श्री गुरु ग्रन्थ साहिबः

पुटः - 364


ਸੋ ਬੂਝੈ ਜਿਸੁ ਆਪਿ ਬੁਝਾਏ ॥
सो बूझै जिसु आपि बुझाए ॥

स एव अवगच्छति, यं भगवान् स्वयं अवगन्तुं प्रेरयति।

ਗੁਰਪਰਸਾਦੀ ਸੇਵ ਕਰਾਏ ॥੧॥
गुरपरसादी सेव कराए ॥१॥

गुरुप्रसादेन तस्य सेवते। ||१||

ਗਿਆਨ ਰਤਨਿ ਸਭ ਸੋਝੀ ਹੋਇ ॥
गिआन रतनि सभ सोझी होइ ॥

आध्यात्मिकप्रज्ञारत्नेन सह सम्पूर्णबोधः प्राप्यते।

ਗੁਰਪਰਸਾਦਿ ਅਗਿਆਨੁ ਬਿਨਾਸੈ ਅਨਦਿਨੁ ਜਾਗੈ ਵੇਖੈ ਸਚੁ ਸੋਇ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादि अगिआनु बिनासै अनदिनु जागै वेखै सचु सोइ ॥१॥ रहाउ ॥

गुरुप्रसादेन अज्ञानं निवर्तते; जाग्रस्तदा रात्रौ दिवा सत्यं भगवन्तं पश्यति। ||१||विराम||

ਮੋਹੁ ਗੁਮਾਨੁ ਗੁਰ ਸਬਦਿ ਜਲਾਏ ॥
मोहु गुमानु गुर सबदि जलाए ॥

गुरुशब्दवचनद्वारा आसक्तिः अभिमानः च दह्यते।

ਪੂਰੇ ਗੁਰ ਤੇ ਸੋਝੀ ਪਾਏ ॥
पूरे गुर ते सोझी पाए ॥

सिद्धगुरुतः सत्यबोधः प्राप्यते।

ਅੰਤਰਿ ਮਹਲੁ ਗੁਰ ਸਬਦਿ ਪਛਾਣੈ ॥
अंतरि महलु गुर सबदि पछाणै ॥

गुरुस्य शबदस्य वचनस्य माध्यमेन अन्तः भगवतः सान्निध्यस्य साक्षात्कारः भवति।

ਆਵਣ ਜਾਣੁ ਰਹੈ ਥਿਰੁ ਨਾਮਿ ਸਮਾਣੇ ॥੨॥
आवण जाणु रहै थिरु नामि समाणे ॥२॥

अथ, आगमनगमनं निवर्तते, भगवतः नाम्नि नाम लीनः स्थिरः भवति। ||२||

ਜੰਮਣੁ ਮਰਣਾ ਹੈ ਸੰਸਾਰੁ ॥
जंमणु मरणा है संसारु ॥

जन्ममरणयोः संसारः बद्धः अस्ति।

ਮਨਮੁਖੁ ਅਚੇਤੁ ਮਾਇਆ ਮੋਹੁ ਗੁਬਾਰੁ ॥
मनमुखु अचेतु माइआ मोहु गुबारु ॥

अचेतनः स्वेच्छा मनमुखः माया अन्धकारे भावात्मके आसक्तिः च संवृतः भवति।

ਪਰ ਨਿੰਦਾ ਬਹੁ ਕੂੜੁ ਕਮਾਵੈ ॥
पर निंदा बहु कूड़ु कमावै ॥

अन्येषां निन्दां करोति, उदात्तं मिथ्यात्वं च आचरति।

ਵਿਸਟਾ ਕਾ ਕੀੜਾ ਵਿਸਟਾ ਮਾਹਿ ਸਮਾਵੈ ॥੩॥
विसटा का कीड़ा विसटा माहि समावै ॥३॥

गोबरेषु कीटः, गोबरेषु च लीनः भवति। ||३||

ਸਤਸੰਗਤਿ ਮਿਲਿ ਸਭ ਸੋਝੀ ਪਾਏ ॥
सतसंगति मिलि सभ सोझी पाए ॥

सत्यसङ्घस्य सत्संगते सम्मिलितः सन् सम्पूर्णबोधः प्राप्यते।

ਗੁਰ ਕਾ ਸਬਦੁ ਹਰਿ ਭਗਤਿ ਦ੍ਰਿੜਾਏ ॥
गुर का सबदु हरि भगति द्रिड़ाए ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन भगवतः प्रति भक्तिप्रेम रोप्यते।

ਭਾਣਾ ਮੰਨੇ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥
भाणा मंने सदा सुखु होइ ॥

यः भगवतः इच्छां समर्पयति सः शान्तः शाश्वतः भवति।

ਨਾਨਕ ਸਚਿ ਸਮਾਵੈ ਸੋਇ ॥੪॥੧੦॥੪੯॥
नानक सचि समावै सोइ ॥४॥१०॥४९॥

सच्चे भगवते लीनः स नानक । ||४||१०||४९||

ਆਸਾ ਮਹਲਾ ੩ ਪੰਚਪਦੇ ॥
आसा महला ३ पंचपदे ॥

आसा, तृतीय मेहल, पञ्च-पाधय: १.

ਸਬਦਿ ਮਰੈ ਤਿਸੁ ਸਦਾ ਅਨੰਦ ॥
सबदि मरै तिसु सदा अनंद ॥

शाबादवचने म्रियते, शाश्वतं आनन्दं लभते।

ਸਤਿਗੁਰ ਭੇਟੇ ਗੁਰ ਗੋਬਿੰਦ ॥
सतिगुर भेटे गुर गोबिंद ॥

सः सच्चे गुरुणा गुरुणा भगवता ईश्वरेण सह संयुक्तः अस्ति।

ਨਾ ਫਿਰਿ ਮਰੈ ਨ ਆਵੈ ਜਾਇ ॥
ना फिरि मरै न आवै जाइ ॥

न पुनः म्रियते, न च आगच्छति न गच्छति।

ਪੂਰੇ ਗੁਰ ਤੇ ਸਾਚਿ ਸਮਾਇ ॥੧॥
पूरे गुर ते साचि समाइ ॥१॥

सिद्धगुरुद्वारा सः सत्येश्वरेण सह विलीयते। ||१||

ਜਿਨੑ ਕਉ ਨਾਮੁ ਲਿਖਿਆ ਧੁਰਿ ਲੇਖੁ ॥
जिन कउ नामु लिखिआ धुरि लेखु ॥

यस्य नाम भगवतः नाम लिखितं पूर्वनिर्धारितं दैवं यस्य सः ।

ਤੇ ਅਨਦਿਨੁ ਨਾਮੁ ਸਦਾ ਧਿਆਵਹਿ ਗੁਰ ਪੂਰੇ ਤੇ ਭਗਤਿ ਵਿਸੇਖੁ ॥੧॥ ਰਹਾਉ ॥
ते अनदिनु नामु सदा धिआवहि गुर पूरे ते भगति विसेखु ॥१॥ रहाउ ॥

रात्रौ दिवा च, नाम सदा ध्यायति; सः सिद्धगुरुतः भक्तिप्रेमस्य अद्भुतं आशीर्वादं प्राप्नोति। ||१||विराम||

ਜਿਨੑ ਕਉ ਹਰਿ ਪ੍ਰਭੁ ਲਏ ਮਿਲਾਇ ॥
जिन कउ हरि प्रभु लए मिलाइ ॥

ये, भगवता ईश्वरः स्वयमेव मिश्रितवान्

ਤਿਨੑ ਕੀ ਗਹਣ ਗਤਿ ਕਹੀ ਨ ਜਾਇ ॥
तिन की गहण गति कही न जाइ ॥

तेषां उदात्तस्थितिः वर्णयितुं न शक्यते।

ਪੂਰੈ ਸਤਿਗੁਰ ਦਿਤੀ ਵਡਿਆਈ ॥
पूरै सतिगुर दिती वडिआई ॥

सिद्धसत्यगुरुणा महिमामहात्म्यं दत्तम्,

ਊਤਮ ਪਦਵੀ ਹਰਿ ਨਾਮਿ ਸਮਾਈ ॥੨॥
ऊतम पदवी हरि नामि समाई ॥२॥

उच्चतमक्रमस्य, अहं च भगवतः नाम्नि लीनः अस्मि। ||२||

ਜੋ ਕਿਛੁ ਕਰੇ ਸੁ ਆਪੇ ਆਪਿ ॥
जो किछु करे सु आपे आपि ॥

भगवता यत्किमपि करोति तत् सर्वं स्वयमेव करोति।

ਏਕ ਘੜੀ ਮਹਿ ਥਾਪਿ ਉਥਾਪਿ ॥
एक घड़ी महि थापि उथापि ॥

क्षणमात्रेण प्रतिष्ठापयति, विस्थापयति च।

ਕਹਿ ਕਹਿ ਕਹਣਾ ਆਖਿ ਸੁਣਾਏ ॥
कहि कहि कहणा आखि सुणाए ॥

केवलं वाक्येन, जल्पेन, उद्घोषेण, प्रवचनेन च ।

ਜੇ ਸਉ ਘਾਲੇ ਥਾਇ ਨ ਪਾਏ ॥੩॥
जे सउ घाले थाइ न पाए ॥३॥

शतशः अपि मर्त्यः अनुमोदितः न भवति। ||३||

ਜਿਨੑ ਕੈ ਪੋਤੈ ਪੁੰਨੁ ਤਿਨੑਾ ਗੁਰੂ ਮਿਲਾਏ ॥
जिन कै पोतै पुंनु तिना गुरू मिलाए ॥

गुरुः तेषां सह मिलति, ये गुणं निधिं गृह्णन्ति;

ਸਚੁ ਬਾਣੀ ਗੁਰੁ ਸਬਦੁ ਸੁਣਾਏ ॥
सचु बाणी गुरु सबदु सुणाए ॥

ते गुरुबनिशब्दस्य सत्यं वचनं शृण्वन्ति।

ਜਹਾਂ ਸਬਦੁ ਵਸੈ ਤਹਾਂ ਦੁਖੁ ਜਾਏ ॥
जहां सबदु वसै तहां दुखु जाए ॥

वेदना प्रयाति, तस्मात् स्थानात् यत्र शब्दः तिष्ठति।

ਗਿਆਨਿ ਰਤਨਿ ਸਾਚੈ ਸਹਜਿ ਸਮਾਏ ॥੪॥
गिआनि रतनि साचै सहजि समाए ॥४॥

अध्यात्मप्रज्ञारत्नेन सच्चिदानन्देन सहजतया लीनः भवति । ||४||

ਨਾਵੈ ਜੇਵਡੁ ਹੋਰੁ ਧਨੁ ਨਾਹੀ ਕੋਇ ॥
नावै जेवडु होरु धनु नाही कोइ ॥

न च अन्यत् धनं नाम यथा महत् ।

ਜਿਸ ਨੋ ਬਖਸੇ ਸਾਚਾ ਸੋਇ ॥
जिस नो बखसे साचा सोइ ॥

सच्चे भगवता एव दीयते ।

ਪੂਰੈ ਸਬਦਿ ਮੰਨਿ ਵਸਾਏ ॥
पूरै सबदि मंनि वसाए ॥

शाबादस्य सिद्धवचनद्वारा मनसि तिष्ठति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਸੁਖੁ ਪਾਏ ॥੫॥੧੧॥੫੦॥
नानक नामि रते सुखु पाए ॥५॥११॥५०॥

नामेन ओतप्ते नानक शान्तिर्भवति। ||५||११||५०||

ਆਸਾ ਮਹਲਾ ੩ ॥
आसा महला ३ ॥

आसा, तृतीय मेहलः १.

ਨਿਰਤਿ ਕਰੇ ਬਹੁ ਵਾਜੇ ਵਜਾਏ ॥
निरति करे बहु वाजे वजाए ॥

नृत्यं कृत्वा अनेकानि वाद्यं वादयितुं शक्यते;

ਇਹੁ ਮਨੁ ਅੰਧਾ ਬੋਲਾ ਹੈ ਕਿਸੁ ਆਖਿ ਸੁਣਾਏ ॥
इहु मनु अंधा बोला है किसु आखि सुणाए ॥

किन्तु एतत् मनः अन्धं बधिरं च अस्ति, अतः कस्य हिताय एतत् वक्तुं प्रचारं च अस्ति?

ਅੰਤਰਿ ਲੋਭੁ ਭਰਮੁ ਅਨਲ ਵਾਉ ॥
अंतरि लोभु भरमु अनल वाउ ॥

अन्तः लोभस्य अग्निः, संशयस्य रजः-तूफानः च।

ਦੀਵਾ ਬਲੈ ਨ ਸੋਝੀ ਪਾਇ ॥੧॥
दीवा बलै न सोझी पाइ ॥१॥

ज्ञानदीपः न प्रज्वलति, अवगमनं च न लभ्यते। ||१||

ਗੁਰਮੁਖਿ ਭਗਤਿ ਘਟਿ ਚਾਨਣੁ ਹੋਇ ॥
गुरमुखि भगति घटि चानणु होइ ॥

गुरमुखस्य हृदयस्य अन्तः भक्तिपूजायाः प्रकाशः अस्ति।

ਆਪੁ ਪਛਾਣਿ ਮਿਲੈ ਪ੍ਰਭੁ ਸੋਇ ॥੧॥ ਰਹਾਉ ॥
आपु पछाणि मिलै प्रभु सोइ ॥१॥ रहाउ ॥

स्वस्य आत्मनः अवगत्य सः ईश्वरं मिलति। ||१||विराम||

ਗੁਰਮੁਖਿ ਨਿਰਤਿ ਹਰਿ ਲਾਗੈ ਭਾਉ ॥
गुरमुखि निरति हरि लागै भाउ ॥

गुरमुखस्य नृत्यं भगवतः प्रेम आलिंगयितुं भवति;

ਪੂਰੇ ਤਾਲ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇ ॥
पूरे ताल विचहु आपु गवाइ ॥

ढोलस्य ताडनेन सः अन्तःतः अहङ्कारं पातयति।

ਮੇਰਾ ਪ੍ਰਭੁ ਸਾਚਾ ਆਪੇ ਜਾਣੁ ॥
मेरा प्रभु साचा आपे जाणु ॥

मम ईश्वरः सत्यः अस्ति; स एव सर्वज्ञः ।

ਗੁਰ ਕੈ ਸਬਦਿ ਅੰਤਰਿ ਬ੍ਰਹਮੁ ਪਛਾਣੁ ॥੨॥
गुर कै सबदि अंतरि ब्रहमु पछाणु ॥२॥

गुरुशब्दस्य वचनद्वारा प्रजापतिं स्वान्तर्गतं परिचिनोतु। ||२||

ਗੁਰਮੁਖਿ ਭਗਤਿ ਅੰਤਰਿ ਪ੍ਰੀਤਿ ਪਿਆਰੁ ॥
गुरमुखि भगति अंतरि प्रीति पिआरु ॥

गुरमुखः प्रियेश्वरे भक्तिप्रेमपूर्णः अस्ति।

ਗੁਰ ਕਾ ਸਬਦੁ ਸਹਜਿ ਵੀਚਾਰੁ ॥
गुर का सबदु सहजि वीचारु ॥

सः सहजतया गुरुस्य शबदस्य वचनं चिन्तयति।

ਗੁਰਮੁਖਿ ਭਗਤਿ ਜੁਗਤਿ ਸਚੁ ਸੋਇ ॥
गुरमुखि भगति जुगति सचु सोइ ॥

गुरमुखस्य कृते प्रेम्णा भक्तिपूजा सच्चिदानन्दस्य मार्गः अस्ति।

ਪਾਖੰਡਿ ਭਗਤਿ ਨਿਰਤਿ ਦੁਖੁ ਹੋਇ ॥੩॥
पाखंडि भगति निरति दुखु होइ ॥३॥

किन्तु नृत्यानि पाखण्डिनां पूजा च केवलं दुःखं आनयन्ति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430