अहं विनयेन पृच्छामि पृच्छामि च, "को मां वक्तुं शक्नोति यत् मम पतिः प्रभुः कस्मिन् देशे निवसति?"
अहं तस्मै हृदयं समर्पयिष्यामि, मनः शरीरं च सर्वं समर्पयामि; अहं तस्य पादयोः शिरः स्थापयामि। ||२||
भगवतः स्वेच्छादासस्य चरणौ नमामि; अहं तं याचयामि यत् सः मां साधसंगतेन पवित्रसङ्घस्य आशीर्वादं ददातु।
दयां कुरु, यथा अहं ईश्वरं मिलित्वा तस्य दर्शनस्य धन्यं दर्शनं प्रतिक्षणं पश्यामि। ||३||
यदा सः मयि दयालुः भवति तदा सः मम सत्तायाः अन्तः वसितुं आगच्छति। रात्रौ दिवा मम मनः शान्तं शान्तं च।
नानकः वदति, अहं आनन्दस्य गीतानि गायामि; शब्दस्य अप्रहृतं वचनं मम अन्तः प्रतिध्वन्यते। ||४||५||
सारङ्ग, पञ्चम मेहलः १.
हे मातः सत्यं सत्यं सत्यं भगवान् सत्यं सत्यं सत्यं तस्य पवित्रं सन्तम्।
यद् वचनं सिद्धगुरुः उक्तवान्, मया मम वस्त्रे बद्धः। ||१||विराम||
रात्रौ दिवा च नक्षत्राणि च विलुप्ताः भविष्यन्ति। सूर्यः चन्द्रः च विलुप्तः भविष्यति।
पर्वताः पृथिवी जलं वायुश्च गमिष्यन्ति । केवलं पवित्रस्य वचनं स्थास्यति। ||१||
अण्डजाः गमिष्यन्ति गर्भजाः गमिष्यन्ति । पृथिव्याः स्वेदजाः चैव गमिष्यन्ति।
चत्वारः वेदाः गमिष्यन्ति, षट् शास्त्राणि च गमिष्यन्ति। केवलं पवित्रसन्तस्य वचनं शाश्वतं भवति। ||२||
राजस्, ऊर्जितक्रियागुणः गमिष्यति। तामस्, आलस्यस्य अन्धकारस्य गुणः गमिष्यति। सात्वसः शान्तज्योतिगुणोऽपि गमिष्यति।
दृश्यमानं सर्वं गमिष्यति। केवलं पवित्रस्य वचनं विनाशात् परम् अस्ति। ||३||
स्वयं स्वयम् एव । केवलं तस्य क्रीडा एव दृश्यते ।
सः केनचित् प्रकारेण न लभ्यते। हे नानक, गुरुणा सह मिलन, भगवान् लभते। ||४||६||
सारङ्ग, पञ्चम मेहलः १.
गुरुः विश्वेश्वरः मम मनसि निवसति।
यत्र यत्र ध्याने मम प्रभुः गुरुः च स्मर्यते - सः ग्रामः शान्ति-आनन्द-पूर्णः अस्ति। ||१||विराम||
यत्र यत्र मम प्रियः प्रभुः गुरुः च विस्मृतः - सर्वं दुःखं दुर्भाग्यं च तत्रैव अस्ति।
यत्र मम भगवतः स्तुतिः, आनन्द-आनन्द-मूर्तिः गायते - तत्र शाश्वत-शान्ति-धनम्। ||१||
यत्र यत्र कर्णैः भगवतः कथाः न शृण्वन्ति - तत्र सर्वथा निर्जनं प्रान्तरम् अस्ति।
यत्र साधसंगते भगवतः स्तुतिकीर्तनं प्रेम्णा गायन्ति - तत्र सुगन्धः फलं च प्रचुरं आनन्दः च भवति। ||२||
भगवतः ध्यानस्मरणं विना कोटिवर्षाणि जीवितुं शक्यते, परन्तु तस्य जीवनं सर्वथा व्यर्थं स्यात् ।
यदि तु विश्वेश्वरं स्पन्दति ध्यायति च, क्षणमपि, तदा सः नित्यं नित्यं जीविष्यति। ||३||
हे देव, अहं तव अभयारण्यम्, तव अभयारण्यम्, तव अभयारण्यम् अन्वेषयामि; कृपया कृपापूर्वकं साधसंगतेन पवित्रसङ्गठेन आशीर्वादं ददातु।
नानक सर्वत्र सर्वेषु सर्वेषु भगवान् । सर्वेषां गुणांश्च स्थितिं च जानाति। ||४||७||
सारङ्ग, पञ्चम मेहलः १.
अधुना, मया भगवतः समर्थनं प्राप्तम्।
दयासागरस्य अभयारण्यम् अन्विष्यमाणाः विश्वसमुद्रं पारं वहन्ति। ||१||विराम||
ते शान्तिपूर्वकं निद्रां कुर्वन्ति, सहजतया च भगवता विलीयन्ते। गुरुः तेषां निन्दात्मकतां संशयं च हरति।
यद् इच्छन्ति ते भगवन् करोति; मनसा कामफलं लभन्ते। ||१||
हृदये तं ध्यायामि; नेत्रैः तस्मिन् एव ध्यानं केन्द्रीक्रियते। कर्णैः तस्य प्रवचनं शृणोमि।