श्री गुरु ग्रन्थ साहिबः

पुटः - 1310


ਸਤਿਗੁਰੁ ਦਾਤਾ ਜੀਅ ਜੀਅਨ ਕੋ ਭਾਗਹੀਨ ਨਹੀ ਭਾਵੈਗੋ ॥
सतिगुरु दाता जीअ जीअन को भागहीन नही भावैगो ॥

सच्चः गुरुः आत्मानः प्राणदाता अस्ति, परन्तु अभाग्याः तं न प्रेम्णा भवन्ति।

ਫਿਰਿ ਏਹ ਵੇਲਾ ਹਾਥਿ ਨ ਆਵੈ ਪਰਤਾਪੈ ਪਛੁਤਾਵੈਗੋ ॥੭॥
फिरि एह वेला हाथि न आवै परतापै पछुतावैगो ॥७॥

एषः अवसरः पुनः तेषां हस्ते न आगमिष्यति; अन्ते ते पीडिताः पश्चात्तापं च प्राप्नुयुः। ||७||

ਜੇ ਕੋ ਭਲਾ ਲੋੜੈ ਭਲ ਅਪਨਾ ਗੁਰ ਆਗੈ ਢਹਿ ਢਹਿ ਪਾਵੈਗੋ ॥
जे को भला लोड़ै भल अपना गुर आगै ढहि ढहि पावैगो ॥

यदि सत्पुरुषः स्वस्य कृते सद्भावं अन्वेषयति तर्हि गुरुं प्रति विनयसमर्पणेन नीचः प्रणामं कुर्यात्।

ਨਾਨਕ ਦਇਆ ਦਇਆ ਕਰਿ ਠਾਕੁਰ ਮੈ ਸਤਿਗੁਰ ਭਸਮ ਲਗਾਵੈਗੋ ॥੮॥੩॥
नानक दइआ दइआ करि ठाकुर मै सतिगुर भसम लगावैगो ॥८॥३॥

नानकः प्रार्थयति- कृपया मयि भगवन् गुरोः मम कृपां करुणां च कुरु यत् अहं सच्चिगुरुस्य रजः ललाटे प्रयोजयामि। ||८||३||

ਕਾਨੜਾ ਮਹਲਾ ੪ ॥
कानड़ा महला ४ ॥

कानरा, चतुर्थ मेहलः १.

ਮਨੁ ਹਰਿ ਰੰਗਿ ਰਾਤਾ ਗਾਵੈਗੋ ॥
मनु हरि रंगि राता गावैगो ॥

हे मनः तस्य प्रेम्णा अनुकूलः भूत्वा गायतु।

ਭੈ ਭੈ ਤ੍ਰਾਸ ਭਏ ਹੈ ਨਿਰਮਲ ਗੁਰਮਤਿ ਲਾਗਿ ਲਗਾਵੈਗੋ ॥੧॥ ਰਹਾਉ ॥
भै भै त्रास भए है निरमल गुरमति लागि लगावैगो ॥१॥ रहाउ ॥

ईश्वरस्य भयं मां निर्भयं निर्मलं च करोति; अहं गुरुशिक्षायाः वर्णेन रञ्जितः अस्मि। ||१||विराम||

ਹਰਿ ਰੰਗਿ ਰਾਤਾ ਸਦ ਬੈਰਾਗੀ ਹਰਿ ਨਿਕਟਿ ਤਿਨਾ ਘਰਿ ਆਵੈਗੋ ॥
हरि रंगि राता सद बैरागी हरि निकटि तिना घरि आवैगो ॥

ये भगवतः प्रेम्णा अनुकूलाः सन्ति ते सदा सन्तुलिताः विरक्ताः च तिष्ठन्ति; ते स्वगृहे आगच्छन्तं भगवतः समीपे निवसन्ति।

ਤਿਨ ਕੀ ਪੰਕ ਮਿਲੈ ਤਾਂ ਜੀਵਾ ਕਰਿ ਕਿਰਪਾ ਆਪਿ ਦਿਵਾਵੈਗੋ ॥੧॥
तिन की पंक मिलै तां जीवा करि किरपा आपि दिवावैगो ॥१॥

यदि तेषां पादरजसा धन्योऽहं तदा जीवामि । अनुग्रहं दत्त्वा स्वयं प्रयच्छति। ||१||

ਦੁਬਿਧਾ ਲੋਭਿ ਲਗੇ ਹੈ ਪ੍ਰਾਣੀ ਮਨਿ ਕੋਰੈ ਰੰਗੁ ਨ ਆਵੈਗੋ ॥
दुबिधा लोभि लगे है प्राणी मनि कोरै रंगु न आवैगो ॥

मर्त्यसत्त्वा लोभद्वन्द्वसक्ताः | तेषां मनः अपक्वं अयोग्यं च, तस्य प्रेमस्य रञ्जकं न स्वीकुर्यात्।

ਫਿਰਿ ਉਲਟਿਓ ਜਨਮੁ ਹੋਵੈ ਗੁਰ ਬਚਨੀ ਗੁਰੁ ਪੁਰਖੁ ਮਿਲੈ ਰੰਗੁ ਲਾਵੈਗੋ ॥੨॥
फिरि उलटिओ जनमु होवै गुर बचनी गुरु पुरखु मिलै रंगु लावैगो ॥२॥

परन्तु तेषां जीवनं गुरुशिक्षायाः वचनेन परिणमति। गुरुणा आदिभूतेन सह मिलित्वा तस्य प्रेमवर्णेन रञ्जिताः भवन्ति। ||२||

ਇੰਦ੍ਰੀ ਦਸੇ ਦਸੇ ਫੁਨਿ ਧਾਵਤ ਤ੍ਰੈ ਗੁਣੀਆ ਖਿਨੁ ਨ ਟਿਕਾਵੈਗੋ ॥
इंद्री दसे दसे फुनि धावत त्रै गुणीआ खिनु न टिकावैगो ॥

इन्द्रियाणि कर्म च दश अवयवाः सन्ति; दश अनिरुद्धाः भ्रमन्ति। स्वभावत्रयप्रभावेण क्षणमपि न स्थिराः ।

ਸਤਿਗੁਰ ਪਰਚੈ ਵਸਗਤਿ ਆਵੈ ਮੋਖ ਮੁਕਤਿ ਸੋ ਪਾਵੈਗੋ ॥੩॥
सतिगुर परचै वसगति आवै मोख मुकति सो पावैगो ॥३॥

सत्यगुरुस्य सम्पर्कं प्राप्य ते नियन्त्रणे आनयन्ति; ततः मोक्षः मुक्तिः च प्राप्यते। ||३||

ਓਅੰਕਾਰਿ ਏਕੋ ਰਵਿ ਰਹਿਆ ਸਭੁ ਏਕਸ ਮਾਹਿ ਸਮਾਵੈਗੋ ॥
ओअंकारि एको रवि रहिआ सभु एकस माहि समावैगो ॥

विश्वस्य एकमात्रः प्रजापतिः सर्वत्र सर्वतः । सर्वे पुनः एकस्मिन् विलीयन्ते।

ਏਕੋ ਰੂਪੁ ਏਕੋ ਬਹੁ ਰੰਗੀ ਸਭੁ ਏਕਤੁ ਬਚਨਿ ਚਲਾਵੈਗੋ ॥੪॥
एको रूपु एको बहु रंगी सभु एकतु बचनि चलावैगो ॥४॥

तस्य एकरूपस्य एकः, अनेके च वर्णाः सन्ति; सः स्वस्य एकस्य वचनस्य अनुसारं सर्वान् नेति। ||४||

ਗੁਰਮੁਖਿ ਏਕੋ ਏਕੁ ਪਛਾਤਾ ਗੁਰਮੁਖਿ ਹੋਇ ਲਖਾਵੈਗੋ ॥
गुरमुखि एको एकु पछाता गुरमुखि होइ लखावैगो ॥

गुरमुखः एकमात्रं भगवन्तं साक्षात्करोति; सः गुरमुखाय प्रकटितः भवति।

ਗੁਰਮੁਖਿ ਜਾਇ ਮਿਲੈ ਨਿਜ ਮਹਲੀ ਅਨਹਦ ਸਬਦੁ ਬਜਾਵੈਗੋ ॥੫॥
गुरमुखि जाइ मिलै निज महली अनहद सबदु बजावैगो ॥५॥

गुरमुखः गत्वा भगवन्तं स्वभवने गहने एव मिलति; शबदस्य अप्रहृतं वचनं तत्र स्पन्दते। ||५||

ਜੀਅ ਜੰਤ ਸਭ ਸਿਸਟਿ ਉਪਾਈ ਗੁਰਮੁਖਿ ਸੋਭਾ ਪਾਵੈਗੋ ॥
जीअ जंत सभ सिसटि उपाई गुरमुखि सोभा पावैगो ॥

ईश्वरः जगतः सर्वान् भूतान् प्राणान् च सृष्टवान्; सः गुरमुखं वैभवेन आशीर्वादं ददाति।

ਬਿਨੁ ਗੁਰ ਭੇਟੇ ਕੋ ਮਹਲੁ ਨ ਪਾਵੈ ਆਇ ਜਾਇ ਦੁਖੁ ਪਾਵੈਗੋ ॥੬॥
बिनु गुर भेटे को महलु न पावै आइ जाइ दुखु पावैगो ॥६॥

गुरुं विना मिलित्वा तस्य सान्निध्यं भवनं कोऽपि न प्राप्नोति। ते पुनर्जन्मनि आगमनगमनस्य पीडां भुङ्क्ते। ||६||

ਅਨੇਕ ਜਨਮ ਵਿਛੁੜੇ ਮੇਰੇ ਪ੍ਰੀਤਮ ਕਰਿ ਕਿਰਪਾ ਗੁਰੂ ਮਿਲਾਵੈਗੋ ॥
अनेक जनम विछुड़े मेरे प्रीतम करि किरपा गुरू मिलावैगो ॥

असंख्य आयुः यावत् अहं मम प्रियात् विरक्तः अस्मि; कृपायां गुरुणा मां तेन सह संयोजितवान्।

ਸਤਿਗੁਰ ਮਿਲਤ ਮਹਾ ਸੁਖੁ ਪਾਇਆ ਮਤਿ ਮਲੀਨ ਬਿਗਸਾਵੈਗੋ ॥੭॥
सतिगुर मिलत महा सुखु पाइआ मति मलीन बिगसावैगो ॥७॥

सत्यगुरुं मिलित्वा अहं नितान्तं शान्तिं प्राप्नोमि, मम दूषितबुद्धिः प्रफुल्लिता भवति। ||७||

ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾ ਕਰਹੁ ਜਗਜੀਵਨ ਮੈ ਸਰਧਾ ਨਾਮਿ ਲਗਾਵੈਗੋ ॥
हरि हरि क्रिपा करहु जगजीवन मै सरधा नामि लगावैगो ॥

भगवन् हर हर हर कृपां प्रयच्छ; हे विश्वजीवने मम अन्तः नाम श्रद्धा प्रवर्तय।

ਨਾਨਕ ਗੁਰੂ ਗੁਰੂ ਹੈ ਸਤਿਗੁਰੁ ਮੈ ਸਤਿਗੁਰੁ ਸਰਨਿ ਮਿਲਾਵੈਗੋ ॥੮॥੪॥
नानक गुरू गुरू है सतिगुरु मै सतिगुरु सरनि मिलावैगो ॥८॥४॥

नानकः गुरुः गुरुः सच्चः गुरुः; अहं सच्चिगुरुस्य अभयारण्ये निमग्नः अस्मि। ||८||४||

ਕਾਨੜਾ ਮਹਲਾ ੪ ॥
कानड़ा महला ४ ॥

कानरा, चतुर्थ मेहलः १.

ਮਨ ਗੁਰਮਤਿ ਚਾਲ ਚਲਾਵੈਗੋ ॥
मन गुरमति चाल चलावैगो ॥

गुरुशिक्षायाः मार्गे चरन्तु हे मनः।

ਜਿਉ ਮੈਗਲੁ ਮਸਤੁ ਦੀਜੈ ਤਲਿ ਕੁੰਡੇ ਗੁਰ ਅੰਕਸੁ ਸਬਦੁ ਦ੍ਰਿੜਾਵੈਗੋ ॥੧॥ ਰਹਾਉ ॥
जिउ मैगलु मसतु दीजै तलि कुंडे गुर अंकसु सबदु द्रिड़ावैगो ॥१॥ रहाउ ॥

यथा वन्यगजः प्रोडेन वशीकृतः, तथैव मनः गुरुशब्दवचनेन अनुशासितम्। ||१||विराम||

ਚਲਤੌ ਚਲੈ ਚਲੈ ਦਹ ਦਹ ਦਿਸਿ ਗੁਰੁ ਰਾਖੈ ਹਰਿ ਲਿਵ ਲਾਵੈਗੋ ॥
चलतौ चलै चलै दह दह दिसि गुरु राखै हरि लिव लावैगो ॥

भ्रमति मनः दश दिक्षु भ्रमति, भ्रमति, भ्रमति च; गुरुः तु तत् धारयति, प्रेम्णा भगवता सह अनुकूलं करोति।

ਸਤਿਗੁਰੁ ਸਬਦੁ ਦੇਇ ਰਿਦ ਅੰਤਰਿ ਮੁਖਿ ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਚੁਆਵੈਗੋ ॥੧॥
सतिगुरु सबदु देइ रिद अंतरि मुखि अंम्रितु नामु चुआवैगो ॥१॥

सच्चा गुरुः शब्दस्य वचनं हृदयस्य अन्तः गभीरं रोपयति; अम्ब्रोसियल नाम, भगवतः नाम, मुखं स्रवति। ||१||

ਬਿਸੀਅਰ ਬਿਸੂ ਭਰੇ ਹੈ ਪੂਰਨ ਗੁਰੁ ਗਰੁੜ ਸਬਦੁ ਮੁਖਿ ਪਾਵੈਗੋ ॥
बिसीअर बिसू भरे है पूरन गुरु गरुड़ सबदु मुखि पावैगो ॥

सर्पाः विषविषैः पूरिताः भवन्ति; गुरुस्य शब्दस्य शब्दः प्रतिषेधः - मुखस्य अन्तः स्थापयतु।

ਮਾਇਆ ਭੁਇਅੰਗ ਤਿਸੁ ਨੇੜਿ ਨ ਆਵੈ ਬਿਖੁ ਝਾਰਿ ਝਾਰਿ ਲਿਵ ਲਾਵੈਗੋ ॥੨॥
माइआ भुइअंग तिसु नेड़ि न आवै बिखु झारि झारि लिव लावैगो ॥२॥

माया नागः विषमुक्तं प्रेम्णा भगवता अनुकूलं अपि न उपसृत्य गच्छति। ||२||

ਸੁਆਨੁ ਲੋਭੁ ਨਗਰ ਮਹਿ ਸਬਲਾ ਗੁਰੁ ਖਿਨ ਮਹਿ ਮਾਰਿ ਕਢਾਵੈਗੋ ॥
सुआनु लोभु नगर महि सबला गुरु खिन महि मारि कढावैगो ॥

लोभस्य श्वः देहग्रामे अतीव प्रबलः; गुरुः तं प्रहृत्य क्षणमात्रेण बहिः निष्कासयति।

ਸਤੁ ਸੰਤੋਖੁ ਧਰਮੁ ਆਨਿ ਰਾਖੇ ਹਰਿ ਨਗਰੀ ਹਰਿ ਗੁਨ ਗਾਵੈਗੋ ॥੩॥
सतु संतोखु धरमु आनि राखे हरि नगरी हरि गुन गावैगो ॥३॥

सत्यं सन्तोषं धर्मश्च धर्मश्च तत्र निवसन्ति; भगवतः ग्रामे भगवतः महिमा स्तुतिं गायन्तु। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430