भगवतः राम राम राम स्तुतिं गायामि |
सन्तानाम् अनुग्रहेण साधसङ्गे पवित्रसङ्गमे भगवतः नाम हर हर इति ध्यायामि। ||१||विराम||
तस्य तारस्य उपरि सर्वं तारितम् अस्ति।
सः एकैकं हृदये समाहितः अस्ति। ||२||
सृजति नाशयति च क्षणमात्रेण।
स्वयं असक्तः तिष्ठति, गुणहीनः च। ||३||
स एव प्रजापतिः कारणहेतुः हृदयानां अन्वेषकः।
नानकस्य प्रभुः स्वामी च आनन्देन उत्सवं करोति। ||४||१३||६४||
आसा, पञ्चम मेहलः १.
कोटिजन्मेषु मम भ्रमणं समाप्तम्।
मया जिता, न च नष्टं, एतत् मानवशरीरं, एतावत् दुर्गमम्। ||१||
मेटा पापानि मे गतानि दुःखानि दुःखानि च ।
अहं सन्तपादरजसा पवित्रीकृतः अस्मि। ||१||विराम||
ईश्वरस्य सन्तानाम् अस्मान् उद्धारयितुं क्षमता अस्ति;
ते अस्माभिः सह मिलन्ति येषां तादृशं पूर्वनिर्धारितं दैवम् अस्ति। ||२||
मम मनः आनन्देन पूर्णं यतः गुरुणा भगवतः नाममन्त्रस्य दत्तवान्।
तृष्णा मे निवृत्ता स्थिरं स्थिरं च मनः । ||३||
नाम धनं भगवतः नाम मम कृते नव निधिः, सिद्धानां च आध्यात्मिकशक्तयः।
गुरुतः मया नानक बोधः प्राप्तः। ||४||१४||६५||
आसा, पञ्चम मेहलः १.
मम तृष्णा, अज्ञानस्य च तमः अपहृतः।
पवित्रसन्तसेवायां असंख्यपापाः निर्मूलिताः भवन्ति। ||१||
स्वर्गशान्तिं मया लब्धं परमहर्षं च |
गुरूं सेवन् मम मनः निर्मलं शुद्धं जातम्, भगवतः नाम हर हर हर हर हर हर इति श्रुतम्। ||१||विराम||
मम मनसः हठमूढता गता;
ईश्वरस्य इच्छा मम कृते मधुरा अभवत्। ||२||
मया सिद्धगुरुपादाः गृहीताः,
असंख्यावतारपापानि च प्रक्षालितानि। ||३||
अस्य जीवनस्य मणिः फलप्रदः अभवत् ।
कथयति नानकः, ईश्वरः मयि दयां कृतवान्। ||४||१५||६६||
आसा, पञ्चम मेहलः १.
अहं सदा नित्यं सच्चिदानन्दं गुरुं चिन्तयामि;
केशेन गुरवपादौ रजयामि | ||१||
जाग्रत भव हे मम जागरणचित्त!
भगवन्तं विना अन्यत् किमपि भवतः उपयोगाय न भविष्यति; मिथ्या भावसङ्गः लौकिकाः उलझनानि निष्प्रयोजनानि। ||१||विराम||
गुरुबानी वचन प्रेम आलिंगन करें।
यदा गुरुः कृपां करोति तदा दुःखं नश्यति। ||२||
गुरुं विना अन्यं विश्रामस्थानं नास्ति।
गुरुः दाता, गुरुः नाम ददाति। ||३||
गुरुः परमेश्वरः परमेश्वरः; सः एव पारमार्थिकः प्रभुः अस्ति।
चतुर्विंशति घण्टा दिने नानक गुरुं ध्याय | ||४||१६||६७||
आसा, पञ्चम मेहलः १.
स्वयं वृक्षः, शाखाः च विस्तारिताः।
स्वयं सस्यं रक्षति । ||१||
यत्र यत्र पश्यामि तत्रैकं भगवन्तं पश्यामि ।
एकैकस्य हृदयस्य अन्तः सः एव समाहितः अस्ति। ||१||विराम||
स एव सूर्यः, तस्मात् निर्गताः रश्मयः।
गोपितः स च प्रकाश्यते। ||२||
उच्चतमगुणानां स उच्यते, निर्गुणश्च।
उभौ तस्य एकस्मिन् बिन्दौ अभिसरतः। ||३||
कथयति नानक, गुरुणा मम संशयं भयं च निवृत्तम्।
चक्षुषा आनन्दमूर्तिं भगवन्तं सर्वत्र प्रतीयते । ||४||१७||६८||
आसा, पञ्चम मेहलः १.
अहं तर्कान् चतुर्यं वा किमपि न जानामि।