अहं त्वया सह सच्चिदानन्देन सह संयोजितः अस्मि भगवन्।
त्वया सह संयुक्तोऽस्मि सर्वैः सह भग्नोऽस्मि । ||३||
यत्र यत्र गच्छामि तत्र त्वां सेवयामि ।
त्वदतिरिक्तोऽन्यः भगवान् नाथ भगवन्। ||४||
ध्यायन् स्पन्दमानं त्वां मृत्योः पाशः छिन्नः |
भक्तिपूजां प्राप्तुं रविदासः त्वां भगवन् गायति। ||५||५||
शरीरं जलस्य भित्तिः, वायुस्तम्भैः आश्रिता; अण्डं शुक्रं च उलूखलं भवति।
अस्थिमांसनाडीभिः निर्मितं ढाञ्चं भवति; तस्य अन्तः वसति दरिद्रः आत्मा-पक्षी। ||१||
किं मम मर्त्य किं च तव ।
आत्मा वृक्षे स्थितः पक्षी इव । ||१||विराम||
त्वं आधारं स्थापयित्वा भित्तिनिर्माणं करोषि।
किन्तु अन्ते सार्धत्रिहस्तं भवतः परिमितं स्थानं भविष्यति। ||२||
त्वं केशान् सुन्दरं करोषि, शिरसि च स्टाइलिशं पगडीं धारयसि।
अन्ते तु एतत् शरीरं भस्मराशिं यावत् न्यूनीभवेत्। ||३||
ते प्रासादाः उच्छ्रिताः, वधूः च सुन्दराः ।
परन्तु भगवतः नाम विना भवन्तः क्रीडां सम्पूर्णतया हास्यन्ति। ||४||
मम सामाजिकस्थितिः न्यूनः, मम वंशः न्यूनः, मम जीवनं च कृपणम् अस्ति ।
अहं तव अभयारण्यम् आगतः, हे ज्योतिषी, मम राजा; तथा वदति रविदासः जूताकारः। ||५||६||
अहं जूताकारः अस्मि, परन्तु जूतानां संशोधनं न जानामि ।
जनाः मम समीपं स्वजूतानां संशोधनार्थम् आगच्छन्ति। ||१||विराम||
तान् सिवितुं मम कूपः नास्ति;
तान् पट्टिकां कर्तुं मम छूरी नास्ति। ||१||
संशोधनं, संशोधनं कुर्वन्तः जनाः स्वजीवनं अपव्यययन्ति, आत्मनः नाशं कुर्वन्ति च।
संशोधने समयं न व्यययित्वा भगवन्तं लब्धम्। ||२||
रवि दासः भगवतः नाम जपति;
सः मृत्युदूतस्य विषये न चिन्तयति। ||३||७||
राग सोरत'ह, भक्त का वचन भीखान जी:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अश्रुपातं मम नेत्रेषु, मम शरीरं दुर्बलं, मम केशाः क्षीरशुक्लाः च अभवन् ।
मम कण्ठः कठिनः अस्ति, अहं च एकं वचनं अपि वक्तुं न शक्नोमि; इदानीं किं कर्तुं शक्नोमि? अहं मर्त्यमात्रः अस्मि। ||१||
भगवन् मम राजन् विश्वोद्यानस्य माली भव मे वैद्यः ।
मां च त्राहि तव सन्तम्। ||१||विराम||
शिरः पीडयति, ज्वलति शरीरं, दुःखेन च हृदयं मम ।
तादृशः रोगः यः मां आहतः; तस्य चिकित्सायाम् औषधं नास्ति। ||२||
भगवतः नाम अम्ब्रोसियलं निर्मलं जलं जगति उत्तमं औषधम् अस्ति।
गुरुप्रसादेन सेवकः भीखानः, मया मोक्षद्वारं लब्धम्। ||३||१||
तादृशं नाम भगवतः नाम अमूल्यरत्नं परमं उदात्तं धनं यत् मया सत्कर्मणा लब्धम्।
नानाप्रयत्नेन मया हृदये निहितम्; इदं रत्नं गोपयित्वा न गोपयितुं शक्यते। ||१||
भगवतः महिमा स्तुतिः वक्तुं न शक्यते।
मूकस्य दत्ताः मधुराः मिष्टान्नाः इव सन्ति। ||१||विराम||
जिह्वा वदति, कर्णाः शृण्वन्ति, मनः च भगवन्तं चिन्तयति; ते शान्तिं आरामं च प्राप्नुवन्ति।
भिखानः वदति, मम नेत्राणि सन्तुष्टानि सन्ति; यत्र यत्र पश्यामि तत्र तत्र भगवन्तं पश्यामि। ||२||२||