अहं अपि केवलं रोदनं म्रियमाणः भवेयम्, यदि त्वं मम मनसि न आगमिष्यसि। ||१||
द्वितीयः मेहलः : १.
यदा शान्तिः सुखं च भवति तदा पतिं भगवतः स्मरणस्य समयः । दुःखदुःखसमये तं स्मर तदा अपि।
कथयति नानक धीमहि वधूमिदं भर्तारं भगवन् मिलितुम् | ||२||
पौरी : १.
अहं कृमि - कथं त्वां स्तुविष्यामि भगवन्; भवतः गौरवपूर्णं महत्त्वं एतावत् महत् अस्ति!
त्वं दुर्गमः दयालुः अगम्यः च असि; त्वं स्वयमेव अस्मान् स्वयम् संयोजय।
त्वां विना मम अन्यः मित्रः नास्ति; अन्ते त्वमेव मम सहचरः, समर्थकः च भविष्यसि ।
ये तव अभयारण्ये प्रविशन्ति तान् त्वं तारयसि।
हे नानक, सः निरपेक्षः अस्ति; तस्य लोभः सर्वथा नास्ति। ||२०||१||
राग सूही, The Word Of Kabeer Jee, एवं अन्य भक्त। कबीरस्य
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
जन्मतः परं भवता किं कृतम् ?
त्वया कदापि भगवतः नाम अपि न जपितम्। ||१||
त्वया भगवन्तं न ध्यातम्; केषु विचारेषु त्वं आसक्तः असि ?
मृत्योः किं किं सज्जीकरणं करोषि अभगम् । ||१||विराम||
दुःखेन सुखेन च भवता स्वपरिवारस्य पालनं कृतम्।
परन्तु मृत्युसमये भवद्भिः एकान्ते पीडा सहतव्या भविष्यति। ||२||
कण्ठेन गृहीते तदा क्रन्दिष्यसि ।
कबीरः वदति, किमर्थं भवता अस्मात् पूर्वं भगवन्तं न स्मरितम्? ||३||१||
सूही, कबीर जी : १.
मम निर्दोषात्मा कम्पते कम्पते च।
न जाने भर्ता भगवता मम कथं व्यवहारः भविष्यति। ||१||
मम यौवनस्य रात्रौ गता; किं जरादिनम् अपि गमिष्यति?
मम कृष्णकेशाः भृङ्ग इव गता, ग्रे केशाः च क्रेन इव मम शिरसि निवसन्ति । ||१||विराम||
अपक्ता मृत्तिकाघटे जलं न तिष्ठति;
यदा आत्मा हंसः गच्छति तदा शरीरं शुष्कं भवति। ||२||
अहं कुमारी इव आत्मानं अलङ्करोमि;
किन्तु कथं भोगान् भोक्तुं शक्नोमि, पतिं विना। ||३||
मम बाहुः श्रान्तः, काकान् दूरं निष्कासयन्।
कबीरः वदति, मम जीवनस्य कथा एवम् एव समाप्तः भवति। ||४||२||
सूही, कबीर जी : १.
भवतः सेवाकालः अन्ते अस्ति, भवतः लेखा दातव्यः भविष्यति ।
दुर्हृदयः मृत्युदूतः त्वां हर्तुं आगतः |
किं त्वया अर्जितं किं च नष्टम् ।
तत्क्षणम् आगच्छतु ! भवन्तः तस्य न्यायालये आहूताः सन्ति! ||१||
गच्छतु ! यथा भवन्तः सन्ति तथा आगच्छन्तु! भवन्तः तस्य न्यायालये आहूताः सन्ति।
भगवतः न्यायालयात् आदेशः आगतः अस्ति। ||१||विराम||
अहं मृत्युदूतं प्रार्थयामि यत् कृपया, मम अद्यापि ग्रामे संग्रहणीयानि केचन ऋणानि सन्ति।
अहम् अद्य रात्रौ तान् संग्रहयिष्यामि;
अहं भवतः व्ययस्य किमपि दास्यामि,
अहं च मार्गे मम प्रातःकाले प्रार्थनां पठिष्यामि। ||२||
धन्यः धन्यः भगवतः भृत्यः परमभाग्यशाली,
यः भगवतः प्रेम्णा ओतप्रोतः, साध संगत, पवित्रस्य सङ्गमे।
तत्र तत्र विनयशीलाः भृत्याः सुखिनः सदा ।
ते अस्य मानवजीवनस्य अमूल्यं निधिं जित्वा। ||३||
जागृते सति सुप्तो भवति, अतः एतत् प्राणं नष्टं करोति।
सञ्चितं सम्पत्तिं धनं च अन्यस्मै गच्छति ।
कबीरः वदति, ते जनाः मोहिताः सन्ति,
ये स्वेश्वरं गुरुं च विस्मरन्ति, रजसा च लुलन्ति। ||४||३||