श्री गुरु ग्रन्थ साहिबः

पुटः - 1032


ਭੂਲੇ ਸਿਖ ਗੁਰੂ ਸਮਝਾਏ ॥
भूले सिख गुरू समझाए ॥

गुरुः स्वस्य भ्रमन्तं सिक्खं उपदिशति;

ਉਝੜਿ ਜਾਦੇ ਮਾਰਗਿ ਪਾਏ ॥
उझड़ि जादे मारगि पाए ॥

यदि ते भ्रष्टाः भवन्ति तर्हि सः तान् सम्यक् मार्गे स्थापयति।

ਤਿਸੁ ਗੁਰ ਸੇਵਿ ਸਦਾ ਦਿਨੁ ਰਾਤੀ ਦੁਖ ਭੰਜਨ ਸੰਗਿ ਸਖਾਤਾ ਹੇ ॥੧੩॥
तिसु गुर सेवि सदा दिनु राती दुख भंजन संगि सखाता हे ॥१३॥

अतः गुरुं सेवन्तु, सदा, अहोरात्रौ; स वेदनानाशकः - स त्वया सहचरत्वेन सह अस्ति। ||१३||

ਗੁਰ ਕੀ ਭਗਤਿ ਕਰਹਿ ਕਿਆ ਪ੍ਰਾਣੀ ॥
गुर की भगति करहि किआ प्राणी ॥

गुरवे का भक्ति पूजा कृता मर्त्य ।

ਬ੍ਰਹਮੈ ਇੰਦ੍ਰਿ ਮਹੇਸਿ ਨ ਜਾਣੀ ॥
ब्रहमै इंद्रि महेसि न जाणी ॥

ब्रह्मा इन्द्रश्च शिवोऽपि न जानन्ति।

ਸਤਿਗੁਰੁ ਅਲਖੁ ਕਹਹੁ ਕਿਉ ਲਖੀਐ ਜਿਸੁ ਬਖਸੇ ਤਿਸਹਿ ਪਛਾਤਾ ਹੇ ॥੧੪॥
सतिगुरु अलखु कहहु किउ लखीऐ जिसु बखसे तिसहि पछाता हे ॥१४॥

अज्ञेयं सत्यगुरुः कथं ज्ञायते इति कथयतु। स एव एतत् साक्षात्कारं प्राप्नोति, यं भगवता क्षमते। ||१४||

ਅੰਤਰਿ ਪ੍ਰੇਮੁ ਪਰਾਪਤਿ ਦਰਸਨੁ ॥
अंतरि प्रेमु परापति दरसनु ॥

अन्तः प्रेम यस्य सः, तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्नोति।

ਗੁਰਬਾਣੀ ਸਿਉ ਪ੍ਰੀਤਿ ਸੁ ਪਰਸਨੁ ॥
गुरबाणी सिउ प्रीति सु परसनु ॥

गुरुबनिवचने प्रेम निषेधयति, तेन सह मिलति।

ਅਹਿਨਿਸਿ ਨਿਰਮਲ ਜੋਤਿ ਸਬਾਈ ਘਟਿ ਦੀਪਕੁ ਗੁਰਮੁਖਿ ਜਾਤਾ ਹੇ ॥੧੫॥
अहिनिसि निरमल जोति सबाई घटि दीपकु गुरमुखि जाता हे ॥१५॥

दिवारात्रौ गुरमुखः सर्वत्र निर्मलं दिव्यं प्रकाशं पश्यति; अयं दीपः तस्य हृदयं प्रकाशयति। ||१५||

ਭੋਜਨ ਗਿਆਨੁ ਮਹਾ ਰਸੁ ਮੀਠਾ ॥
भोजन गिआनु महा रसु मीठा ॥

अध्यात्मप्रज्ञाभोजनं परमं मधुरतत्त्वम्।

ਜਿਨਿ ਚਾਖਿਆ ਤਿਨਿ ਦਰਸਨੁ ਡੀਠਾ ॥
जिनि चाखिआ तिनि दरसनु डीठा ॥

यः आस्वादयति, सः भगवतः दर्शनं भगवतः दर्शनं करोति।

ਦਰਸਨੁ ਦੇਖਿ ਮਿਲੇ ਬੈਰਾਗੀ ਮਨੁ ਮਨਸਾ ਮਾਰਿ ਸਮਾਤਾ ਹੇ ॥੧੬॥
दरसनु देखि मिले बैरागी मनु मनसा मारि समाता हे ॥१६॥

तस्य दर्शनं दृष्ट्वा असक्तः भगवन्तं मिलति; मनसः कामान् वशीकृत्य भगवति विलीयते। ||१६||

ਸਤਿਗੁਰੁ ਸੇਵਹਿ ਸੇ ਪਰਧਾਨਾ ॥
सतिगुरु सेवहि से परधाना ॥

ये सत्यगुरुं सेवन्ते ते परमाः प्रसिद्धाः।

ਤਿਨ ਘਟ ਘਟ ਅੰਤਰਿ ਬ੍ਰਹਮੁ ਪਛਾਨਾ ॥
तिन घट घट अंतरि ब्रहमु पछाना ॥

प्रत्येकस्य हृदयस्य गहने ते ईश्वरं परिचिनोति।

ਨਾਨਕ ਹਰਿ ਜਸੁ ਹਰਿ ਜਨ ਕੀ ਸੰਗਤਿ ਦੀਜੈ ਜਿਨ ਸਤਿਗੁਰੁ ਹਰਿ ਪ੍ਰਭੁ ਜਾਤਾ ਹੇ ॥੧੭॥੫॥੧੧॥
नानक हरि जसु हरि जन की संगति दीजै जिन सतिगुरु हरि प्रभु जाता हे ॥१७॥५॥११॥

भगवतः स्तुतिभिः नानकं, भगवतः विनयशीलसेवकसङ्घस्य च संगतस्य आशीर्वादं ददातु; सत्यगुरुद्वारा ते स्वस्य भगवन्तं ईश्वरं जानन्ति। ||१७||५||११||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਸਾਚੇ ਸਾਹਿਬ ਸਿਰਜਣਹਾਰੇ ॥
साचे साहिब सिरजणहारे ॥

सच्चिदानन्दः जगतः प्रजापतिः ।

ਜਿਨਿ ਧਰ ਚਕ੍ਰ ਧਰੇ ਵੀਚਾਰੇ ॥
जिनि धर चक्र धरे वीचारे ॥

लौकिकक्षेत्रं स्थापयित्वा चिन्तयति च।

ਆਪੇ ਕਰਤਾ ਕਰਿ ਕਰਿ ਵੇਖੈ ਸਾਚਾ ਵੇਪਰਵਾਹਾ ਹੇ ॥੧॥
आपे करता करि करि वेखै साचा वेपरवाहा हे ॥१॥

स एव सृष्टिं सृष्ट्वा पश्यति; सः सत्यः स्वतन्त्रः च अस्ति। ||१||

ਵੇਕੀ ਵੇਕੀ ਜੰਤ ਉਪਾਏ ॥
वेकी वेकी जंत उपाए ॥

सृजत भूतानि नानाविधाः।

ਦੁਇ ਪੰਦੀ ਦੁਇ ਰਾਹ ਚਲਾਏ ॥
दुइ पंदी दुइ राह चलाए ॥

तौ पथिकौ द्वौ दिक् प्रस्थितौ।

ਗੁਰ ਪੂਰੇ ਵਿਣੁ ਮੁਕਤਿ ਨ ਹੋਈ ਸਚੁ ਨਾਮੁ ਜਪਿ ਲਾਹਾ ਹੇ ॥੨॥
गुर पूरे विणु मुकति न होई सचु नामु जपि लाहा हे ॥२॥

सिद्धगुरुं विना कोऽपि मुक्तः न भवति। सत्यनामजप्य लाभः भवति । ||२||

ਪੜਹਿ ਮਨਮੁਖ ਪਰੁ ਬਿਧਿ ਨਹੀ ਜਾਨਾ ॥
पड़हि मनमुख परु बिधि नही जाना ॥

स्वेच्छा मनमुखाः पठन्ति पठन्ति च मार्गं न जानन्ति।

ਨਾਮੁ ਨ ਬੂਝਹਿ ਭਰਮਿ ਭੁਲਾਨਾ ॥
नामु न बूझहि भरमि भुलाना ॥

ते नाम भगवतः नाम न अवगच्छन्ति; संशयमोहिताः भ्रमन्ति।

ਲੈ ਕੈ ਵਢੀ ਦੇਨਿ ਉਗਾਹੀ ਦੁਰਮਤਿ ਕਾ ਗਲਿ ਫਾਹਾ ਹੇ ॥੩॥
लै कै वढी देनि उगाही दुरमति का गलि फाहा हे ॥३॥

घूसं गृह्णन्ति, मिथ्यासाक्ष्यं च ददति; दुर्बुद्धेः पाशः तेषां कण्ठे अस्ति। ||३||

ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਪੜਹਿ ਪੁਰਾਣਾ ॥
सिम्रिति सासत्र पड़हि पुराणा ॥

सिमृतानि शास्त्राणि पुराणानि च पठन्ति स्म;

ਵਾਦੁ ਵਖਾਣਹਿ ਤਤੁ ਨ ਜਾਣਾ ॥
वादु वखाणहि ततु न जाणा ॥

विवादं कुर्वन्ति विवादं च कुर्वन्ति, किन्तु वास्तविकतायाः सारं न जानन्ति।

ਵਿਣੁ ਗੁਰ ਪੂਰੇ ਤਤੁ ਨ ਪਾਈਐ ਸਚ ਸੂਚੇ ਸਚੁ ਰਾਹਾ ਹੇ ॥੪॥
विणु गुर पूरे ततु न पाईऐ सच सूचे सचु राहा हे ॥४॥

सिद्धगुरुं विना यथार्थतत्त्वं न लभ्यते। सत्यपथं चरन्ति सत्याः शुद्धाः भूताः। ||४||

ਸਭ ਸਾਲਾਹੇ ਸੁਣਿ ਸੁਣਿ ਆਖੈ ॥
सभ सालाहे सुणि सुणि आखै ॥

सर्वे ईश्वरस्य स्तुतिं कुर्वन्ति शृण्वन्ति च शृण्वन्ति च वदन्ति च।

ਆਪੇ ਦਾਨਾ ਸਚੁ ਪਰਾਖੈ ॥
आपे दाना सचु पराखै ॥

स्वयं बुद्धिमान् स एव सत्यं न्याययति।

ਜਿਨ ਕਉ ਨਦਰਿ ਕਰੇ ਪ੍ਰਭੁ ਅਪਨੀ ਗੁਰਮੁਖਿ ਸਬਦੁ ਸਲਾਹਾ ਹੇ ॥੫॥
जिन कउ नदरि करे प्रभु अपनी गुरमुखि सबदु सलाहा हे ॥५॥

ये ईश्वरः स्वस्य कृपादृष्ट्या आशीर्वादं ददाति ते गुरमुखाः भवन्ति, शाबादस्य वचनस्य स्तुतिं च कुर्वन्ति। ||५||

ਸੁਣਿ ਸੁਣਿ ਆਖੈ ਕੇਤੀ ਬਾਣੀ ॥
सुणि सुणि आखै केती बाणी ॥

अनेकाः शृण्वन्ति शृण्वन्ति, गुरुबाणीं च वदन्ति।

ਸੁਣਿ ਕਹੀਐ ਕੋ ਅੰਤੁ ਨ ਜਾਣੀ ॥
सुणि कहीऐ को अंतु न जाणी ॥

शृण्वन् वदन् च तस्य सीमां न जानाति कश्चित् |

ਜਾ ਕਉ ਅਲਖੁ ਲਖਾਏ ਆਪੇ ਅਕਥ ਕਥਾ ਬੁਧਿ ਤਾਹਾ ਹੇ ॥੬॥
जा कउ अलखु लखाए आपे अकथ कथा बुधि ताहा हे ॥६॥

स एव बुद्धिमान्, यस्मै अदृष्टः प्रभुः आत्मानं प्रकाशयति; सः अवाच्यवाक्यं वदति। ||६||

ਜਨਮੇ ਕਉ ਵਾਜਹਿ ਵਾਧਾਏ ॥
जनमे कउ वाजहि वाधाए ॥

जन्मसमये अभिनन्दनानि प्रवहन्ति;

ਸੋਹਿਲੜੇ ਅਗਿਆਨੀ ਗਾਏ ॥
सोहिलड़े अगिआनी गाए ॥

अज्ञानिनः आनन्दस्य गीतानि गायन्ति।

ਜੋ ਜਨਮੈ ਤਿਸੁ ਸਰਪਰ ਮਰਣਾ ਕਿਰਤੁ ਪਇਆ ਸਿਰਿ ਸਾਹਾ ਹੇ ॥੭॥
जो जनमै तिसु सरपर मरणा किरतु पइआ सिरि साहा हे ॥७॥

यः जायते, सः म्रियते ध्रुवम् इति सार्वभौमराजेन तस्य शिरसि लिखितस्य पूर्वकर्मणां दैवम्। ||७||

ਸੰਜੋਗੁ ਵਿਜੋਗੁ ਮੇਰੈ ਪ੍ਰਭਿ ਕੀਏ ॥
संजोगु विजोगु मेरै प्रभि कीए ॥

संयोगं विरहं च मम ईश्वरेण निर्मितम्।

ਸ੍ਰਿਸਟਿ ਉਪਾਇ ਦੁਖਾ ਸੁਖ ਦੀਏ ॥
स्रिसटि उपाइ दुखा सुख दीए ॥

विश्वं सृजन् तस्मै दुःखं सुखं च दत्तवान् ।

ਦੁਖ ਸੁਖ ਹੀ ਤੇ ਭਏ ਨਿਰਾਲੇ ਗੁਰਮੁਖਿ ਸੀਲੁ ਸਨਾਹਾ ਹੇ ॥੮॥
दुख सुख ही ते भए निराले गुरमुखि सीलु सनाहा हे ॥८॥

गुरमुखाः दुःखेन सुखेन च अप्रभाविताः तिष्ठन्ति; विनयस्य कवचं धारयन्ति। ||८||

ਨੀਕੇ ਸਾਚੇ ਕੇ ਵਾਪਾਰੀ ॥
नीके साचे के वापारी ॥

आर्यजनाः सत्यस्य व्यापारिणः सन्ति।

ਸਚੁ ਸਉਦਾ ਲੈ ਗੁਰ ਵੀਚਾਰੀ ॥
सचु सउदा लै गुर वीचारी ॥

क्रीणन्ति सच्चं वणिजं गुरुं चिन्तयन्तः |

ਸਚਾ ਵਖਰੁ ਜਿਸੁ ਧਨੁ ਪਲੈ ਸਬਦਿ ਸਚੈ ਓਮਾਹਾ ਹੇ ॥੯॥
सचा वखरु जिसु धनु पलै सबदि सचै ओमाहा हे ॥९॥

यस्य अङ्के सत्पदार्थस्य धनं भवति, सः सच्चिदस्य शबादस्य ग्रहणेन धन्यः भवति। ||९||

ਕਾਚੀ ਸਉਦੀ ਤੋਟਾ ਆਵੈ ॥
काची सउदी तोटा आवै ॥

मिथ्याव्यवहारैः केवलं हानिः एव भवति ।

ਗੁਰਮੁਖਿ ਵਣਜੁ ਕਰੇ ਪ੍ਰਭ ਭਾਵੈ ॥
गुरमुखि वणजु करे प्रभ भावै ॥

गुरमुखस्य व्यापाराः ईश्वरस्य प्रियाः सन्ति।

ਪੂੰਜੀ ਸਾਬਤੁ ਰਾਸਿ ਸਲਾਮਤਿ ਚੂਕਾ ਜਮ ਕਾ ਫਾਹਾ ਹੇ ॥੧੦॥
पूंजी साबतु रासि सलामति चूका जम का फाहा हे ॥१०॥

तस्य स्टॉकः सुरक्षितः, तस्य राजधानी च सुरक्षितः, स्वस्थः च अस्ति। तस्य कण्ठात् मृत्युपाशः छिन्नः भवति। ||१०||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430