यत्किमपि सेवां भगवता अस्मान् करोति, तत् एव वयं कुर्मः ।
सः एव करोति; अन्यः कस्य उल्लेखः करणीयः ? सः स्वस्य महत्त्वं पश्यति। ||७||
स एव गुरुं सेवते, यं भगवान् एव प्रेरयति।
शिरः अर्पयन् नानक मुक्तो भगवतः प्राङ्गणे सत्कृतः। ||८||१८||
आसा, प्रथम मेहल : १.
सुन्दरं परमेश्वरं गुरुं च सुन्दरं गुरुबनिवचनम्।
महता सौभाग्येन सत्यगुरुं मिलित्वा निर्वाणस्य परमं पदं लभ्यते । ||१||
अहं तव दासानाम् अधमः दासः अस्मि; अहं तव विनयशीलः सेवकः अस्मि।
यथा त्वं मां धारयसि, अहं जीवामि। तव नाम मम मुखे अस्ति। ||१||विराम||
भवतः दर्शनस्य भगवद्दर्शनस्य एतादृशी महती तृष्णा मम अस्ति; मम मनः तव इच्छां स्वीकुर्वति, अतः त्वं मयि प्रसन्नः असि।
महत्त्वं मम भगवतः गुरुस्य च हस्ते अस्ति; तस्य इच्छायाः कारणात् मानः प्राप्यते। ||२||
सत्यं प्रभुं दूरं वर्तते इति मा मन्यताम्; सः अन्तः गभीरः अस्ति।
यत्र यत्र पश्यामि तत्र तं व्याप्तं पश्यामि; कथं तस्य मूल्यस्य अनुमानं कर्तुं शक्नोमि? ||३||
स्वयं करोति, स्वयं च निवर्तयति। सः एव स्वस्य गौरवपूर्णं महत्त्वं पश्यति।
गुरमुख भूत्वा तं पश्यति, तथा, तस्य मूल्यं मूल्याङ्कितम्। ||४||
अतः जीविते लाभ को अर्जित करें, गुरु सेवा से।
यदि तथा पूर्वनिर्धारितं तर्हि सत्यगुरुं लभते। ||५||
स्वेच्छा मनमुखाः सततं हास्यन्ति, संशयमोहिताः परिभ्रमन्ति च।
अन्धाः मनमुखाः भगवन्तं न स्मरन्ति; कथं तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्नुयुः। ||६||
मनुष्यस्य जगति आगमनं तदा एव सार्थकं भवति यदा कश्चन प्रेम्णा सच्चिदानन्देन सह अनुकूलः भवति।
गुरुं मिलित्वा अमूल्यं भवति; तस्य प्रकाशः प्रकाशे विलीयते। ||७||
दिवारात्रौ विरक्तः तिष्ठति, प्राइमलेश्वरं च सेवते।
हे नानक भगवत्पादकमलसम्पन्नाः नाम भगवतः नामेन सन्तुष्टाः। ||८||१९||
आसा, प्रथम मेहल : १.
कियत् अपि वर्णयितुं शक्यते तथापि तस्य सीमाः ज्ञातुं न शक्यन्ते ।
अहं किमपि समर्थनं विना अस्मि; त्वं भगवन् मम एकमात्रः आश्रयः असि; त्वं मम सर्वशक्तिमान्। ||१||
इति नानकस्य प्रार्थना यत् स सत्यनाम्ना अलङ्कृतः भवेत्।
आत्म-अभिमानस्य उन्मूलनं भवति, अवगमनं च प्राप्यते, तदा भगवता सह मिलति, गुरुस्य शबदस्य वचनस्य माध्यमेन। ||१||विराम||
अहंकारं दर्पं च परित्यज्य चिन्तनबोधं लभते ।
यदा मनः प्रभुं समर्पयति तदा सत्यस्य समर्थनं ददाति। ||२||
अहोरात्रौ नाम भगवतः नामेन सन्तुष्टाः तिष्ठ; सा सत्या सेवा।
भगवतः इच्छायाः आज्ञां अनुसरणं न कश्चित् दुर्भाग्यं बाधते। ||३||
यः भगवतः इच्छायाः आज्ञां अनुसरति सः भगवतः कोषे गृह्यते।
नकलीः तत्र स्थानं न प्राप्नुवन्ति; मिथ्याभिः सह मिश्रिताः भवन्ति। ||४||
नित्यं नित्यं वास्तविकमुद्राः निधिः भवन्ति; तेषां सह सत्यं वणिजं क्रियते।
मिथ्यानि भगवतः कोषे न दृश्यन्ते; गृहीत्वा पुनः अग्नौ निक्षिप्ताः भवन्ति। ||५||
स्वात्मानं ये विज्ञायन्ते, ते स्वयं परमात्मा।
एकः भगवान् अम्ब्रोसयमृतवृक्षः, यः अम्ब्रोसियलफलं ददाति । ||६||
अम्ब्रोसफलं स्वादु ये सत्येन तुष्टाः तिष्ठन्ति।
तेषां न संशयः विरहभावः वा - तेषां जिह्वाः दिव्यरसस्य स्वादनं कुर्वन्ति। ||७||
तस्य आज्ञानुसारं पूर्वकर्मणा च त्वं जगति आगतः; तस्य इच्छानुसारं सदा चरन्तु।
कृपया, नानकं निर्गुणं गुणं प्रयच्छ; सत्यस्य महिमामहात्म्येन तं आशीर्वादं ददातु। ||८||२०||
आसा, प्रथम मेहल : १.
भगवन्नामनुरूपं मनः सत्यं वदति।
किं प्रजा नष्टा स्यात् यदि अहं त्वदीय प्रियः भवेम भगवन् । ||१||