श्री गुरु ग्रन्थ साहिबः

पुटः - 1204


ਪੂਛਉ ਪੂਛਉ ਦੀਨ ਭਾਂਤਿ ਕਰਿ ਕੋਊ ਕਹੈ ਪ੍ਰਿਅ ਦੇਸਾਂਗਿਓ ॥
पूछउ पूछउ दीन भांति करि कोऊ कहै प्रिअ देसांगिओ ॥

अहं विनयेन पृच्छामि पृच्छामि च, "को मां वक्तुं शक्नोति यत् मम पतिः प्रभुः कस्मिन् देशे निवसति?"

ਹੀਂਓੁ ਦੇਂਉ ਸਭੁ ਮਨੁ ਤਨੁ ਅਰਪਉ ਸੀਸੁ ਚਰਣ ਪਰਿ ਰਾਖਿਓ ॥੨॥
हींओु देंउ सभु मनु तनु अरपउ सीसु चरण परि राखिओ ॥२॥

अहं तस्मै हृदयं समर्पयिष्यामि, मनः शरीरं च सर्वं समर्पयामि; अहं तस्य पादयोः शिरः स्थापयामि। ||२||

ਚਰਣ ਬੰਦਨਾ ਅਮੋਲ ਦਾਸਰੋ ਦੇਂਉ ਸਾਧਸੰਗਤਿ ਅਰਦਾਗਿਓ ॥
चरण बंदना अमोल दासरो देंउ साधसंगति अरदागिओ ॥

भगवतः स्वेच्छादासस्य चरणौ नमामि; अहं तं याचयामि यत् सः मां साधसंगतेन पवित्रसङ्घस्य आशीर्वादं ददातु।

ਕਰਹੁ ਕ੍ਰਿਪਾ ਮੋਹਿ ਪ੍ਰਭੂ ਮਿਲਾਵਹੁ ਨਿਮਖ ਦਰਸੁ ਪੇਖਾਗਿਓ ॥੩॥
करहु क्रिपा मोहि प्रभू मिलावहु निमख दरसु पेखागिओ ॥३॥

दयां कुरु, यथा अहं ईश्वरं मिलित्वा तस्य दर्शनस्य धन्यं दर्शनं प्रतिक्षणं पश्यामि। ||३||

ਦ੍ਰਿਸਟਿ ਭਈ ਤਬ ਭੀਤਰਿ ਆਇਓ ਮੇਰਾ ਮਨੁ ਅਨਦਿਨੁ ਸੀਤਲਾਗਿਓ ॥
द्रिसटि भई तब भीतरि आइओ मेरा मनु अनदिनु सीतलागिओ ॥

यदा सः मयि दयालुः भवति तदा सः मम सत्तायाः अन्तः वसितुं आगच्छति। रात्रौ दिवा मम मनः शान्तं शान्तं च।

ਕਹੁ ਨਾਨਕ ਰਸਿ ਮੰਗਲ ਗਾਏ ਸਬਦੁ ਅਨਾਹਦੁ ਬਾਜਿਓ ॥੪॥੫॥
कहु नानक रसि मंगल गाए सबदु अनाहदु बाजिओ ॥४॥५॥

नानकः वदति, अहं आनन्दस्य गीतानि गायामि; शब्दस्य अप्रहृतं वचनं मम अन्तः प्रतिध्वन्यते। ||४||५||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮਾਈ ਸਤਿ ਸਤਿ ਸਤਿ ਹਰਿ ਸਤਿ ਸਤਿ ਸਤਿ ਸਾਧਾ ॥
माई सति सति सति हरि सति सति सति साधा ॥

हे मातः सत्यं सत्यं सत्यं भगवान् सत्यं सत्यं सत्यं तस्य पवित्रं सन्तम्।

ਬਚਨੁ ਗੁਰੂ ਜੋ ਪੂਰੈ ਕਹਿਓ ਮੈ ਛੀਕਿ ਗਾਂਠਰੀ ਬਾਧਾ ॥੧॥ ਰਹਾਉ ॥
बचनु गुरू जो पूरै कहिओ मै छीकि गांठरी बाधा ॥१॥ रहाउ ॥

यद् वचनं सिद्धगुरुः उक्तवान्, मया मम वस्त्रे बद्धः। ||१||विराम||

ਨਿਸਿ ਬਾਸੁਰ ਨਖਿਅਤ੍ਰ ਬਿਨਾਸੀ ਰਵਿ ਸਸੀਅਰ ਬੇਨਾਧਾ ॥
निसि बासुर नखिअत्र बिनासी रवि ससीअर बेनाधा ॥

रात्रौ दिवा च नक्षत्राणि च विलुप्ताः भविष्यन्ति। सूर्यः चन्द्रः च विलुप्तः भविष्यति।

ਗਿਰਿ ਬਸੁਧਾ ਜਲ ਪਵਨ ਜਾਇਗੋ ਇਕਿ ਸਾਧ ਬਚਨ ਅਟਲਾਧਾ ॥੧॥
गिरि बसुधा जल पवन जाइगो इकि साध बचन अटलाधा ॥१॥

पर्वताः पृथिवी जलं वायुश्च गमिष्यन्ति । केवलं पवित्रस्य वचनं स्थास्यति। ||१||

ਅੰਡ ਬਿਨਾਸੀ ਜੇਰ ਬਿਨਾਸੀ ਉਤਭੁਜ ਸੇਤ ਬਿਨਾਧਾ ॥
अंड बिनासी जेर बिनासी उतभुज सेत बिनाधा ॥

अण्डजाः गमिष्यन्ति गर्भजाः गमिष्यन्ति । पृथिव्याः स्वेदजाः चैव गमिष्यन्ति।

ਚਾਰਿ ਬਿਨਾਸੀ ਖਟਹਿ ਬਿਨਾਸੀ ਇਕਿ ਸਾਧ ਬਚਨ ਨਿਹਚਲਾਧਾ ॥੨॥
चारि बिनासी खटहि बिनासी इकि साध बचन निहचलाधा ॥२॥

चत्वारः वेदाः गमिष्यन्ति, षट् शास्त्राणि च गमिष्यन्ति। केवलं पवित्रसन्तस्य वचनं शाश्वतं भवति। ||२||

ਰਾਜ ਬਿਨਾਸੀ ਤਾਮ ਬਿਨਾਸੀ ਸਾਤਕੁ ਭੀ ਬੇਨਾਧਾ ॥
राज बिनासी ताम बिनासी सातकु भी बेनाधा ॥

राजस्, ऊर्जितक्रियागुणः गमिष्यति। तामस्, आलस्यस्य अन्धकारस्य गुणः गमिष्यति। सात्वसः शान्तज्योतिगुणोऽपि गमिष्यति।

ਦ੍ਰਿਸਟਿਮਾਨ ਹੈ ਸਗਲ ਬਿਨਾਸੀ ਇਕਿ ਸਾਧ ਬਚਨ ਆਗਾਧਾ ॥੩॥
द्रिसटिमान है सगल बिनासी इकि साध बचन आगाधा ॥३॥

दृश्यमानं सर्वं गमिष्यति। केवलं पवित्रस्य वचनं विनाशात् परम् अस्ति। ||३||

ਆਪੇ ਆਪਿ ਆਪ ਹੀ ਆਪੇ ਸਭੁ ਆਪਨ ਖੇਲੁ ਦਿਖਾਧਾ ॥
आपे आपि आप ही आपे सभु आपन खेलु दिखाधा ॥

स्वयं स्वयम् एव । केवलं तस्य क्रीडा एव दृश्यते ।

ਪਾਇਓ ਨ ਜਾਈ ਕਹੀ ਭਾਂਤਿ ਰੇ ਪ੍ਰਭੁ ਨਾਨਕ ਗੁਰ ਮਿਲਿ ਲਾਧਾ ॥੪॥੬॥
पाइओ न जाई कही भांति रे प्रभु नानक गुर मिलि लाधा ॥४॥६॥

सः केनचित् प्रकारेण न लभ्यते। हे नानक, गुरुणा सह मिलन, भगवान् लभते। ||४||६||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮੇਰੈ ਮਨਿ ਬਾਸਿਬੋ ਗੁਰ ਗੋਬਿੰਦ ॥
मेरै मनि बासिबो गुर गोबिंद ॥

गुरुः विश्वेश्वरः मम मनसि निवसति।

ਜਹਾਂ ਸਿਮਰਨੁ ਭਇਓ ਹੈ ਠਾਕੁਰ ਤਹਾਂ ਨਗਰ ਸੁਖ ਆਨੰਦ ॥੧॥ ਰਹਾਉ ॥
जहां सिमरनु भइओ है ठाकुर तहां नगर सुख आनंद ॥१॥ रहाउ ॥

यत्र यत्र ध्याने मम प्रभुः गुरुः च स्मर्यते - सः ग्रामः शान्ति-आनन्द-पूर्णः अस्ति। ||१||विराम||

ਜਹਾਂ ਬੀਸਰੈ ਠਾਕੁਰੁ ਪਿਆਰੋ ਤਹਾਂ ਦੂਖ ਸਭ ਆਪਦ ॥
जहां बीसरै ठाकुरु पिआरो तहां दूख सभ आपद ॥

यत्र यत्र मम प्रियः प्रभुः गुरुः च विस्मृतः - सर्वं दुःखं दुर्भाग्यं च तत्रैव अस्ति।

ਜਹ ਗੁਨ ਗਾਇ ਆਨੰਦ ਮੰਗਲ ਰੂਪ ਤਹਾਂ ਸਦਾ ਸੁਖ ਸੰਪਦ ॥੧॥
जह गुन गाइ आनंद मंगल रूप तहां सदा सुख संपद ॥१॥

यत्र मम भगवतः स्तुतिः, आनन्द-आनन्द-मूर्तिः गायते - तत्र शाश्वत-शान्ति-धनम्। ||१||

ਜਹਾ ਸ੍ਰਵਨ ਹਰਿ ਕਥਾ ਨ ਸੁਨੀਐ ਤਹ ਮਹਾ ਭਇਆਨ ਉਦਿਆਨਦ ॥
जहा स्रवन हरि कथा न सुनीऐ तह महा भइआन उदिआनद ॥

यत्र यत्र कर्णैः भगवतः कथाः न शृण्वन्ति - तत्र सर्वथा निर्जनं प्रान्तरम् अस्ति।

ਜਹਾਂ ਕੀਰਤਨੁ ਸਾਧਸੰਗਤਿ ਰਸੁ ਤਹ ਸਘਨ ਬਾਸ ਫਲਾਂਨਦ ॥੨॥
जहां कीरतनु साधसंगति रसु तह सघन बास फलांनद ॥२॥

यत्र साधसंगते भगवतः स्तुतिकीर्तनं प्रेम्णा गायन्ति - तत्र सुगन्धः फलं च प्रचुरं आनन्दः च भवति। ||२||

ਬਿਨੁ ਸਿਮਰਨ ਕੋਟਿ ਬਰਖ ਜੀਵੈ ਸਗਲੀ ਅਉਧ ਬ੍ਰਿਥਾਨਦ ॥
बिनु सिमरन कोटि बरख जीवै सगली अउध ब्रिथानद ॥

भगवतः ध्यानस्मरणं विना कोटिवर्षाणि जीवितुं शक्यते, परन्तु तस्य जीवनं सर्वथा व्यर्थं स्यात् ।

ਏਕ ਨਿਮਖ ਗੋਬਿੰਦ ਭਜਨੁ ਕਰਿ ਤਉ ਸਦਾ ਸਦਾ ਜੀਵਾਨਦ ॥੩॥
एक निमख गोबिंद भजनु करि तउ सदा सदा जीवानद ॥३॥

यदि तु विश्वेश्वरं स्पन्दति ध्यायति च, क्षणमपि, तदा सः नित्यं नित्यं जीविष्यति। ||३||

ਸਰਨਿ ਸਰਨਿ ਸਰਨਿ ਪ੍ਰਭ ਪਾਵਉ ਦੀਜੈ ਸਾਧਸੰਗਤਿ ਕਿਰਪਾਨਦ ॥
सरनि सरनि सरनि प्रभ पावउ दीजै साधसंगति किरपानद ॥

हे देव, अहं तव अभयारण्यम्, तव अभयारण्यम्, तव अभयारण्यम् अन्वेषयामि; कृपया कृपापूर्वकं साधसंगतेन पवित्रसङ्गठेन आशीर्वादं ददातु।

ਨਾਨਕ ਪੂਰਿ ਰਹਿਓ ਹੈ ਸਰਬ ਮੈ ਸਗਲ ਗੁਣਾ ਬਿਧਿ ਜਾਂਨਦ ॥੪॥੭॥
नानक पूरि रहिओ है सरब मै सगल गुणा बिधि जांनद ॥४॥७॥

नानक सर्वत्र सर्वेषु सर्वेषु भगवान् । सर्वेषां गुणांश्च स्थितिं च जानाति। ||४||७||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਅਬ ਮੋਹਿ ਰਾਮ ਭਰੋਸਉ ਪਾਏ ॥
अब मोहि राम भरोसउ पाए ॥

अधुना, मया भगवतः समर्थनं प्राप्तम्।

ਜੋ ਜੋ ਸਰਣਿ ਪਰਿਓ ਕਰੁਣਾਨਿਧਿ ਤੇ ਤੇ ਭਵਹਿ ਤਰਾਏ ॥੧॥ ਰਹਾਉ ॥
जो जो सरणि परिओ करुणानिधि ते ते भवहि तराए ॥१॥ रहाउ ॥

दयासागरस्य अभयारण्यम् अन्विष्यमाणाः विश्वसमुद्रं पारं वहन्ति। ||१||विराम||

ਸੁਖਿ ਸੋਇਓ ਅਰੁ ਸਹਜਿ ਸਮਾਇਓ ਸਹਸਾ ਗੁਰਹਿ ਗਵਾਏ ॥
सुखि सोइओ अरु सहजि समाइओ सहसा गुरहि गवाए ॥

ते शान्तिपूर्वकं निद्रां कुर्वन्ति, सहजतया च भगवता विलीयन्ते। गुरुः तेषां निन्दात्मकतां संशयं च हरति।

ਜੋ ਚਾਹਤ ਸੋਈ ਹਰਿ ਕੀਓ ਮਨ ਬਾਂਛਤ ਫਲ ਪਾਏ ॥੧॥
जो चाहत सोई हरि कीओ मन बांछत फल पाए ॥१॥

यद् इच्छन्ति ते भगवन् करोति; मनसा कामफलं लभन्ते। ||१||

ਹਿਰਦੈ ਜਪਉ ਨੇਤ੍ਰ ਧਿਆਨੁ ਲਾਵਉ ਸ੍ਰਵਨੀ ਕਥਾ ਸੁਨਾਏ ॥
हिरदै जपउ नेत्र धिआनु लावउ स्रवनी कथा सुनाए ॥

हृदये तं ध्यायामि; नेत्रैः तस्मिन् एव ध्यानं केन्द्रीक्रियते। कर्णैः तस्य प्रवचनं शृणोमि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430