तोडी, पंचम मेहल, पंचम गृह, धो-पाधाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
एतादृशः आशीर्वादः मम ईश्वरः मम कृते प्रदत्तः।
पञ्चदोषान् अहंकारव्याधिं च मम शरीरात् सर्वथा निर्वासितवान्। ||विरामः||
मम बन्धनं भङ्ग्य, दुष्टात्, भ्रष्टाचारात् च मुक्तं कृत्वा, सः मम हृदये गुरुस्य शबदस्य वचनं निरूपितवान्।
भगवता मम सौन्दर्यं कुरूपतां वा न विचारितम्; अपितु सः मां प्रेम्णा धारितवान्। अहं तस्य प्रेम्णा सिक्तः अस्मि। ||१||
पश्यामि मम प्रियं, इदानीं पर्दा विदीर्णः। मम मनः प्रसन्नं प्रसन्नं तृप्तं च अस्ति।
मम गृहं तस्य; सः मम ईश्वरः अस्ति। नानकः स्वेश्वरस्य गुरुस्य च आज्ञाकारी अस्ति। ||२||१||२०||
तोडी, पञ्चमः मेहलः : १.
हे मम मातः मम मनः प्रेम्णा अस्ति।
एषः मम कर्म मम धर्मश्च; एतत् मम ध्यानम्। भगवतः नाम मम निर्मलः, अकलङ्कः जीवनपद्धतिः अस्ति। ||विरामः||
मम जीवनस्य श्वासस्य समर्थनं, मम जीवनस्य धनं, ईश्वरस्य दर्शनस्य धन्यदृष्टिं दृष्ट्वा।
मार्गे, नदीयां च एतानि द्रव्याणि मया सह सर्वदा सन्ति। मया मनः भगवतः सहचरः कृतः। ||१||
सन्तप्रसादेन मे मनः निर्मलं शुद्धं च अभवत् । स्वकृपया मां स्वकीयम् अकरोत् ।
स्मृत्वा ध्याने तं स्मरन् नानकः शान्तिं लब्धवान्। आदौ युगेषु च भक्तानां मित्रम् । ||२||२||२१||
तोडी, पञ्चमः मेहलः : १.
प्रिय देव, कृपया मां मिलतु; त्वं मम जीवनस्य श्वासः असि।
मा त्वां हृदयात् विस्मरतु क्षणमपि; कृपया, भक्तं भवतः सिद्धिदानेन आशीर्वादं ददातु। ||विरामः||
संशयं निवारय मां त्राहि प्रिये सर्वज्ञे भगवन् अन्तःज्ञे हृदयान्वेषक।
नामस्य धनं मम कोटिकोटिराज्यमूल्यं भवति; हे देव, कृपया मां स्वस्य अम्ब्रोसियल ग्लैन्स ऑफ ग्रेस इत्यस्य आशीर्वादं ददातु। ||१||
चतुर्विंशतिघण्टाः प्रतिदिनं भवतः गौरवं स्तुतिं गायामि। कर्णानि मे सर्वथा तर्पयन्ति भगवन् मम सर्वशक्तिमान् |
अहं तव अभयारण्यम् अन्वेषयामि भगवन्, आत्मनः जीवनदातृ; सदा नित्यं नानकं तव यज्ञः | ||२||३||२२||
तोडी, पञ्चमः मेहलः : १.
हे देव, अहं तव चरणस्य रजः अस्मि।
मृदुकरुणाय प्रियचित्तप्रलोभने भगवन् दयया मम तृष्णां पूर्णं कुरु । ||विरामः||
दश दिक्षु तव स्तुतिः व्याप्ता व्याप्ता, हे अन्तःज्ञ हृदयानुसन्धानी भगवन् नित्यस्थित।
ते स्तुतिं गायन्ति प्रजापति भगवन् ते विनम्राः कदापि न म्रियन्ते न शोचन्ति । ||१||
मायायाः लौकिककार्याणि, उलझनानि च अन्तर्धानं भवन्ति, पवित्रस्य सङ्घस्य साधसंगते; सर्वे दुःखानि अपहृतानि भवन्ति।
धनसुखानि च आत्मनः भोगाः - भगवन्तं विना नानक तान् मिथ्या इति विद्धि। ||२||४||२३||
तोडी, पञ्चमः मेहलः : १.
हे मातः मम मनः एवम् तृष्णाम् अस्ति।
न शक्नोमि जीवितुं क्षणमपि प्रियं विना। तस्य दर्शनस्य भगवन्तं दर्शनार्थं मम मनः पूरितम् अस्ति। ||विरामः||
नाम स्मरणेन ध्यायामि, अमलस्य प्रजापतिः प्रभुस्य नाम; मम मनसः शरीरस्य च पापदोषाः सर्वे प्रक्षालिताः भवन्ति।
सिद्धः परमेश्वरः शाश्वतः अविनाशी शान्तिदाता - निर्मलः शुद्धः च तस्य स्तुतिः। ||१||
सन्तप्रसादेन मम कामनाः सिद्धाः; दयने भगवता गुणनिधिः मां मिलितवान्।