सच्चः गुरुः आत्मानः प्राणदाता अस्ति, परन्तु अभाग्याः तं न प्रेम्णा भवन्ति।
एषः अवसरः पुनः तेषां हस्ते न आगमिष्यति; अन्ते ते पीडिताः पश्चात्तापं च प्राप्नुयुः। ||७||
यदि सत्पुरुषः स्वस्य कृते सद्भावं अन्वेषयति तर्हि गुरुं प्रति विनयसमर्पणेन नीचः प्रणामं कुर्यात्।
नानकः प्रार्थयति- कृपया मयि भगवन् गुरोः मम कृपां करुणां च कुरु यत् अहं सच्चिगुरुस्य रजः ललाटे प्रयोजयामि। ||८||३||
कानरा, चतुर्थ मेहलः १.
हे मनः तस्य प्रेम्णा अनुकूलः भूत्वा गायतु।
ईश्वरस्य भयं मां निर्भयं निर्मलं च करोति; अहं गुरुशिक्षायाः वर्णेन रञ्जितः अस्मि। ||१||विराम||
ये भगवतः प्रेम्णा अनुकूलाः सन्ति ते सदा सन्तुलिताः विरक्ताः च तिष्ठन्ति; ते स्वगृहे आगच्छन्तं भगवतः समीपे निवसन्ति।
यदि तेषां पादरजसा धन्योऽहं तदा जीवामि । अनुग्रहं दत्त्वा स्वयं प्रयच्छति। ||१||
मर्त्यसत्त्वा लोभद्वन्द्वसक्ताः | तेषां मनः अपक्वं अयोग्यं च, तस्य प्रेमस्य रञ्जकं न स्वीकुर्यात्।
परन्तु तेषां जीवनं गुरुशिक्षायाः वचनेन परिणमति। गुरुणा आदिभूतेन सह मिलित्वा तस्य प्रेमवर्णेन रञ्जिताः भवन्ति। ||२||
इन्द्रियाणि कर्म च दश अवयवाः सन्ति; दश अनिरुद्धाः भ्रमन्ति। स्वभावत्रयप्रभावेण क्षणमपि न स्थिराः ।
सत्यगुरुस्य सम्पर्कं प्राप्य ते नियन्त्रणे आनयन्ति; ततः मोक्षः मुक्तिः च प्राप्यते। ||३||
विश्वस्य एकमात्रः प्रजापतिः सर्वत्र सर्वतः । सर्वे पुनः एकस्मिन् विलीयन्ते।
तस्य एकरूपस्य एकः, अनेके च वर्णाः सन्ति; सः स्वस्य एकस्य वचनस्य अनुसारं सर्वान् नेति। ||४||
गुरमुखः एकमात्रं भगवन्तं साक्षात्करोति; सः गुरमुखाय प्रकटितः भवति।
गुरमुखः गत्वा भगवन्तं स्वभवने गहने एव मिलति; शबदस्य अप्रहृतं वचनं तत्र स्पन्दते। ||५||
ईश्वरः जगतः सर्वान् भूतान् प्राणान् च सृष्टवान्; सः गुरमुखं वैभवेन आशीर्वादं ददाति।
गुरुं विना मिलित्वा तस्य सान्निध्यं भवनं कोऽपि न प्राप्नोति। ते पुनर्जन्मनि आगमनगमनस्य पीडां भुङ्क्ते। ||६||
असंख्य आयुः यावत् अहं मम प्रियात् विरक्तः अस्मि; कृपायां गुरुणा मां तेन सह संयोजितवान्।
सत्यगुरुं मिलित्वा अहं नितान्तं शान्तिं प्राप्नोमि, मम दूषितबुद्धिः प्रफुल्लिता भवति। ||७||
भगवन् हर हर हर कृपां प्रयच्छ; हे विश्वजीवने मम अन्तः नाम श्रद्धा प्रवर्तय।
नानकः गुरुः गुरुः सच्चः गुरुः; अहं सच्चिगुरुस्य अभयारण्ये निमग्नः अस्मि। ||८||४||
कानरा, चतुर्थ मेहलः १.
गुरुशिक्षायाः मार्गे चरन्तु हे मनः।
यथा वन्यगजः प्रोडेन वशीकृतः, तथैव मनः गुरुशब्दवचनेन अनुशासितम्। ||१||विराम||
भ्रमति मनः दश दिक्षु भ्रमति, भ्रमति, भ्रमति च; गुरुः तु तत् धारयति, प्रेम्णा भगवता सह अनुकूलं करोति।
सच्चा गुरुः शब्दस्य वचनं हृदयस्य अन्तः गभीरं रोपयति; अम्ब्रोसियल नाम, भगवतः नाम, मुखं स्रवति। ||१||
सर्पाः विषविषैः पूरिताः भवन्ति; गुरुस्य शब्दस्य शब्दः प्रतिषेधः - मुखस्य अन्तः स्थापयतु।
माया नागः विषमुक्तं प्रेम्णा भगवता अनुकूलं अपि न उपसृत्य गच्छति। ||२||
लोभस्य श्वः देहग्रामे अतीव प्रबलः; गुरुः तं प्रहृत्य क्षणमात्रेण बहिः निष्कासयति।
सत्यं सन्तोषं धर्मश्च धर्मश्च तत्र निवसन्ति; भगवतः ग्रामे भगवतः महिमा स्तुतिं गायन्तु। ||३||