरुं विना यथार्थतत्त्वं न लभ्यते। सत्यपथं चरन्ति सत्याः शुद्धाः भूताः। ||४||
सर्वे ईश्वरस्य स्तुतिं कुर्वन्ति शृण्वन्ति च शृण्वन्ति च वदन्ति च।
स्वयं बुद्धिमान् स एव सत्यं न्याययति।
ये ईश्वरः स्वस्य कृपादृष्ट्या आशीर्वादं ददाति ते गुरमुखाः भवन्ति, शाबादस्य वचनस्य स्तुतिं च कुर्वन्ति। ||५||
अनेकाः शृण्वन्ति शृण्वन्ति, गुरुबाणीं च वदन्ति।
शृण्वन् वदन् च तस्य सीमां न जानाति कश्चित् |
स एव बुद्धिमान्, यस्मै अदृष्टः प्रभुः आत्मानं प्रकाशयति; सः अवाच्यवाक्यं वदति। ||६||
जन्मसमये अभिनन्दनानि प्रवहन्ति;
अज्ञानिनः आनन्दस्य गीतानि गायन्ति।
यः जायते, सः म्रियते ध्रुवम् इति सार्वभौमराजेन तस्य शिरसि लिखितस्य पूर्वकर्मणां दैवम्। ||७||
संयोगं विरहं च मम ईश्वरेण निर्मितम्।
विश्वं सृजन् तस्मै दुःखं सुखं च दत्तवान् ।
गुरमुखाः दुःखेन सुखेन च अप्रभाविताः तिष्ठन्ति; विनयस्य कवचं धारयन्ति। ||८||
आर्यजनाः सत्यस्य व्यापारिणः सन्ति।
क्रीणन्ति सच्चं वणिजं गुरुं चिन्तयन्तः |
यस्य अङ्के सत्पदार्थस्य धनं भवति, सः सच्चिदस्य शबादस्य ग्रहणेन धन्यः भवति। ||९||
मिथ्याव्यवहारैः केवलं हानिः एव भवति ।
गुरमुखस्य व्यापाराः ईश्वरस्य प्रियाः सन्ति।
तस्य स्टॉकः सुरक्षितः, तस्य राजधानी च सुरक्षितः, स्वस्थः च अस्ति। तस्य कण्ठात् मृत्युपाशः छिन्नः भवति। ||१०||