श्री गुरु ग्रन्थ साहिबः

पुटः - 792


ਕਿਉ ਨ ਮਰੀਜੈ ਰੋਇ ਜਾ ਲਗੁ ਚਿਤਿ ਨ ਆਵਹੀ ॥੧॥
किउ न मरीजै रोइ जा लगु चिति न आवही ॥१॥

अहं अपि केवलं रोदनं म्रियमाणः भवेयम्, यदि त्वं मम मनसि न आगमिष्यसि। ||१||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਜਾਂ ਸੁਖੁ ਤਾ ਸਹੁ ਰਾਵਿਓ ਦੁਖਿ ਭੀ ਸੰਮੑਾਲਿਓਇ ॥
जां सुखु ता सहु राविओ दुखि भी संमालिओइ ॥

यदा शान्तिः सुखं च भवति तदा पतिं भगवतः स्मरणस्य समयः । दुःखदुःखसमये तं स्मर तदा अपि।

ਨਾਨਕੁ ਕਹੈ ਸਿਆਣੀਏ ਇਉ ਕੰਤ ਮਿਲਾਵਾ ਹੋਇ ॥੨॥
नानकु कहै सिआणीए इउ कंत मिलावा होइ ॥२॥

कथयति नानक धीमहि वधूमिदं भर्तारं भगवन् मिलितुम् | ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਉ ਕਿਆ ਸਾਲਾਹੀ ਕਿਰਮ ਜੰਤੁ ਵਡੀ ਤੇਰੀ ਵਡਿਆਈ ॥
हउ किआ सालाही किरम जंतु वडी तेरी वडिआई ॥

अहं कृमि - कथं त्वां स्तुविष्यामि भगवन्; भवतः गौरवपूर्णं महत्त्वं एतावत् महत् अस्ति!

ਤੂ ਅਗਮ ਦਇਆਲੁ ਅਗੰਮੁ ਹੈ ਆਪਿ ਲੈਹਿ ਮਿਲਾਈ ॥
तू अगम दइआलु अगंमु है आपि लैहि मिलाई ॥

त्वं दुर्गमः दयालुः अगम्यः च असि; त्वं स्वयमेव अस्मान् स्वयम् संयोजय।

ਮੈ ਤੁਝ ਬਿਨੁ ਬੇਲੀ ਕੋ ਨਹੀ ਤੂ ਅੰਤਿ ਸਖਾਈ ॥
मै तुझ बिनु बेली को नही तू अंति सखाई ॥

त्वां विना मम अन्यः मित्रः नास्ति; अन्ते त्वमेव मम सहचरः, समर्थकः च भविष्यसि ।

ਜੋ ਤੇਰੀ ਸਰਣਾਗਤੀ ਤਿਨ ਲੈਹਿ ਛਡਾਈ ॥
जो तेरी सरणागती तिन लैहि छडाई ॥

ये तव अभयारण्ये प्रविशन्ति तान् त्वं तारयसि।

ਨਾਨਕ ਵੇਪਰਵਾਹੁ ਹੈ ਤਿਸੁ ਤਿਲੁ ਨ ਤਮਾਈ ॥੨੦॥੧॥
नानक वेपरवाहु है तिसु तिलु न तमाई ॥२०॥१॥

हे नानक, सः निरपेक्षः अस्ति; तस्य लोभः सर्वथा नास्ति। ||२०||१||

ਰਾਗੁ ਸੂਹੀ ਬਾਣੀ ਸ੍ਰੀ ਕਬੀਰ ਜੀਉ ਤਥਾ ਸਭਨਾ ਭਗਤਾ ਕੀ ॥ ਕਬੀਰ ਕੇ ॥
रागु सूही बाणी स्री कबीर जीउ तथा सभना भगता की ॥ कबीर के ॥

राग सूही, The Word Of Kabeer Jee, एवं अन्य भक्त। कबीरस्य

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਅਵਤਰਿ ਆਇ ਕਹਾ ਤੁਮ ਕੀਨਾ ॥
अवतरि आइ कहा तुम कीना ॥

जन्मतः परं भवता किं कृतम् ?

ਰਾਮ ਕੋ ਨਾਮੁ ਨ ਕਬਹੂ ਲੀਨਾ ॥੧॥
राम को नामु न कबहू लीना ॥१॥

त्वया कदापि भगवतः नाम अपि न जपितम्। ||१||

ਰਾਮ ਨ ਜਪਹੁ ਕਵਨ ਮਤਿ ਲਾਗੇ ॥
राम न जपहु कवन मति लागे ॥

त्वया भगवन्तं न ध्यातम्; केषु विचारेषु त्वं आसक्तः असि ?

ਮਰਿ ਜਇਬੇ ਕਉ ਕਿਆ ਕਰਹੁ ਅਭਾਗੇ ॥੧॥ ਰਹਾਉ ॥
मरि जइबे कउ किआ करहु अभागे ॥१॥ रहाउ ॥

मृत्योः किं किं सज्जीकरणं करोषि अभगम् । ||१||विराम||

ਦੁਖ ਸੁਖ ਕਰਿ ਕੈ ਕੁਟੰਬੁ ਜੀਵਾਇਆ ॥
दुख सुख करि कै कुटंबु जीवाइआ ॥

दुःखेन सुखेन च भवता स्वपरिवारस्य पालनं कृतम्।

ਮਰਤੀ ਬਾਰ ਇਕਸਰ ਦੁਖੁ ਪਾਇਆ ॥੨॥
मरती बार इकसर दुखु पाइआ ॥२॥

परन्तु मृत्युसमये भवद्भिः एकान्ते पीडा सहतव्या भविष्यति। ||२||

ਕੰਠ ਗਹਨ ਤਬ ਕਰਨ ਪੁਕਾਰਾ ॥
कंठ गहन तब करन पुकारा ॥

कण्ठेन गृहीते तदा क्रन्दिष्यसि ।

ਕਹਿ ਕਬੀਰ ਆਗੇ ਤੇ ਨ ਸੰਮੑਾਰਾ ॥੩॥੧॥
कहि कबीर आगे ते न संमारा ॥३॥१॥

कबीरः वदति, किमर्थं भवता अस्मात् पूर्वं भगवन्तं न स्मरितम्? ||३||१||

ਸੂਹੀ ਕਬੀਰ ਜੀ ॥
सूही कबीर जी ॥

सूही, कबीर जी : १.

ਥਰਹਰ ਕੰਪੈ ਬਾਲਾ ਜੀਉ ॥
थरहर कंपै बाला जीउ ॥

मम निर्दोषात्मा कम्पते कम्पते च।

ਨਾ ਜਾਨਉ ਕਿਆ ਕਰਸੀ ਪੀਉ ॥੧॥
ना जानउ किआ करसी पीउ ॥१॥

न जाने भर्ता भगवता मम कथं व्यवहारः भविष्यति। ||१||

ਰੈਨਿ ਗਈ ਮਤ ਦਿਨੁ ਭੀ ਜਾਇ ॥
रैनि गई मत दिनु भी जाइ ॥

मम यौवनस्य रात्रौ गता; किं जरादिनम् अपि गमिष्यति?

ਭਵਰ ਗਏ ਬਗ ਬੈਠੇ ਆਇ ॥੧॥ ਰਹਾਉ ॥
भवर गए बग बैठे आइ ॥१॥ रहाउ ॥

मम कृष्णकेशाः भृङ्ग इव गता, ग्रे केशाः च क्रेन इव मम शिरसि निवसन्ति । ||१||विराम||

ਕਾਚੈ ਕਰਵੈ ਰਹੈ ਨ ਪਾਨੀ ॥
काचै करवै रहै न पानी ॥

अपक्ता मृत्तिकाघटे जलं न तिष्ठति;

ਹੰਸੁ ਚਲਿਆ ਕਾਇਆ ਕੁਮਲਾਨੀ ॥੨॥
हंसु चलिआ काइआ कुमलानी ॥२॥

यदा आत्मा हंसः गच्छति तदा शरीरं शुष्कं भवति। ||२||

ਕੁਆਰ ਕੰਨਿਆ ਜੈਸੇ ਕਰਤ ਸੀਗਾਰਾ ॥
कुआर कंनिआ जैसे करत सीगारा ॥

अहं कुमारी इव आत्मानं अलङ्करोमि;

ਕਿਉ ਰਲੀਆ ਮਾਨੈ ਬਾਝੁ ਭਤਾਰਾ ॥੩॥
किउ रलीआ मानै बाझु भतारा ॥३॥

किन्तु कथं भोगान् भोक्तुं शक्नोमि, पतिं विना। ||३||

ਕਾਗ ਉਡਾਵਤ ਭੁਜਾ ਪਿਰਾਨੀ ॥
काग उडावत भुजा पिरानी ॥

मम बाहुः श्रान्तः, काकान् दूरं निष्कासयन्।

ਕਹਿ ਕਬੀਰ ਇਹ ਕਥਾ ਸਿਰਾਨੀ ॥੪॥੨॥
कहि कबीर इह कथा सिरानी ॥४॥२॥

कबीरः वदति, मम जीवनस्य कथा एवम् एव समाप्तः भवति। ||४||२||

ਸੂਹੀ ਕਬੀਰ ਜੀਉ ॥
सूही कबीर जीउ ॥

सूही, कबीर जी : १.

ਅਮਲੁ ਸਿਰਾਨੋ ਲੇਖਾ ਦੇਨਾ ॥
अमलु सिरानो लेखा देना ॥

भवतः सेवाकालः अन्ते अस्ति, भवतः लेखा दातव्यः भविष्यति ।

ਆਏ ਕਠਿਨ ਦੂਤ ਜਮ ਲੇਨਾ ॥
आए कठिन दूत जम लेना ॥

दुर्हृदयः मृत्युदूतः त्वां हर्तुं आगतः |

ਕਿਆ ਤੈ ਖਟਿਆ ਕਹਾ ਗਵਾਇਆ ॥
किआ तै खटिआ कहा गवाइआ ॥

किं त्वया अर्जितं किं च नष्टम् ।

ਚਲਹੁ ਸਿਤਾਬ ਦੀਬਾਨਿ ਬੁਲਾਇਆ ॥੧॥
चलहु सिताब दीबानि बुलाइआ ॥१॥

तत्क्षणम् आगच्छतु ! भवन्तः तस्य न्यायालये आहूताः सन्ति! ||१||

ਚਲੁ ਦਰਹਾਲੁ ਦੀਵਾਨਿ ਬੁਲਾਇਆ ॥
चलु दरहालु दीवानि बुलाइआ ॥

गच्छतु ! यथा भवन्तः सन्ति तथा आगच्छन्तु! भवन्तः तस्य न्यायालये आहूताः सन्ति।

ਹਰਿ ਫੁਰਮਾਨੁ ਦਰਗਹ ਕਾ ਆਇਆ ॥੧॥ ਰਹਾਉ ॥
हरि फुरमानु दरगह का आइआ ॥१॥ रहाउ ॥

भगवतः न्यायालयात् आदेशः आगतः अस्ति। ||१||विराम||

ਕਰਉ ਅਰਦਾਸਿ ਗਾਵ ਕਿਛੁ ਬਾਕੀ ॥
करउ अरदासि गाव किछु बाकी ॥

अहं मृत्युदूतं प्रार्थयामि यत् कृपया, मम अद्यापि ग्रामे संग्रहणीयानि केचन ऋणानि सन्ति।

ਲੇਉ ਨਿਬੇਰਿ ਆਜੁ ਕੀ ਰਾਤੀ ॥
लेउ निबेरि आजु की राती ॥

अहम् अद्य रात्रौ तान् संग्रहयिष्यामि;

ਕਿਛੁ ਭੀ ਖਰਚੁ ਤੁਮੑਾਰਾ ਸਾਰਉ ॥
किछु भी खरचु तुमारा सारउ ॥

अहं भवतः व्ययस्य किमपि दास्यामि,

ਸੁਬਹ ਨਿਵਾਜ ਸਰਾਇ ਗੁਜਾਰਉ ॥੨॥
सुबह निवाज सराइ गुजारउ ॥२॥

अहं च मार्गे मम प्रातःकाले प्रार्थनां पठिष्यामि। ||२||

ਸਾਧਸੰਗਿ ਜਾ ਕਉ ਹਰਿ ਰੰਗੁ ਲਾਗਾ ॥
साधसंगि जा कउ हरि रंगु लागा ॥

धन्यः धन्यः भगवतः भृत्यः परमभाग्यशाली,

ਧਨੁ ਧਨੁ ਸੋ ਜਨੁ ਪੁਰਖੁ ਸਭਾਗਾ ॥
धनु धनु सो जनु पुरखु सभागा ॥

यः भगवतः प्रेम्णा ओतप्रोतः, साध संगत, पवित्रस्य सङ्गमे।

ਈਤ ਊਤ ਜਨ ਸਦਾ ਸੁਹੇਲੇ ॥
ईत ऊत जन सदा सुहेले ॥

तत्र तत्र विनयशीलाः भृत्याः सुखिनः सदा ।

ਜਨਮੁ ਪਦਾਰਥੁ ਜੀਤਿ ਅਮੋਲੇ ॥੩॥
जनमु पदारथु जीति अमोले ॥३॥

ते अस्य मानवजीवनस्य अमूल्यं निधिं जित्वा। ||३||

ਜਾਗਤੁ ਸੋਇਆ ਜਨਮੁ ਗਵਾਇਆ ॥
जागतु सोइआ जनमु गवाइआ ॥

जागृते सति सुप्तो भवति, अतः एतत् प्राणं नष्टं करोति।

ਮਾਲੁ ਧਨੁ ਜੋਰਿਆ ਭਇਆ ਪਰਾਇਆ ॥
मालु धनु जोरिआ भइआ पराइआ ॥

सञ्चितं सम्पत्तिं धनं च अन्यस्मै गच्छति ।

ਕਹੁ ਕਬੀਰ ਤੇਈ ਨਰ ਭੂਲੇ ॥
कहु कबीर तेई नर भूले ॥

कबीरः वदति, ते जनाः मोहिताः सन्ति,

ਖਸਮੁ ਬਿਸਾਰਿ ਮਾਟੀ ਸੰਗਿ ਰੂਲੇ ॥੪॥੩॥
खसमु बिसारि माटी संगि रूले ॥४॥३॥

ये स्वेश्वरं गुरुं च विस्मरन्ति, रजसा च लुलन्ति। ||४||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430