श्री गुरु ग्रन्थ साहिबः

पुटः - 680


ਠਾਕੁਰੁ ਗਾਈਐ ਆਤਮ ਰੰਗਿ ॥
ठाकुरु गाईऐ आतम रंगि ॥

भगवतः गुरुस्य च स्तुतिं गायतु, आत्मनः प्रेम्णा।

ਸਰਣੀ ਪਾਵਨ ਨਾਮ ਧਿਆਵਨ ਸਹਜਿ ਸਮਾਵਨ ਸੰਗਿ ॥੧॥ ਰਹਾਉ ॥
सरणी पावन नाम धिआवन सहजि समावन संगि ॥१॥ रहाउ ॥

ये तस्य अभयारण्यम् अन्विषन्ति, भगवतः नाम नाम ध्यायन्ति, ते आकाशशान्तितः भगवता सह मिश्रिताः भवन्ति। ||१||विराम||

ਜਨ ਕੇ ਚਰਨ ਵਸਹਿ ਮੇਰੈ ਹੀਅਰੈ ਸੰਗਿ ਪੁਨੀਤਾ ਦੇਹੀ ॥
जन के चरन वसहि मेरै हीअरै संगि पुनीता देही ॥

भगवतः विनयशीलस्य सेवकस्य पादाः मम हृदये तिष्ठन्ति; तेषां सह मम शरीरं शुद्धं भवति।

ਜਨ ਕੀ ਧੂਰਿ ਦੇਹੁ ਕਿਰਪਾ ਨਿਧਿ ਨਾਨਕ ਕੈ ਸੁਖੁ ਏਹੀ ॥੨॥੪॥੩੫॥
जन की धूरि देहु किरपा निधि नानक कै सुखु एही ॥२॥४॥३५॥

हे दया निधि, विनयभृत्यानां पादरजसा नानकं कुरु; एतत् एव शान्तिं जनयति। ||२||४||३५||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਜਤਨ ਕਰੈ ਮਾਨੁਖ ਡਹਕਾਵੈ ਓਹੁ ਅੰਤਰਜਾਮੀ ਜਾਨੈ ॥
जतन करै मानुख डहकावै ओहु अंतरजामी जानै ॥

जनाः परान् वञ्चयितुं प्रयतन्ते, परन्तु अन्तःज्ञः, हृदयानाम् अन्वेषकः, सर्वं जानाति।

ਪਾਪ ਕਰੇ ਕਰਿ ਮੂਕਰਿ ਪਾਵੈ ਭੇਖ ਕਰੈ ਨਿਰਬਾਨੈ ॥੧॥
पाप करे करि मूकरि पावै भेख करै निरबानै ॥१॥

पापं कुर्वन्ति, ततः तान् अङ्गीकुर्वन्ति, निर्वाणस्य अभिनयं कुर्वन्तः। ||१||

ਜਾਨਤ ਦੂਰਿ ਤੁਮਹਿ ਪ੍ਰਭ ਨੇਰਿ ॥
जानत दूरि तुमहि प्रभ नेरि ॥

ते मन्यन्ते यत् त्वं दूरे असि, किन्तु त्वं देव समीपस्थः असि।

ਉਤ ਤਾਕੈ ਉਤ ਤੇ ਉਤ ਪੇਖੈ ਆਵੈ ਲੋਭੀ ਫੇਰਿ ॥ ਰਹਾਉ ॥
उत ताकै उत ते उत पेखै आवै लोभी फेरि ॥ रहाउ ॥

परितः पश्यन्तः, इत्थं तत्, लोभी जनाः आगच्छन्ति गच्छन्ति च। ||विरामः||

ਜਬ ਲਗੁ ਤੁਟੈ ਨਾਹੀ ਮਨ ਭਰਮਾ ਤਬ ਲਗੁ ਮੁਕਤੁ ਨ ਕੋਈ ॥
जब लगु तुटै नाही मन भरमा तब लगु मुकतु न कोई ॥

यावद् मनसः संशयाः न निवर्तन्ते तावत् मुक्तिः न लभ्यते।

ਕਹੁ ਨਾਨਕ ਦਇਆਲ ਸੁਆਮੀ ਸੰਤੁ ਭਗਤੁ ਜਨੁ ਸੋਈ ॥੨॥੫॥੩੬॥
कहु नानक दइआल सुआमी संतु भगतु जनु सोई ॥२॥५॥३६॥

वदति नानकः स एव साधुः भक्तः विनयशीलः भगवतः सेवकः यस्य प्रति भगवतः गुरुः च दयालुः अस्ति। ||२||५||३६||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਨਾਮੁ ਗੁਰਿ ਦੀਓ ਹੈ ਅਪੁਨੈ ਜਾ ਕੈ ਮਸਤਕਿ ਕਰਮਾ ॥
नामु गुरि दीओ है अपुनै जा कै मसतकि करमा ॥

येषां ललाटेषु एतादृशं कर्म लिखितम् अस्ति तेभ्यः मम गुरुः नाम भगवतः नाम ददाति।

ਨਾਮੁ ਦ੍ਰਿੜਾਵੈ ਨਾਮੁ ਜਪਾਵੈ ਤਾ ਕਾ ਜੁਗ ਮਹਿ ਧਰਮਾ ॥੧॥
नामु द्रिड़ावै नामु जपावै ता का जुग महि धरमा ॥१॥

सः नाम रोपयति, अस्मान् नाम जपं कर्तुं प्रेरयति च; एषः धर्मः सत्यधर्मः लोके। ||१||

ਜਨ ਕਉ ਨਾਮੁ ਵਡਾਈ ਸੋਭ ॥
जन कउ नामु वडाई सोभ ॥

नाम भगवतः विनम्रसेवकस्य महिमा महत्त्वं च।

ਨਾਮੋ ਗਤਿ ਨਾਮੋ ਪਤਿ ਜਨ ਕੀ ਮਾਨੈ ਜੋ ਜੋ ਹੋਗ ॥੧॥ ਰਹਾਉ ॥
नामो गति नामो पति जन की मानै जो जो होग ॥१॥ रहाउ ॥

नाम तस्य मोक्षः, नाम तस्य मानः; यत् किमपि भवति तत् स्वीकुर्वति। ||१||विराम||

ਨਾਮ ਧਨੁ ਜਿਸੁ ਜਨ ਕੈ ਪਾਲੈ ਸੋਈ ਪੂਰਾ ਸਾਹਾ ॥
नाम धनु जिसु जन कै पालै सोई पूरा साहा ॥

नाम धनं यस्य सः विनयशीलः सेवकः सम्यक् बैंकरः अस्ति।

ਨਾਮੁ ਬਿਉਹਾਰਾ ਨਾਨਕ ਆਧਾਰਾ ਨਾਮੁ ਪਰਾਪਤਿ ਲਾਹਾ ॥੨॥੬॥੩੭॥
नामु बिउहारा नानक आधारा नामु परापति लाहा ॥२॥६॥३७॥

नाम तस्य व्यवसायः नानक एकमात्रः आश्रयः; नाम इति लाभः सः अर्जयति। ||२||६||३७||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਨੇਤ੍ਰ ਪੁਨੀਤ ਭਏ ਦਰਸ ਪੇਖੇ ਮਾਥੈ ਪਰਉ ਰਵਾਲ ॥
नेत्र पुनीत भए दरस पेखे माथै परउ रवाल ॥

भगवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम ललाटं तस्य पादरजः यावत् स्पृशन् मम नेत्राणि शुद्धानि अभवन्।

ਰਸਿ ਰਸਿ ਗੁਣ ਗਾਵਉ ਠਾਕੁਰ ਕੇ ਮੋਰੈ ਹਿਰਦੈ ਬਸਹੁ ਗੋਪਾਲ ॥੧॥
रसि रसि गुण गावउ ठाकुर के मोरै हिरदै बसहु गोपाल ॥१॥

आनन्देन सुखेन च मम भगवतः गुरुस्य च गौरवपूर्णस्तुतिं गायामि; जगतः प्रभुः मम हृदये एव तिष्ठति। ||१||

ਤੁਮ ਤਉ ਰਾਖਨਹਾਰ ਦਇਆਲ ॥
तुम तउ राखनहार दइआल ॥

त्वं मम कृपालुः रक्षकः भगवन् |

ਸੁੰਦਰ ਸੁਘਰ ਬੇਅੰਤ ਪਿਤਾ ਪ੍ਰਭ ਹੋਹੁ ਪ੍ਰਭੂ ਕਿਰਪਾਲ ॥੧॥ ਰਹਾਉ ॥
सुंदर सुघर बेअंत पिता प्रभ होहु प्रभू किरपाल ॥१॥ रहाउ ॥

हे सुन्दर, ज्ञानी, अनन्त पिता देव दयालु मे देव। ||१||विराम||

ਮਹਾ ਅਨੰਦ ਮੰਗਲ ਰੂਪ ਤੁਮਰੇ ਬਚਨ ਅਨੂਪ ਰਸਾਲ ॥
महा अनंद मंगल रूप तुमरे बचन अनूप रसाल ॥

परमहर्षानन्दस्वरूपेश्वराय तव वचनं सुन्दरं अमृतसिक्तम्।

ਹਿਰਦੈ ਚਰਣ ਸਬਦੁ ਸਤਿਗੁਰ ਕੋ ਨਾਨਕ ਬਾਂਧਿਓ ਪਾਲ ॥੨॥੭॥੩੮॥
हिरदै चरण सबदु सतिगुर को नानक बांधिओ पाल ॥२॥७॥३८॥

भगवतः चरणकमलं हृदये निहितं कृत्वा नानकः स्वस्य वस्त्रस्य पार्श्वभागे सत्यगुरुवचनं शबद् बद्धवान् अस्ति। ||२||७||३८||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਅਪਨੀ ਉਕਤਿ ਖਲਾਵੈ ਭੋਜਨ ਅਪਨੀ ਉਕਤਿ ਖੇਲਾਵੈ ॥
अपनी उकति खलावै भोजन अपनी उकति खेलावै ॥

स्वकीयेन प्रकारेण सः अस्मान् अन्नं प्रयच्छति; स्वप्रकारेण सः अस्माभिः सह क्रीडति।

ਸਰਬ ਸੂਖ ਭੋਗ ਰਸ ਦੇਵੈ ਮਨ ਹੀ ਨਾਲਿ ਸਮਾਵੈ ॥੧॥
सरब सूख भोग रस देवै मन ही नालि समावै ॥१॥

सः अस्मान् सर्वैः आरामैः, भोगैः, स्वादिष्टैः च आशीर्वादं ददाति, अस्माकं मनः च व्याप्तः भवति । ||१||

ਹਮਰੇ ਪਿਤਾ ਗੋਪਾਲ ਦਇਆਲ ॥
हमरे पिता गोपाल दइआल ॥

अस्माकं पिता जगतः स्वामी दयालुः प्रभुः अस्ति।

ਜਿਉ ਰਾਖੈ ਮਹਤਾਰੀ ਬਾਰਿਕ ਕਉ ਤੈਸੇ ਹੀ ਪ੍ਰਭ ਪਾਲ ॥੧॥ ਰਹਾਉ ॥
जिउ राखै महतारी बारिक कउ तैसे ही प्रभ पाल ॥१॥ रहाउ ॥

यथा माता स्वसन्ततिं रक्षति तथा ईश्वरः अस्मान् पोषयति, परिचर्या च करोति। ||१||विराम||

ਮੀਤ ਸਾਜਨ ਸਰਬ ਗੁਣ ਨਾਇਕ ਸਦਾ ਸਲਾਮਤਿ ਦੇਵਾ ॥
मीत साजन सरब गुण नाइक सदा सलामति देवा ॥

त्वं मम मित्रं सहचरं च सर्वोत्तमानां स्वामी नित्यं स्थायि दिव्येश्वर।

ਈਤ ਊਤ ਜਤ ਕਤ ਤਤ ਤੁਮ ਹੀ ਮਿਲੈ ਨਾਨਕ ਸੰਤ ਸੇਵਾ ॥੨॥੮॥੩੯॥
ईत ऊत जत कत तत तुम ही मिलै नानक संत सेवा ॥२॥८॥३९॥

अत्र तत्र सर्वत्र च व्याप्तोऽसि; कृपया, नानकं सन्तसेवायै आशीर्वादं ददातु। ||२||८||३९||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਸੰਤ ਕ੍ਰਿਪਾਲ ਦਇਆਲ ਦਮੋਦਰ ਕਾਮ ਕ੍ਰੋਧ ਬਿਖੁ ਜਾਰੇ ॥
संत क्रिपाल दइआल दमोदर काम क्रोध बिखु जारे ॥

सन्ताः दयालुः दयालुः च सन्ति; ते स्वस्य यौनकामं, क्रोधं, भ्रष्टतां च दहन्ति।

ਰਾਜੁ ਮਾਲੁ ਜੋਬਨੁ ਤਨੁ ਜੀਅਰਾ ਇਨ ਊਪਰਿ ਲੈ ਬਾਰੇ ॥੧॥
राजु मालु जोबनु तनु जीअरा इन ऊपरि लै बारे ॥१॥

मम शक्तिः धनं यौवनं शरीरात्मा च तेषाम् । ||१||

ਮਨਿ ਤਨਿ ਰਾਮ ਨਾਮ ਹਿਤਕਾਰੇ ॥
मनि तनि राम नाम हितकारे ॥

मनसा शरीरेण च भगवतः नाम प्रेम करोमि।

ਸੂਖ ਸਹਜ ਆਨੰਦ ਮੰਗਲ ਸਹਿਤ ਭਵ ਨਿਧਿ ਪਾਰਿ ਉਤਾਰੇ ॥ ਰਹਾਉ ॥
सूख सहज आनंद मंगल सहित भव निधि पारि उतारे ॥ रहाउ ॥

शान्तिः, शान्तिः, सुखेन, आनन्देन च मां भयानकं जगत्-समुद्रं पारं नीतवान्। ||विरामः||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430