सच्चो गुरुः भगवतः नाम दाता अस्ति। अन्यः दाता सर्वथा नास्ति।
गुरुशब्दवचनेन ओतप्रोताः सदा विरक्ताः तिष्ठन्ति। भगवतः सत्याङ्गणे ते सम्मानिताः भवन्ति। ||२||
एतत् मनः भगवतः इच्छायाः अधीनं क्रीडति; क्षणमात्रेण दशदिशं बहिः भ्रमति पुनः गृहं गच्छति ।
यदा सच्चः भगवान् ईश्वरः एव स्वस्य अनुग्रहदृष्टिं ददाति तदा एतत् मनः तत्क्षणमेव गुरमुखेन वशं भवति। ||३||
मर्त्यः शबादं साक्षात्करोति चिन्तयन् च मनसः मार्गान् साधनान् च ज्ञातुं आगच्छति।
नानक ध्याय सदा नाम, लङ्घ्य भयावहं लोकाब्धिम्। ||४||६||
मलार, तृतीय मेहल : १.
आत्मा, शरीरं, प्राणः च प्राणाः सर्वे तस्य एव; सः एकैकं हृदयं व्याप्तः व्याप्तः च अस्ति।
एकेश्वरं विहाय अन्यं न जानामि सर्वथा । सत्यगुरुणा मम कृते एतत् प्रकाशितम्। ||१||
हे मम मनः भगवतः नाम नाम प्रेम्णा युक्तः तिष्ठतु।
गुरुस्य शबदस्य वचनद्वारा अहं भगवन्तं, अदृष्टं, अगाहं, अनन्तं च प्रजापतिं ध्यायामि। ||१||विराम||
मनः शरीरं च प्रसन्नं भवति, एकेश्वरस्य प्रेम्णा अनुकूलं भवति, सहजतया शान्तिं शान्तिं च लीनं भवति।
गुरुप्रसादेन संशयः भयं च निवर्तन्ते, प्रेम्णा एकनाम्नि अनुकूलाः भवन्ति। ||२||
यदा मर्त्यः गुरुशिक्षां अनुसृत्य सत्यं जीवति तदा मुक्तिस्थितिं प्राप्नोति।
कोटिषु सः कियत् दुर्लभः यः अवगच्छति, भगवतः नाम प्रेम्णा च अनुकूलः अस्ति। ||३||
यत्र यत्र पश्यामि तत्रैव पश्यामि । एषा अवगमनं गुरुशिक्षाद्वारा प्राप्ता अस्ति।
अहं तस्य पुरतः अर्पणे मम मनः, शरीरं, प्राणश्वासं च स्थापयामि; हे नानक स्वाभिमानः गतः। ||४||७||
मलार, तृतीय मेहल : १.
मम सच्चा प्रभुः ईश्वरः, दुःखनिर्मूलकः, शब्दस्य वचनस्य माध्यमेन लभ्यते।
भक्तिपूजनेन ओतप्रोतः मर्त्यः सदा विरक्तः तिष्ठति। सः भगवतः सत्याङ्गणे सम्मानितः भवति। ||१||
हे मनसि मनसि लीनः तिष्ठ।
गुरमुखस्य मनः भगवतः नाम्ना प्रसन्नं भवति, भगवतः प्रेम्णा अनुकूलम्। ||१||विराम||
मम ईश्वरः सर्वथा दुर्गमः अगाधः च अस्ति; गुरुशिक्षाद्वारा सः अवगम्यते।
सच्चा आत्म-अनुशासनं भगवतः प्रेम्णा अनुकूलं भगवतः स्तुति-कीर्तनस्य गायने एव अवलम्बते। ||२||
सः एव शब्दः, सः एव च सत्या उपदेशः; सः अस्माकं प्रकाशं प्रकाशे विलीयते।
अस्मिन् दुर्बलशरीरे श्वासः स्पन्दते; गुरमुखः अम्ब्रोसियलामृतं प्राप्नोति। ||३||
सः स्वयमेव फैशनं करोति, सः स्वयमेव अस्मान् अस्माकं कार्यैः सह सम्बध्दयति; सत्यः प्रभुः सर्वत्र व्याप्तः अस्ति।
नानक, नाम विना भगवतः नाम, कश्चित् किमपि नास्ति। नामद्वारा,वयं वैभवेन धन्याः स्मः। ||४||८||
मलार, तृतीय मेहल : १.
मर्त्यः भ्रष्टविषेण प्रलोभ्यते, तादृशभारभारयुक्तः।
भगवता शबदस्य मायां मुखं स्थापयित्वा अहङ्कारविषं नाशितम्। ||१||
अहङ्कारः आसक्तिश्च तादृशाः वेदनाभाराः मर्त्य।
अयं भयानकः विश्वसमुद्रः न लङ्घयितुं शक्यते; भगवतः नामद्वारा गुरमुखः परं पारं गच्छति। ||१||विराम||
मयस्य त्रिचरणदर्शने आसक्तिः सर्वसृष्टरूपेषु व्याप्तः अस्ति।
सतसंगते सन्तसमाजस्य परमजागरूकतायाः स्थितिः प्राप्यते। दयालुः प्रभुः अस्मान् पारं वहति। ||२||
चन्दनस्य गन्धः एतावत् उदात्तः अस्ति; तस्य गन्धः दूरं दूरं प्रसरति।