श्री गुरु ग्रन्थ साहिबः

पुटः - 716


ਟੋਡੀ ਮਹਲਾ ੫ ਘਰੁ ੫ ਦੁਪਦੇ ॥
टोडी महला ५ घरु ५ दुपदे ॥

तोडी, पंचम मेहल, पंचम गृह, धो-पाधाय: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਐਸੋ ਗੁਨੁ ਮੇਰੋ ਪ੍ਰਭ ਜੀ ਕੀਨ ॥
ऐसो गुनु मेरो प्रभ जी कीन ॥

एतादृशः आशीर्वादः मम ईश्वरः मम कृते प्रदत्तः।

ਪੰਚ ਦੋਖ ਅਰੁ ਅਹੰ ਰੋਗ ਇਹ ਤਨ ਤੇ ਸਗਲ ਦੂਰਿ ਕੀਨ ॥ ਰਹਾਉ ॥
पंच दोख अरु अहं रोग इह तन ते सगल दूरि कीन ॥ रहाउ ॥

पञ्चदोषान् अहंकारव्याधिं च मम शरीरात् सर्वथा निर्वासितवान्। ||विरामः||

ਬੰਧਨ ਤੋਰਿ ਛੋਰਿ ਬਿਖਿਆ ਤੇ ਗੁਰ ਕੋ ਸਬਦੁ ਮੇਰੈ ਹੀਅਰੈ ਦੀਨ ॥
बंधन तोरि छोरि बिखिआ ते गुर को सबदु मेरै हीअरै दीन ॥

मम बन्धनं भङ्ग्य, दुष्टात्, भ्रष्टाचारात् च मुक्तं कृत्वा, सः मम हृदये गुरुस्य शबदस्य वचनं निरूपितवान्।

ਰੂਪੁ ਅਨਰੂਪੁ ਮੋਰੋ ਕਛੁ ਨ ਬੀਚਾਰਿਓ ਪ੍ਰੇਮ ਗਹਿਓ ਮੋਹਿ ਹਰਿ ਰੰਗ ਭੀਨ ॥੧॥
रूपु अनरूपु मोरो कछु न बीचारिओ प्रेम गहिओ मोहि हरि रंग भीन ॥१॥

भगवता मम सौन्दर्यं कुरूपतां वा न विचारितम्; अपितु सः मां प्रेम्णा धारितवान्। अहं तस्य प्रेम्णा सिक्तः अस्मि। ||१||

ਪੇਖਿਓ ਲਾਲਨੁ ਪਾਟ ਬੀਚ ਖੋਏ ਅਨਦ ਚਿਤਾ ਹਰਖੇ ਪਤੀਨ ॥
पेखिओ लालनु पाट बीच खोए अनद चिता हरखे पतीन ॥

पश्यामि मम प्रियं, इदानीं पर्दा विदीर्णः। मम मनः प्रसन्नं प्रसन्नं तृप्तं च अस्ति।

ਤਿਸ ਹੀ ਕੋ ਗ੍ਰਿਹੁ ਸੋਈ ਪ੍ਰਭੁ ਨਾਨਕ ਸੋ ਠਾਕੁਰੁ ਤਿਸ ਹੀ ਕੋ ਧੀਨ ॥੨॥੧॥੨੦॥
तिस ही को ग्रिहु सोई प्रभु नानक सो ठाकुरु तिस ही को धीन ॥२॥१॥२०॥

मम गृहं तस्य; सः मम ईश्वरः अस्ति। नानकः स्वेश्वरस्य गुरुस्य च आज्ञाकारी अस्ति। ||२||१||२०||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਮਾਈ ਮੇਰੇ ਮਨ ਕੀ ਪ੍ਰੀਤਿ ॥
माई मेरे मन की प्रीति ॥

हे मम मातः मम मनः प्रेम्णा अस्ति।

ਏਹੀ ਕਰਮ ਧਰਮ ਜਪ ਏਹੀ ਰਾਮ ਨਾਮ ਨਿਰਮਲ ਹੈ ਰੀਤਿ ॥ ਰਹਾਉ ॥
एही करम धरम जप एही राम नाम निरमल है रीति ॥ रहाउ ॥

एषः मम कर्म मम धर्मश्च; एतत् मम ध्यानम्। भगवतः नाम मम निर्मलः, अकलङ्कः जीवनपद्धतिः अस्ति। ||विरामः||

ਪ੍ਰਾਨ ਅਧਾਰ ਜੀਵਨ ਧਨ ਮੋਰੈ ਦੇਖਨ ਕਉ ਦਰਸਨ ਪ੍ਰਭ ਨੀਤਿ ॥
प्रान अधार जीवन धन मोरै देखन कउ दरसन प्रभ नीति ॥

मम जीवनस्य श्वासस्य समर्थनं, मम जीवनस्य धनं, ईश्वरस्य दर्शनस्य धन्यदृष्टिं दृष्ट्वा।

ਬਾਟ ਘਾਟ ਤੋਸਾ ਸੰਗਿ ਮੋਰੈ ਮਨ ਅਪੁਨੇ ਕਉ ਮੈ ਹਰਿ ਸਖਾ ਕੀਤ ॥੧॥
बाट घाट तोसा संगि मोरै मन अपुने कउ मै हरि सखा कीत ॥१॥

मार्गे, नदीयां च एतानि द्रव्याणि मया सह सर्वदा सन्ति। मया मनः भगवतः सहचरः कृतः। ||१||

ਸੰਤ ਪ੍ਰਸਾਦਿ ਭਏ ਮਨ ਨਿਰਮਲ ਕਰਿ ਕਿਰਪਾ ਅਪੁਨੇ ਕਰਿ ਲੀਤ ॥
संत प्रसादि भए मन निरमल करि किरपा अपुने करि लीत ॥

सन्तप्रसादेन मे मनः निर्मलं शुद्धं च अभवत् । स्वकृपया मां स्वकीयम् अकरोत् ।

ਸਿਮਰਿ ਸਿਮਰਿ ਨਾਨਕ ਸੁਖੁ ਪਾਇਆ ਆਦਿ ਜੁਗਾਦਿ ਭਗਤਨ ਕੇ ਮੀਤ ॥੨॥੨॥੨੧॥
सिमरि सिमरि नानक सुखु पाइआ आदि जुगादि भगतन के मीत ॥२॥२॥२१॥

स्मृत्वा ध्याने तं स्मरन् नानकः शान्तिं लब्धवान्। आदौ युगेषु च भक्तानां मित्रम् । ||२||२||२१||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਪ੍ਰਭ ਜੀ ਮਿਲੁ ਮੇਰੇ ਪ੍ਰਾਨ ॥
प्रभ जी मिलु मेरे प्रान ॥

प्रिय देव, कृपया मां मिलतु; त्वं मम जीवनस्य श्वासः असि।

ਬਿਸਰੁ ਨਹੀ ਨਿਮਖ ਹੀਅਰੇ ਤੇ ਅਪਨੇ ਭਗਤ ਕਉ ਪੂਰਨ ਦਾਨ ॥ ਰਹਾਉ ॥
बिसरु नही निमख हीअरे ते अपने भगत कउ पूरन दान ॥ रहाउ ॥

मा त्वां हृदयात् विस्मरतु क्षणमपि; कृपया, भक्तं भवतः सिद्धिदानेन आशीर्वादं ददातु। ||विरामः||

ਖੋਵਹੁ ਭਰਮੁ ਰਾਖੁ ਮੇਰੇ ਪ੍ਰੀਤਮ ਅੰਤਰਜਾਮੀ ਸੁਘੜ ਸੁਜਾਨ ॥
खोवहु भरमु राखु मेरे प्रीतम अंतरजामी सुघड़ सुजान ॥

संशयं निवारय मां त्राहि प्रिये सर्वज्ञे भगवन् अन्तःज्ञे हृदयान्वेषक।

ਕੋਟਿ ਰਾਜ ਨਾਮ ਧਨੁ ਮੇਰੈ ਅੰਮ੍ਰਿਤ ਦ੍ਰਿਸਟਿ ਧਾਰਹੁ ਪ੍ਰਭ ਮਾਨ ॥੧॥
कोटि राज नाम धनु मेरै अंम्रित द्रिसटि धारहु प्रभ मान ॥१॥

नामस्य धनं मम कोटिकोटिराज्यमूल्यं भवति; हे देव, कृपया मां स्वस्य अम्ब्रोसियल ग्लैन्स ऑफ ग्रेस इत्यस्य आशीर्वादं ददातु। ||१||

ਆਠ ਪਹਰ ਰਸਨਾ ਗੁਨ ਗਾਵੈ ਜਸੁ ਪੂਰਿ ਅਘਾਵਹਿ ਸਮਰਥ ਕਾਨ ॥
आठ पहर रसना गुन गावै जसु पूरि अघावहि समरथ कान ॥

चतुर्विंशतिघण्टाः प्रतिदिनं भवतः गौरवं स्तुतिं गायामि। कर्णानि मे सर्वथा तर्पयन्ति भगवन् मम सर्वशक्तिमान् |

ਤੇਰੀ ਸਰਣਿ ਜੀਅਨ ਕੇ ਦਾਤੇ ਸਦਾ ਸਦਾ ਨਾਨਕ ਕੁਰਬਾਨ ॥੨॥੩॥੨੨॥
तेरी सरणि जीअन के दाते सदा सदा नानक कुरबान ॥२॥३॥२२॥

अहं तव अभयारण्यम् अन्वेषयामि भगवन्, आत्मनः जीवनदातृ; सदा नित्यं नानकं तव यज्ञः | ||२||३||२२||

ਟੋਡੀ ਮਹਲਾ ੫ ॥
टोडी महला ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਪ੍ਰਭ ਤੇਰੇ ਪਗ ਕੀ ਧੂਰਿ ॥
प्रभ तेरे पग की धूरि ॥

हे देव, अहं तव चरणस्य रजः अस्मि।

ਦੀਨ ਦਇਆਲ ਪ੍ਰੀਤਮ ਮਨਮੋਹਨ ਕਰਿ ਕਿਰਪਾ ਮੇਰੀ ਲੋਚਾ ਪੂਰਿ ॥ ਰਹਾਉ ॥
दीन दइआल प्रीतम मनमोहन करि किरपा मेरी लोचा पूरि ॥ रहाउ ॥

मृदुकरुणाय प्रियचित्तप्रलोभने भगवन् दयया मम तृष्णां पूर्णं कुरु । ||विरामः||

ਦਹ ਦਿਸ ਰਵਿ ਰਹਿਆ ਜਸੁ ਤੁਮਰਾ ਅੰਤਰਜਾਮੀ ਸਦਾ ਹਜੂਰਿ ॥
दह दिस रवि रहिआ जसु तुमरा अंतरजामी सदा हजूरि ॥

दश दिक्षु तव स्तुतिः व्याप्ता व्याप्ता, हे अन्तःज्ञ हृदयानुसन्धानी भगवन् नित्यस्थित।

ਜੋ ਤੁਮਰਾ ਜਸੁ ਗਾਵਹਿ ਕਰਤੇ ਸੇ ਜਨ ਕਬਹੁ ਨ ਮਰਤੇ ਝੂਰਿ ॥੧॥
जो तुमरा जसु गावहि करते से जन कबहु न मरते झूरि ॥१॥

ते स्तुतिं गायन्ति प्रजापति भगवन् ते विनम्राः कदापि न म्रियन्ते न शोचन्ति । ||१||

ਧੰਧ ਬੰਧ ਬਿਨਸੇ ਮਾਇਆ ਕੇ ਸਾਧੂ ਸੰਗਤਿ ਮਿਟੇ ਬਿਸੂਰ ॥
धंध बंध बिनसे माइआ के साधू संगति मिटे बिसूर ॥

मायायाः लौकिककार्याणि, उलझनानि च अन्तर्धानं भवन्ति, पवित्रस्य सङ्घस्य साधसंगते; सर्वे दुःखानि अपहृतानि भवन्ति।

ਸੁਖ ਸੰਪਤਿ ਭੋਗ ਇਸੁ ਜੀਅ ਕੇ ਬਿਨੁ ਹਰਿ ਨਾਨਕ ਜਾਨੇ ਕੂਰ ॥੨॥੪॥੨੩॥
सुख संपति भोग इसु जीअ के बिनु हरि नानक जाने कूर ॥२॥४॥२३॥

धनसुखानि च आत्मनः भोगाः - भगवन्तं विना नानक तान् मिथ्या इति विद्धि। ||२||४||२३||

ਟੋਡੀ ਮਃ ੫ ॥
टोडी मः ५ ॥

तोडी, पञ्चमः मेहलः : १.

ਮਾਈ ਮੇਰੇ ਮਨ ਕੀ ਪਿਆਸ ॥
माई मेरे मन की पिआस ॥

हे मातः मम मनः एवम् तृष्णाम् अस्ति।

ਇਕੁ ਖਿਨੁ ਰਹਿ ਨ ਸਕਉ ਬਿਨੁ ਪ੍ਰੀਤਮ ਦਰਸਨ ਦੇਖਨ ਕਉ ਧਾਰੀ ਮਨਿ ਆਸ ॥ ਰਹਾਉ ॥
इकु खिनु रहि न सकउ बिनु प्रीतम दरसन देखन कउ धारी मनि आस ॥ रहाउ ॥

न शक्नोमि जीवितुं क्षणमपि प्रियं विना। तस्य दर्शनस्य भगवन्तं दर्शनार्थं मम मनः पूरितम् अस्ति। ||विरामः||

ਸਿਮਰਉ ਨਾਮੁ ਨਿਰੰਜਨ ਕਰਤੇ ਮਨ ਤਨ ਤੇ ਸਭਿ ਕਿਲਵਿਖ ਨਾਸ ॥
सिमरउ नामु निरंजन करते मन तन ते सभि किलविख नास ॥

नाम स्मरणेन ध्यायामि, अमलस्य प्रजापतिः प्रभुस्य नाम; मम मनसः शरीरस्य च पापदोषाः सर्वे प्रक्षालिताः भवन्ति।

ਪੂਰਨ ਪਾਰਬ੍ਰਹਮ ਸੁਖਦਾਤੇ ਅਬਿਨਾਸੀ ਬਿਮਲ ਜਾ ਕੋ ਜਾਸ ॥੧॥
पूरन पारब्रहम सुखदाते अबिनासी बिमल जा को जास ॥१॥

सिद्धः परमेश्वरः शाश्वतः अविनाशी शान्तिदाता - निर्मलः शुद्धः च तस्य स्तुतिः। ||१||

ਸੰਤ ਪ੍ਰਸਾਦਿ ਮੇਰੇ ਪੂਰ ਮਨੋਰਥ ਕਰਿ ਕਿਰਪਾ ਭੇਟੇ ਗੁਣਤਾਸ ॥
संत प्रसादि मेरे पूर मनोरथ करि किरपा भेटे गुणतास ॥

सन्तप्रसादेन मम कामनाः सिद्धाः; दयने भगवता गुणनिधिः मां मिलितवान्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430