श्री गुरु ग्रन्थ साहिबः

पुटः - 1260


ਸਤਿਗੁਰੁ ਦਾਤਾ ਰਾਮ ਨਾਮ ਕਾ ਹੋਰੁ ਦਾਤਾ ਕੋਈ ਨਾਹੀ ॥
सतिगुरु दाता राम नाम का होरु दाता कोई नाही ॥

सच्चो गुरुः भगवतः नाम दाता अस्ति। अन्यः दाता सर्वथा नास्ति।

ਗੁਰ ਸਬਦਿ ਰਤੇ ਸਦਾ ਬੈਰਾਗੀ ਹਰਿ ਦਰਗਹ ਸਾਚੀ ਪਾਵਹਿ ਮਾਨੁ ॥੨॥
गुर सबदि रते सदा बैरागी हरि दरगह साची पावहि मानु ॥२॥

गुरुशब्दवचनेन ओतप्रोताः सदा विरक्ताः तिष्ठन्ति। भगवतः सत्याङ्गणे ते सम्मानिताः भवन्ति। ||२||

ਇਹੁ ਮਨੁ ਖੇਲੈ ਹੁਕਮ ਕਾ ਬਾਧਾ ਇਕ ਖਿਨ ਮਹਿ ਦਹ ਦਿਸ ਫਿਰਿ ਆਵੈ ॥
इहु मनु खेलै हुकम का बाधा इक खिन महि दह दिस फिरि आवै ॥

एतत् मनः भगवतः इच्छायाः अधीनं क्रीडति; क्षणमात्रेण दशदिशं बहिः भ्रमति पुनः गृहं गच्छति ।

ਜਾਂ ਆਪੇ ਨਦਰਿ ਕਰੇ ਹਰਿ ਪ੍ਰਭੁ ਸਾਚਾ ਤਾਂ ਇਹੁ ਮਨੁ ਗੁਰਮੁਖਿ ਤਤਕਾਲ ਵਸਿ ਆਵੈ ॥੩॥
जां आपे नदरि करे हरि प्रभु साचा तां इहु मनु गुरमुखि ततकाल वसि आवै ॥३॥

यदा सच्चः भगवान् ईश्वरः एव स्वस्य अनुग्रहदृष्टिं ददाति तदा एतत् मनः तत्क्षणमेव गुरमुखेन वशं भवति। ||३||

ਇਸੁ ਮਨ ਕੀ ਬਿਧਿ ਮਨ ਹੂ ਜਾਣੈ ਬੂਝੈ ਸਬਦਿ ਵੀਚਾਰਿ ॥
इसु मन की बिधि मन हू जाणै बूझै सबदि वीचारि ॥

मर्त्यः शबादं साक्षात्करोति चिन्तयन् च मनसः मार्गान् साधनान् च ज्ञातुं आगच्छति।

ਨਾਨਕ ਨਾਮੁ ਧਿਆਇ ਸਦਾ ਤੂ ਭਵ ਸਾਗਰੁ ਜਿਤੁ ਪਾਵਹਿ ਪਾਰਿ ॥੪॥੬॥
नानक नामु धिआइ सदा तू भव सागरु जितु पावहि पारि ॥४॥६॥

नानक ध्याय सदा नाम, लङ्घ्य भयावहं लोकाब्धिम्। ||४||६||

ਮਲਾਰ ਮਹਲਾ ੩ ॥
मलार महला ३ ॥

मलार, तृतीय मेहल : १.

ਜੀਉ ਪਿੰਡੁ ਪ੍ਰਾਣ ਸਭਿ ਤਿਸ ਕੇ ਘਟਿ ਘਟਿ ਰਹਿਆ ਸਮਾਈ ॥
जीउ पिंडु प्राण सभि तिस के घटि घटि रहिआ समाई ॥

आत्मा, शरीरं, प्राणः च प्राणाः सर्वे तस्य एव; सः एकैकं हृदयं व्याप्तः व्याप्तः च अस्ति।

ਏਕਸੁ ਬਿਨੁ ਮੈ ਅਵਰੁ ਨ ਜਾਣਾ ਸਤਿਗੁਰਿ ਦੀਆ ਬੁਝਾਈ ॥੧॥
एकसु बिनु मै अवरु न जाणा सतिगुरि दीआ बुझाई ॥१॥

एकेश्वरं विहाय अन्यं न जानामि सर्वथा । सत्यगुरुणा मम कृते एतत् प्रकाशितम्। ||१||

ਮਨ ਮੇਰੇ ਨਾਮਿ ਰਹਉ ਲਿਵ ਲਾਈ ॥
मन मेरे नामि रहउ लिव लाई ॥

हे मम मनः भगवतः नाम नाम प्रेम्णा युक्तः तिष्ठतु।

ਅਦਿਸਟੁ ਅਗੋਚਰੁ ਅਪਰੰਪਰੁ ਕਰਤਾ ਗੁਰ ਕੈ ਸਬਦਿ ਹਰਿ ਧਿਆਈ ॥੧॥ ਰਹਾਉ ॥
अदिसटु अगोचरु अपरंपरु करता गुर कै सबदि हरि धिआई ॥१॥ रहाउ ॥

गुरुस्य शबदस्य वचनद्वारा अहं भगवन्तं, अदृष्टं, अगाहं, अनन्तं च प्रजापतिं ध्यायामि। ||१||विराम||

ਮਨੁ ਤਨੁ ਭੀਜੈ ਏਕ ਲਿਵ ਲਾਗੈ ਸਹਜੇ ਰਹੇ ਸਮਾਈ ॥
मनु तनु भीजै एक लिव लागै सहजे रहे समाई ॥

मनः शरीरं च प्रसन्नं भवति, एकेश्वरस्य प्रेम्णा अनुकूलं भवति, सहजतया शान्तिं शान्तिं च लीनं भवति।

ਗੁਰਪਰਸਾਦੀ ਭ੍ਰਮੁ ਭਉ ਭਾਗੈ ਏਕ ਨਾਮਿ ਲਿਵ ਲਾਈ ॥੨॥
गुरपरसादी भ्रमु भउ भागै एक नामि लिव लाई ॥२॥

गुरुप्रसादेन संशयः भयं च निवर्तन्ते, प्रेम्णा एकनाम्नि अनुकूलाः भवन्ति। ||२||

ਗੁਰ ਬਚਨੀ ਸਚੁ ਕਾਰ ਕਮਾਵੈ ਗਤਿ ਮਤਿ ਤਬ ਹੀ ਪਾਈ ॥
गुर बचनी सचु कार कमावै गति मति तब ही पाई ॥

यदा मर्त्यः गुरुशिक्षां अनुसृत्य सत्यं जीवति तदा मुक्तिस्थितिं प्राप्नोति।

ਕੋਟਿ ਮਧੇ ਕਿਸਹਿ ਬੁਝਾਏ ਤਿਨਿ ਰਾਮ ਨਾਮਿ ਲਿਵ ਲਾਈ ॥੩॥
कोटि मधे किसहि बुझाए तिनि राम नामि लिव लाई ॥३॥

कोटिषु सः कियत् दुर्लभः यः अवगच्छति, भगवतः नाम प्रेम्णा च अनुकूलः अस्ति। ||३||

ਜਹ ਜਹ ਦੇਖਾ ਤਹ ਏਕੋ ਸੋਈ ਇਹ ਗੁਰਮਤਿ ਬੁਧਿ ਪਾਈ ॥
जह जह देखा तह एको सोई इह गुरमति बुधि पाई ॥

यत्र यत्र पश्यामि तत्रैव पश्यामि । एषा अवगमनं गुरुशिक्षाद्वारा प्राप्ता अस्ति।

ਮਨੁ ਤਨੁ ਪ੍ਰਾਨ ਧਰਂੀ ਤਿਸੁ ਆਗੈ ਨਾਨਕ ਆਪੁ ਗਵਾਈ ॥੪॥੭॥
मनु तनु प्रान धरीं तिसु आगै नानक आपु गवाई ॥४॥७॥

अहं तस्य पुरतः अर्पणे मम मनः, शरीरं, प्राणश्वासं च स्थापयामि; हे नानक स्वाभिमानः गतः। ||४||७||

ਮਲਾਰ ਮਹਲਾ ੩ ॥
मलार महला ३ ॥

मलार, तृतीय मेहल : १.

ਮੇਰਾ ਪ੍ਰਭੁ ਸਾਚਾ ਦੂਖ ਨਿਵਾਰਣੁ ਸਬਦੇ ਪਾਇਆ ਜਾਈ ॥
मेरा प्रभु साचा दूख निवारणु सबदे पाइआ जाई ॥

मम सच्चा प्रभुः ईश्वरः, दुःखनिर्मूलकः, शब्दस्य वचनस्य माध्यमेन लभ्यते।

ਭਗਤੀ ਰਾਤੇ ਸਦ ਬੈਰਾਗੀ ਦਰਿ ਸਾਚੈ ਪਤਿ ਪਾਈ ॥੧॥
भगती राते सद बैरागी दरि साचै पति पाई ॥१॥

भक्तिपूजनेन ओतप्रोतः मर्त्यः सदा विरक्तः तिष्ठति। सः भगवतः सत्याङ्गणे सम्मानितः भवति। ||१||

ਮਨ ਰੇ ਮਨ ਸਿਉ ਰਹਉ ਸਮਾਈ ॥
मन रे मन सिउ रहउ समाई ॥

हे मनसि मनसि लीनः तिष्ठ।

ਗੁਰਮੁਖਿ ਰਾਮ ਨਾਮਿ ਮਨੁ ਭੀਜੈ ਹਰਿ ਸੇਤੀ ਲਿਵ ਲਾਈ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि राम नामि मनु भीजै हरि सेती लिव लाई ॥१॥ रहाउ ॥

गुरमुखस्य मनः भगवतः नाम्ना प्रसन्नं भवति, भगवतः प्रेम्णा अनुकूलम्। ||१||विराम||

ਮੇਰਾ ਪ੍ਰਭੁ ਅਤਿ ਅਗਮ ਅਗੋਚਰੁ ਗੁਰਮਤਿ ਦੇਇ ਬੁਝਾਈ ॥
मेरा प्रभु अति अगम अगोचरु गुरमति देइ बुझाई ॥

मम ईश्वरः सर्वथा दुर्गमः अगाधः च अस्ति; गुरुशिक्षाद्वारा सः अवगम्यते।

ਸਚੁ ਸੰਜਮੁ ਕਰਣੀ ਹਰਿ ਕੀਰਤਿ ਹਰਿ ਸੇਤੀ ਲਿਵ ਲਾਈ ॥੨॥
सचु संजमु करणी हरि कीरति हरि सेती लिव लाई ॥२॥

सच्चा आत्म-अनुशासनं भगवतः प्रेम्णा अनुकूलं भगवतः स्तुति-कीर्तनस्य गायने एव अवलम्बते। ||२||

ਆਪੇ ਸਬਦੁ ਸਚੁ ਸਾਖੀ ਆਪੇ ਜਿਨੑ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਈ ॥
आपे सबदु सचु साखी आपे जिन जोती जोति मिलाई ॥

सः एव शब्दः, सः एव च सत्या उपदेशः; सः अस्माकं प्रकाशं प्रकाशे विलीयते।

ਦੇਹੀ ਕਾਚੀ ਪਉਣੁ ਵਜਾਏ ਗੁਰਮੁਖਿ ਅੰਮ੍ਰਿਤੁ ਪਾਈ ॥੩॥
देही काची पउणु वजाए गुरमुखि अंम्रितु पाई ॥३॥

अस्मिन् दुर्बलशरीरे श्वासः स्पन्दते; गुरमुखः अम्ब्रोसियलामृतं प्राप्नोति। ||३||

ਆਪੇ ਸਾਜੇ ਸਭ ਕਾਰੈ ਲਾਏ ਸੋ ਸਚੁ ਰਹਿਆ ਸਮਾਈ ॥
आपे साजे सभ कारै लाए सो सचु रहिआ समाई ॥

सः स्वयमेव फैशनं करोति, सः स्वयमेव अस्मान् अस्माकं कार्यैः सह सम्बध्दयति; सत्यः प्रभुः सर्वत्र व्याप्तः अस्ति।

ਨਾਨਕ ਨਾਮ ਬਿਨਾ ਕੋਈ ਕਿਛੁ ਨਾਹੀ ਨਾਮੇ ਦੇਇ ਵਡਾਈ ॥੪॥੮॥
नानक नाम बिना कोई किछु नाही नामे देइ वडाई ॥४॥८॥

नानक, नाम विना भगवतः नाम, कश्चित् किमपि नास्ति। नामद्वारा,वयं वैभवेन धन्याः स्मः। ||४||८||

ਮਲਾਰ ਮਹਲਾ ੩ ॥
मलार महला ३ ॥

मलार, तृतीय मेहल : १.

ਹਉਮੈ ਬਿਖੁ ਮਨੁ ਮੋਹਿਆ ਲਦਿਆ ਅਜਗਰ ਭਾਰੀ ॥
हउमै बिखु मनु मोहिआ लदिआ अजगर भारी ॥

मर्त्यः भ्रष्टविषेण प्रलोभ्यते, तादृशभारभारयुक्तः।

ਗਰੁੜੁ ਸਬਦੁ ਮੁਖਿ ਪਾਇਆ ਹਉਮੈ ਬਿਖੁ ਹਰਿ ਮਾਰੀ ॥੧॥
गरुड़ु सबदु मुखि पाइआ हउमै बिखु हरि मारी ॥१॥

भगवता शबदस्य मायां मुखं स्थापयित्वा अहङ्कारविषं नाशितम्। ||१||

ਮਨ ਰੇ ਹਉਮੈ ਮੋਹੁ ਦੁਖੁ ਭਾਰੀ ॥
मन रे हउमै मोहु दुखु भारी ॥

अहङ्कारः आसक्तिश्च तादृशाः वेदनाभाराः मर्त्य।

ਇਹੁ ਭਵਜਲੁ ਜਗਤੁ ਨ ਜਾਈ ਤਰਣਾ ਗੁਰਮੁਖਿ ਤਰੁ ਹਰਿ ਤਾਰੀ ॥੧॥ ਰਹਾਉ ॥
इहु भवजलु जगतु न जाई तरणा गुरमुखि तरु हरि तारी ॥१॥ रहाउ ॥

अयं भयानकः विश्वसमुद्रः न लङ्घयितुं शक्यते; भगवतः नामद्वारा गुरमुखः परं पारं गच्छति। ||१||विराम||

ਤ੍ਰੈ ਗੁਣ ਮਾਇਆ ਮੋਹੁ ਪਸਾਰਾ ਸਭ ਵਰਤੈ ਆਕਾਰੀ ॥
त्रै गुण माइआ मोहु पसारा सभ वरतै आकारी ॥

मयस्य त्रिचरणदर्शने आसक्तिः सर्वसृष्टरूपेषु व्याप्तः अस्ति।

ਤੁਰੀਆ ਗੁਣੁ ਸਤਸੰਗਤਿ ਪਾਈਐ ਨਦਰੀ ਪਾਰਿ ਉਤਾਰੀ ॥੨॥
तुरीआ गुणु सतसंगति पाईऐ नदरी पारि उतारी ॥२॥

सतसंगते सन्तसमाजस्य परमजागरूकतायाः स्थितिः प्राप्यते। दयालुः प्रभुः अस्मान् पारं वहति। ||२||

ਚੰਦਨ ਗੰਧ ਸੁਗੰਧ ਹੈ ਬਹੁ ਬਾਸਨਾ ਬਹਕਾਰਿ ॥
चंदन गंध सुगंध है बहु बासना बहकारि ॥

चन्दनस्य गन्धः एतावत् उदात्तः अस्ति; तस्य गन्धः दूरं दूरं प्रसरति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430