स एव अवगच्छति, यं भगवान् स्वयं अवगन्तुं प्रेरयति।
गुरुप्रसादेन तस्य सेवते। ||१||
आध्यात्मिकप्रज्ञारत्नेन सह सम्पूर्णबोधः प्राप्यते।
गुरुप्रसादेन अज्ञानं निवर्तते; जाग्रस्तदा रात्रौ दिवा सत्यं भगवन्तं पश्यति। ||१||विराम||
गुरुशब्दवचनद्वारा आसक्तिः अभिमानः च दह्यते।
सिद्धगुरुतः सत्यबोधः प्राप्यते।
गुरुस्य शबदस्य वचनस्य माध्यमेन अन्तः भगवतः सान्निध्यस्य साक्षात्कारः भवति।
अथ, आगमनगमनं निवर्तते, भगवतः नाम्नि नाम लीनः स्थिरः भवति। ||२||
जन्ममरणयोः संसारः बद्धः अस्ति।
अचेतनः स्वेच्छा मनमुखः माया अन्धकारे भावात्मके आसक्तिः च संवृतः भवति।
अन्येषां निन्दां करोति, उदात्तं मिथ्यात्वं च आचरति।
गोबरेषु कीटः, गोबरेषु च लीनः भवति। ||३||
सत्यसङ्घस्य सत्संगते सम्मिलितः सन् सम्पूर्णबोधः प्राप्यते।
गुरुस्य शबादस्य वचनस्य माध्यमेन भगवतः प्रति भक्तिप्रेम रोप्यते।
यः भगवतः इच्छां समर्पयति सः शान्तः शाश्वतः भवति।
सच्चे भगवते लीनः स नानक । ||४||१०||४९||
आसा, तृतीय मेहल, पञ्च-पाधय: १.
शाबादवचने म्रियते, शाश्वतं आनन्दं लभते।
सः सच्चे गुरुणा गुरुणा भगवता ईश्वरेण सह संयुक्तः अस्ति।
न पुनः म्रियते, न च आगच्छति न गच्छति।
सिद्धगुरुद्वारा सः सत्येश्वरेण सह विलीयते। ||१||
यस्य नाम भगवतः नाम लिखितं पूर्वनिर्धारितं दैवं यस्य सः ।
रात्रौ दिवा च, नाम सदा ध्यायति; सः सिद्धगुरुतः भक्तिप्रेमस्य अद्भुतं आशीर्वादं प्राप्नोति। ||१||विराम||
ये, भगवता ईश्वरः स्वयमेव मिश्रितवान्
तेषां उदात्तस्थितिः वर्णयितुं न शक्यते।
सिद्धसत्यगुरुणा महिमामहात्म्यं दत्तम्,
उच्चतमक्रमस्य, अहं च भगवतः नाम्नि लीनः अस्मि। ||२||
भगवता यत्किमपि करोति तत् सर्वं स्वयमेव करोति।
क्षणमात्रेण प्रतिष्ठापयति, विस्थापयति च।
केवलं वाक्येन, जल्पेन, उद्घोषेण, प्रवचनेन च ।
शतशः अपि मर्त्यः अनुमोदितः न भवति। ||३||
गुरुः तेषां सह मिलति, ये गुणं निधिं गृह्णन्ति;
ते गुरुबनिशब्दस्य सत्यं वचनं शृण्वन्ति।
वेदना प्रयाति, तस्मात् स्थानात् यत्र शब्दः तिष्ठति।
अध्यात्मप्रज्ञारत्नेन सच्चिदानन्देन सहजतया लीनः भवति । ||४||
न च अन्यत् धनं नाम यथा महत् ।
सच्चे भगवता एव दीयते ।
शाबादस्य सिद्धवचनद्वारा मनसि तिष्ठति।
नामेन ओतप्ते नानक शान्तिर्भवति। ||५||११||५०||
आसा, तृतीय मेहलः १.
नृत्यं कृत्वा अनेकानि वाद्यं वादयितुं शक्यते;
किन्तु एतत् मनः अन्धं बधिरं च अस्ति, अतः कस्य हिताय एतत् वक्तुं प्रचारं च अस्ति?
अन्तः लोभस्य अग्निः, संशयस्य रजः-तूफानः च।
ज्ञानदीपः न प्रज्वलति, अवगमनं च न लभ्यते। ||१||
गुरमुखस्य हृदयस्य अन्तः भक्तिपूजायाः प्रकाशः अस्ति।
स्वस्य आत्मनः अवगत्य सः ईश्वरं मिलति। ||१||विराम||
गुरमुखस्य नृत्यं भगवतः प्रेम आलिंगयितुं भवति;
ढोलस्य ताडनेन सः अन्तःतः अहङ्कारं पातयति।
मम ईश्वरः सत्यः अस्ति; स एव सर्वज्ञः ।
गुरुशब्दस्य वचनद्वारा प्रजापतिं स्वान्तर्गतं परिचिनोतु। ||२||
गुरमुखः प्रियेश्वरे भक्तिप्रेमपूर्णः अस्ति।
सः सहजतया गुरुस्य शबदस्य वचनं चिन्तयति।
गुरमुखस्य कृते प्रेम्णा भक्तिपूजा सच्चिदानन्दस्य मार्गः अस्ति।
किन्तु नृत्यानि पाखण्डिनां पूजा च केवलं दुःखं आनयन्ति। ||३||