भगवतः गुरुस्य च स्तुतिं गायतु, आत्मनः प्रेम्णा।
ये तस्य अभयारण्यम् अन्विषन्ति, भगवतः नाम नाम ध्यायन्ति, ते आकाशशान्तितः भगवता सह मिश्रिताः भवन्ति। ||१||विराम||
भगवतः विनयशीलस्य सेवकस्य पादाः मम हृदये तिष्ठन्ति; तेषां सह मम शरीरं शुद्धं भवति।
हे दया निधि, विनयभृत्यानां पादरजसा नानकं कुरु; एतत् एव शान्तिं जनयति। ||२||४||३५||
धनासरी, पंचम मेहलः १.
जनाः परान् वञ्चयितुं प्रयतन्ते, परन्तु अन्तःज्ञः, हृदयानाम् अन्वेषकः, सर्वं जानाति।
पापं कुर्वन्ति, ततः तान् अङ्गीकुर्वन्ति, निर्वाणस्य अभिनयं कुर्वन्तः। ||१||
ते मन्यन्ते यत् त्वं दूरे असि, किन्तु त्वं देव समीपस्थः असि।
परितः पश्यन्तः, इत्थं तत्, लोभी जनाः आगच्छन्ति गच्छन्ति च। ||विरामः||
यावद् मनसः संशयाः न निवर्तन्ते तावत् मुक्तिः न लभ्यते।
वदति नानकः स एव साधुः भक्तः विनयशीलः भगवतः सेवकः यस्य प्रति भगवतः गुरुः च दयालुः अस्ति। ||२||५||३६||
धनासरी, पंचम मेहलः १.
येषां ललाटेषु एतादृशं कर्म लिखितम् अस्ति तेभ्यः मम गुरुः नाम भगवतः नाम ददाति।
सः नाम रोपयति, अस्मान् नाम जपं कर्तुं प्रेरयति च; एषः धर्मः सत्यधर्मः लोके। ||१||
नाम भगवतः विनम्रसेवकस्य महिमा महत्त्वं च।
नाम तस्य मोक्षः, नाम तस्य मानः; यत् किमपि भवति तत् स्वीकुर्वति। ||१||विराम||
नाम धनं यस्य सः विनयशीलः सेवकः सम्यक् बैंकरः अस्ति।
नाम तस्य व्यवसायः नानक एकमात्रः आश्रयः; नाम इति लाभः सः अर्जयति। ||२||६||३७||
धनासरी, पंचम मेहलः १.
भगवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम ललाटं तस्य पादरजः यावत् स्पृशन् मम नेत्राणि शुद्धानि अभवन्।
आनन्देन सुखेन च मम भगवतः गुरुस्य च गौरवपूर्णस्तुतिं गायामि; जगतः प्रभुः मम हृदये एव तिष्ठति। ||१||
त्वं मम कृपालुः रक्षकः भगवन् |
हे सुन्दर, ज्ञानी, अनन्त पिता देव दयालु मे देव। ||१||विराम||
परमहर्षानन्दस्वरूपेश्वराय तव वचनं सुन्दरं अमृतसिक्तम्।
भगवतः चरणकमलं हृदये निहितं कृत्वा नानकः स्वस्य वस्त्रस्य पार्श्वभागे सत्यगुरुवचनं शबद् बद्धवान् अस्ति। ||२||७||३८||
धनासरी, पंचम मेहलः १.
स्वकीयेन प्रकारेण सः अस्मान् अन्नं प्रयच्छति; स्वप्रकारेण सः अस्माभिः सह क्रीडति।
सः अस्मान् सर्वैः आरामैः, भोगैः, स्वादिष्टैः च आशीर्वादं ददाति, अस्माकं मनः च व्याप्तः भवति । ||१||
अस्माकं पिता जगतः स्वामी दयालुः प्रभुः अस्ति।
यथा माता स्वसन्ततिं रक्षति तथा ईश्वरः अस्मान् पोषयति, परिचर्या च करोति। ||१||विराम||
त्वं मम मित्रं सहचरं च सर्वोत्तमानां स्वामी नित्यं स्थायि दिव्येश्वर।
अत्र तत्र सर्वत्र च व्याप्तोऽसि; कृपया, नानकं सन्तसेवायै आशीर्वादं ददातु। ||२||८||३९||
धनासरी, पंचम मेहलः १.
सन्ताः दयालुः दयालुः च सन्ति; ते स्वस्य यौनकामं, क्रोधं, भ्रष्टतां च दहन्ति।
मम शक्तिः धनं यौवनं शरीरात्मा च तेषाम् । ||१||
मनसा शरीरेण च भगवतः नाम प्रेम करोमि।
शान्तिः, शान्तिः, सुखेन, आनन्देन च मां भयानकं जगत्-समुद्रं पारं नीतवान्। ||विरामः||