श्री गुरु ग्रन्थ साहिबः

पुटः - 421


ਜੇਹੀ ਸੇਵ ਕਰਾਈਐ ਕਰਣੀ ਭੀ ਸਾਈ ॥
जेही सेव कराईऐ करणी भी साई ॥

यत्किमपि सेवां भगवता अस्मान् करोति, तत् एव वयं कुर्मः ।

ਆਪਿ ਕਰੇ ਕਿਸੁ ਆਖੀਐ ਵੇਖੈ ਵਡਿਆਈ ॥੭॥
आपि करे किसु आखीऐ वेखै वडिआई ॥७॥

सः एव करोति; अन्यः कस्य उल्लेखः करणीयः ? सः स्वस्य महत्त्वं पश्यति। ||७||

ਗੁਰ ਕੀ ਸੇਵਾ ਸੋ ਕਰੇ ਜਿਸੁ ਆਪਿ ਕਰਾਏ ॥
गुर की सेवा सो करे जिसु आपि कराए ॥

स एव गुरुं सेवते, यं भगवान् एव प्रेरयति।

ਨਾਨਕ ਸਿਰੁ ਦੇ ਛੂਟੀਐ ਦਰਗਹ ਪਤਿ ਪਾਏ ॥੮॥੧੮॥
नानक सिरु दे छूटीऐ दरगह पति पाए ॥८॥१८॥

शिरः अर्पयन् नानक मुक्तो भगवतः प्राङ्गणे सत्कृतः। ||८||१८||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਰੂੜੋ ਠਾਕੁਰ ਮਾਹਰੋ ਰੂੜੀ ਗੁਰਬਾਣੀ ॥
रूड़ो ठाकुर माहरो रूड़ी गुरबाणी ॥

सुन्दरं परमेश्वरं गुरुं च सुन्दरं गुरुबनिवचनम्।

ਵਡੈ ਭਾਗਿ ਸਤਿਗੁਰੁ ਮਿਲੈ ਪਾਈਐ ਪਦੁ ਨਿਰਬਾਣੀ ॥੧॥
वडै भागि सतिगुरु मिलै पाईऐ पदु निरबाणी ॥१॥

महता सौभाग्येन सत्यगुरुं मिलित्वा निर्वाणस्य परमं पदं लभ्यते । ||१||

ਮੈ ਓਲੑਗੀਆ ਓਲੑਗੀ ਹਮ ਛੋਰੂ ਥਾਰੇ ॥
मै ओलगीआ ओलगी हम छोरू थारे ॥

अहं तव दासानाम् अधमः दासः अस्मि; अहं तव विनयशीलः सेवकः अस्मि।

ਜਿਉ ਤੂੰ ਰਾਖਹਿ ਤਿਉ ਰਹਾ ਮੁਖਿ ਨਾਮੁ ਹਮਾਰੇ ॥੧॥ ਰਹਾਉ ॥
जिउ तूं राखहि तिउ रहा मुखि नामु हमारे ॥१॥ रहाउ ॥

यथा त्वं मां धारयसि, अहं जीवामि। तव नाम मम मुखे अस्ति। ||१||विराम||

ਦਰਸਨ ਕੀ ਪਿਆਸਾ ਘਣੀ ਭਾਣੈ ਮਨਿ ਭਾਈਐ ॥
दरसन की पिआसा घणी भाणै मनि भाईऐ ॥

भवतः दर्शनस्य भगवद्दर्शनस्य एतादृशी महती तृष्णा मम अस्ति; मम मनः तव इच्छां स्वीकुर्वति, अतः त्वं मयि प्रसन्नः असि।

ਮੇਰੇ ਠਾਕੁਰ ਹਾਥਿ ਵਡਿਆਈਆ ਭਾਣੈ ਪਤਿ ਪਾਈਐ ॥੨॥
मेरे ठाकुर हाथि वडिआईआ भाणै पति पाईऐ ॥२॥

महत्त्वं मम भगवतः गुरुस्य च हस्ते अस्ति; तस्य इच्छायाः कारणात् मानः प्राप्यते। ||२||

ਸਾਚਉ ਦੂਰਿ ਨ ਜਾਣੀਐ ਅੰਤਰਿ ਹੈ ਸੋਈ ॥
साचउ दूरि न जाणीऐ अंतरि है सोई ॥

सत्यं प्रभुं दूरं वर्तते इति मा मन्यताम्; सः अन्तः गभीरः अस्ति।

ਜਹ ਦੇਖਾ ਤਹ ਰਵਿ ਰਹੇ ਕਿਨਿ ਕੀਮਤਿ ਹੋਈ ॥੩॥
जह देखा तह रवि रहे किनि कीमति होई ॥३॥

यत्र यत्र पश्यामि तत्र तं व्याप्तं पश्यामि; कथं तस्य मूल्यस्य अनुमानं कर्तुं शक्नोमि? ||३||

ਆਪਿ ਕਰੇ ਆਪੇ ਹਰੇ ਵੇਖੈ ਵਡਿਆਈ ॥
आपि करे आपे हरे वेखै वडिआई ॥

स्वयं करोति, स्वयं च निवर्तयति। सः एव स्वस्य गौरवपूर्णं महत्त्वं पश्यति।

ਗੁਰਮੁਖਿ ਹੋਇ ਨਿਹਾਲੀਐ ਇਉ ਕੀਮਤਿ ਪਾਈ ॥੪॥
गुरमुखि होइ निहालीऐ इउ कीमति पाई ॥४॥

गुरमुख भूत्वा तं पश्यति, तथा, तस्य मूल्यं मूल्याङ्कितम्। ||४||

ਜੀਵਦਿਆ ਲਾਹਾ ਮਿਲੈ ਗੁਰ ਕਾਰ ਕਮਾਵੈ ॥
जीवदिआ लाहा मिलै गुर कार कमावै ॥

अतः जीविते लाभ को अर्जित करें, गुरु सेवा से।

ਪੂਰਬਿ ਹੋਵੈ ਲਿਖਿਆ ਤਾ ਸਤਿਗੁਰੁ ਪਾਵੈ ॥੫॥
पूरबि होवै लिखिआ ता सतिगुरु पावै ॥५॥

यदि तथा पूर्वनिर्धारितं तर्हि सत्यगुरुं लभते। ||५||

ਮਨਮੁਖ ਤੋਟਾ ਨਿਤ ਹੈ ਭਰਮਹਿ ਭਰਮਾਏ ॥
मनमुख तोटा नित है भरमहि भरमाए ॥

स्वेच्छा मनमुखाः सततं हास्यन्ति, संशयमोहिताः परिभ्रमन्ति च।

ਮਨਮੁਖੁ ਅੰਧੁ ਨ ਚੇਤਈ ਕਿਉ ਦਰਸਨੁ ਪਾਏ ॥੬॥
मनमुखु अंधु न चेतई किउ दरसनु पाए ॥६॥

अन्धाः मनमुखाः भगवन्तं न स्मरन्ति; कथं तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्नुयुः। ||६||

ਤਾ ਜਗਿ ਆਇਆ ਜਾਣੀਐ ਸਾਚੈ ਲਿਵ ਲਾਏ ॥
ता जगि आइआ जाणीऐ साचै लिव लाए ॥

मनुष्यस्य जगति आगमनं तदा एव सार्थकं भवति यदा कश्चन प्रेम्णा सच्चिदानन्देन सह अनुकूलः भवति।

ਗੁਰ ਭੇਟੇ ਪਾਰਸੁ ਭਏ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਏ ॥੭॥
गुर भेटे पारसु भए जोती जोति मिलाए ॥७॥

गुरुं मिलित्वा अमूल्यं भवति; तस्य प्रकाशः प्रकाशे विलीयते। ||७||

ਅਹਿਨਿਸਿ ਰਹੈ ਨਿਰਾਲਮੋ ਕਾਰ ਧੁਰ ਕੀ ਕਰਣੀ ॥
अहिनिसि रहै निरालमो कार धुर की करणी ॥

दिवारात्रौ विरक्तः तिष्ठति, प्राइमलेश्वरं च सेवते।

ਨਾਨਕ ਨਾਮਿ ਸੰਤੋਖੀਆ ਰਾਤੇ ਹਰਿ ਚਰਣੀ ॥੮॥੧੯॥
नानक नामि संतोखीआ राते हरि चरणी ॥८॥१९॥

हे नानक भगवत्पादकमलसम्पन्नाः नाम भगवतः नामेन सन्तुष्टाः। ||८||१९||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਕੇਤਾ ਆਖਣੁ ਆਖੀਐ ਤਾ ਕੇ ਅੰਤ ਨ ਜਾਣਾ ॥
केता आखणु आखीऐ ता के अंत न जाणा ॥

कियत् अपि वर्णयितुं शक्यते तथापि तस्य सीमाः ज्ञातुं न शक्यन्ते ।

ਮੈ ਨਿਧਰਿਆ ਧਰ ਏਕ ਤੂੰ ਮੈ ਤਾਣੁ ਸਤਾਣਾ ॥੧॥
मै निधरिआ धर एक तूं मै ताणु सताणा ॥१॥

अहं किमपि समर्थनं विना अस्मि; त्वं भगवन् मम एकमात्रः आश्रयः असि; त्वं मम सर्वशक्तिमान्। ||१||

ਨਾਨਕ ਕੀ ਅਰਦਾਸਿ ਹੈ ਸਚ ਨਾਮਿ ਸੁਹੇਲਾ ॥
नानक की अरदासि है सच नामि सुहेला ॥

इति नानकस्य प्रार्थना यत् स सत्यनाम्ना अलङ्कृतः भवेत्।

ਆਪੁ ਗਇਆ ਸੋਝੀ ਪਈ ਗੁਰਸਬਦੀ ਮੇਲਾ ॥੧॥ ਰਹਾਉ ॥
आपु गइआ सोझी पई गुरसबदी मेला ॥१॥ रहाउ ॥

आत्म-अभिमानस्य उन्मूलनं भवति, अवगमनं च प्राप्यते, तदा भगवता सह मिलति, गुरुस्य शबदस्य वचनस्य माध्यमेन। ||१||विराम||

ਹਉਮੈ ਗਰਬੁ ਗਵਾਈਐ ਪਾਈਐ ਵੀਚਾਰੁ ॥
हउमै गरबु गवाईऐ पाईऐ वीचारु ॥

अहंकारं दर्पं च परित्यज्य चिन्तनबोधं लभते ।

ਸਾਹਿਬ ਸਿਉ ਮਨੁ ਮਾਨਿਆ ਦੇ ਸਾਚੁ ਅਧਾਰੁ ॥੨॥
साहिब सिउ मनु मानिआ दे साचु अधारु ॥२॥

यदा मनः प्रभुं समर्पयति तदा सत्यस्य समर्थनं ददाति। ||२||

ਅਹਿਨਿਸਿ ਨਾਮਿ ਸੰਤੋਖੀਆ ਸੇਵਾ ਸਚੁ ਸਾਈ ॥
अहिनिसि नामि संतोखीआ सेवा सचु साई ॥

अहोरात्रौ नाम भगवतः नामेन सन्तुष्टाः तिष्ठ; सा सत्या सेवा।

ਤਾ ਕਉ ਬਿਘਨੁ ਨ ਲਾਗਈ ਚਾਲੈ ਹੁਕਮਿ ਰਜਾਈ ॥੩॥
ता कउ बिघनु न लागई चालै हुकमि रजाई ॥३॥

भगवतः इच्छायाः आज्ञां अनुसरणं न कश्चित् दुर्भाग्यं बाधते। ||३||

ਹੁਕਮਿ ਰਜਾਈ ਜੋ ਚਲੈ ਸੋ ਪਵੈ ਖਜਾਨੈ ॥
हुकमि रजाई जो चलै सो पवै खजानै ॥

यः भगवतः इच्छायाः आज्ञां अनुसरति सः भगवतः कोषे गृह्यते।

ਖੋਟੇ ਠਵਰ ਨ ਪਾਇਨੀ ਰਲੇ ਜੂਠਾਨੈ ॥੪॥
खोटे ठवर न पाइनी रले जूठानै ॥४॥

नकलीः तत्र स्थानं न प्राप्नुवन्ति; मिथ्याभिः सह मिश्रिताः भवन्ति। ||४||

ਨਿਤ ਨਿਤ ਖਰਾ ਸਮਾਲੀਐ ਸਚੁ ਸਉਦਾ ਪਾਈਐ ॥
नित नित खरा समालीऐ सचु सउदा पाईऐ ॥

नित्यं नित्यं वास्तविकमुद्राः निधिः भवन्ति; तेषां सह सत्यं वणिजं क्रियते।

ਖੋਟੇ ਨਦਰਿ ਨ ਆਵਨੀ ਲੇ ਅਗਨਿ ਜਲਾਈਐ ॥੫॥
खोटे नदरि न आवनी ले अगनि जलाईऐ ॥५॥

मिथ्यानि भगवतः कोषे न दृश्यन्ते; गृहीत्वा पुनः अग्नौ निक्षिप्ताः भवन्ति। ||५||

ਜਿਨੀ ਆਤਮੁ ਚੀਨਿਆ ਪਰਮਾਤਮੁ ਸੋਈ ॥
जिनी आतमु चीनिआ परमातमु सोई ॥

स्वात्मानं ये विज्ञायन्ते, ते स्वयं परमात्मा।

ਏਕੋ ਅੰਮ੍ਰਿਤ ਬਿਰਖੁ ਹੈ ਫਲੁ ਅੰਮ੍ਰਿਤੁ ਹੋਈ ॥੬॥
एको अंम्रित बिरखु है फलु अंम्रितु होई ॥६॥

एकः भगवान् अम्ब्रोसयमृतवृक्षः, यः अम्ब्रोसियलफलं ददाति । ||६||

ਅੰਮ੍ਰਿਤ ਫਲੁ ਜਿਨੀ ਚਾਖਿਆ ਸਚਿ ਰਹੇ ਅਘਾਈ ॥
अंम्रित फलु जिनी चाखिआ सचि रहे अघाई ॥

अम्ब्रोसफलं स्वादु ये सत्येन तुष्टाः तिष्ठन्ति।

ਤਿੰਨਾ ਭਰਮੁ ਨ ਭੇਦੁ ਹੈ ਹਰਿ ਰਸਨ ਰਸਾਈ ॥੭॥
तिंना भरमु न भेदु है हरि रसन रसाई ॥७॥

तेषां न संशयः विरहभावः वा - तेषां जिह्वाः दिव्यरसस्य स्वादनं कुर्वन्ति। ||७||

ਹੁਕਮਿ ਸੰਜੋਗੀ ਆਇਆ ਚਲੁ ਸਦਾ ਰਜਾਈ ॥
हुकमि संजोगी आइआ चलु सदा रजाई ॥

तस्य आज्ञानुसारं पूर्वकर्मणा च त्वं जगति आगतः; तस्य इच्छानुसारं सदा चरन्तु।

ਅਉਗਣਿਆਰੇ ਕਉ ਗੁਣੁ ਨਾਨਕੈ ਸਚੁ ਮਿਲੈ ਵਡਾਈ ॥੮॥੨੦॥
अउगणिआरे कउ गुणु नानकै सचु मिलै वडाई ॥८॥२०॥

कृपया, नानकं निर्गुणं गुणं प्रयच्छ; सत्यस्य महिमामहात्म्येन तं आशीर्वादं ददातु। ||८||२०||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਮਨੁ ਰਾਤਉ ਹਰਿ ਨਾਇ ਸਚੁ ਵਖਾਣਿਆ ॥
मनु रातउ हरि नाइ सचु वखाणिआ ॥

भगवन्नामनुरूपं मनः सत्यं वदति।

ਲੋਕਾ ਦਾ ਕਿਆ ਜਾਇ ਜਾ ਤੁਧੁ ਭਾਣਿਆ ॥੧॥
लोका दा किआ जाइ जा तुधु भाणिआ ॥१॥

किं प्रजा नष्टा स्यात् यदि अहं त्वदीय प्रियः भवेम भगवन् । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430