राग बैरारी, चतुर्थ मेहल, प्रथम सदन, धो-पढ़ाय : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
शृणु मनसि भगवन्नामस्य अवाच्यवाक्यम्।
धनं, प्रज्ञा, अलौकिक-आध्यात्मिक-शक्तयः, शान्तिः च प्राप्यते, स्पन्दनेन, भगवतः ईश्वरस्य ध्यानेन, गुरु-निर्देशेन। ||१||विराम||
असंख्याकाः आख्यानानि पुराणानि षट् शास्त्राणि च भगवतः उदात्तं स्तुतिं गायन्ति।
शिवः त्रिशतं त्रिंशत् कोटिः देवाः भगवन्तं ध्यायन्ति, किन्तु तस्य रहस्यस्य रहस्यं न जानन्ति। ||१||
स्वर्गदूताः दिव्याः च, आकाशगायकाः च तस्य स्तुतिं गायन्ति; सर्वाणि सृष्टयः तस्य गायन्ति।
हे नानक, येषां भगवता दयया आशीर्वादं ददाति, ते भगवतः परमेश् वरस्य सत् सन्ताः भवन्तु। ||२||१||
बैरारी, चतुर्थ मेहलः १.
ये भगवतः विनयभृत्यैः सह मिलन्ति ते तस्य स्तुतिं मन्यन्ते।
भगवतः रत्नस्य हरः हरः भगवतः उदात्तरत्नस्य दानेन गुरुणा सत्यगुरुणा धन्या भवन्ति। ||१||विराम||
हर हर हर नाम पठति तस्मै विनयेन मनः शरीरं सर्वं समर्पयामि।
मम धनं मायाधनं मम सम्पत्तिं च तस्मै समर्पयामि यः मां मित्रं भगवन्तं मिलितुं नयति। ||१||
यदा जगतः प्रभुः स्वस्य दयायाः किञ्चित् भागं एव दत्तवान्, केवलं क्षणमात्रं यावत्, तदा अहं भगवतः स्तुतिं हर, हर, हरं ध्यायन्।
भगवता स्वामी च सेवकं नानकं मिलितवान्, अहंकारव्याधिदुःखं च निवृत्तम्। ||२||२||
बैरारी, चतुर्थ मेहलः १.
भगवतः विनयशीलः सेवकः भगवतः नामस्य गौरवपूर्णं स्तुतिं गायति।
भगवतः विनयसेवकस्य निन्दां करोति चेदपि सः स्वस्य सद्भावं न त्यजति। ||१||विराम||
भगवता स्वामी च यत् करोति तत् स्वयमेव करोति; भगवान् एव कर्माणि करोति।
प्रभुः स्वामी च स्वयमेव अवगमनं प्रयच्छति; भगवान् एव अस्मान् वक्तुं प्रेरयति। ||१||