श्री गुरु ग्रन्थ साहिबः

पुटः - 723


ਖੂਨ ਕੇ ਸੋਹਿਲੇ ਗਾਵੀਅਹਿ ਨਾਨਕ ਰਤੁ ਕਾ ਕੁੰਗੂ ਪਾਇ ਵੇ ਲਾਲੋ ॥੧॥
खून के सोहिले गावीअहि नानक रतु का कुंगू पाइ वे लालो ॥१॥

वधस्य विवाहगीतानि गायन्ति नानक कुङ्कुमस्य स्थाने रक्तं प्रोक्ष्यते लालो। ||१||

ਸਾਹਿਬ ਕੇ ਗੁਣ ਨਾਨਕੁ ਗਾਵੈ ਮਾਸ ਪੁਰੀ ਵਿਚਿ ਆਖੁ ਮਸੋਲਾ ॥
साहिब के गुण नानकु गावै मास पुरी विचि आखु मसोला ॥

नानकः शवनगरे भगवतः गुरुस्य च गौरवपूर्णस्तुतिं गायति, एतत् विवरणं च स्वरयति।

ਜਿਨਿ ਉਪਾਈ ਰੰਗਿ ਰਵਾਈ ਬੈਠਾ ਵੇਖੈ ਵਖਿ ਇਕੇਲਾ ॥
जिनि उपाई रंगि रवाई बैठा वेखै वखि इकेला ॥

यः सृष्ट्वा मर्त्यान् भोगेषु सक्तवान्, सः एकः एव उपविशति, एतत् पश्यति।

ਸਚਾ ਸੋ ਸਾਹਿਬੁ ਸਚੁ ਤਪਾਵਸੁ ਸਚੜਾ ਨਿਆਉ ਕਰੇਗੁ ਮਸੋਲਾ ॥
सचा सो साहिबु सचु तपावसु सचड़ा निआउ करेगु मसोला ॥

भगवान् गुरुः सत्यः तस्य न्यायः सत्यः। सः स्वस्य न्यायानुसारं स्वस्य आज्ञां निर्गच्छति।

ਕਾਇਆ ਕਪੜੁ ਟੁਕੁ ਟੁਕੁ ਹੋਸੀ ਹਿਦੁਸਤਾਨੁ ਸਮਾਲਸੀ ਬੋਲਾ ॥
काइआ कपड़ु टुकु टुकु होसी हिदुसतानु समालसी बोला ॥

देहवस्त्रं विदीर्णं भविष्यति, ततः भारतं एतानि वचनानि स्मरिष्यति।

ਆਵਨਿ ਅਠਤਰੈ ਜਾਨਿ ਸਤਾਨਵੈ ਹੋਰੁ ਭੀ ਉਠਸੀ ਮਰਦ ਕਾ ਚੇਲਾ ॥
आवनि अठतरै जानि सतानवै होरु भी उठसी मरद का चेला ॥

अष्टसप्ततिषु (१५२१ ई.) आगत्य ते सप्तनवति (१५४० ई.) मध्ये प्रस्थास्यन्ति, ततः अन्यः मनुष्यस्य शिष्यः उत्तिष्ठति।

ਸਚ ਕੀ ਬਾਣੀ ਨਾਨਕੁ ਆਖੈ ਸਚੁ ਸੁਣਾਇਸੀ ਸਚ ਕੀ ਬੇਲਾ ॥੨॥੩॥੫॥
सच की बाणी नानकु आखै सचु सुणाइसी सच की बेला ॥२॥३॥५॥

नानकः सत्यस्य वचनं वदति; सः अस्मिन् समये, सम्यक् समये सत्यं घोषयति। ||२||३||५||

ਤਿਲੰਗ ਮਹਲਾ ੪ ਘਰੁ ੨ ॥
तिलंग महला ४ घरु २ ॥

तिलाङ्ग, चतुर्थ मेहल, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਭਿ ਆਏ ਹੁਕਮਿ ਖਸਮਾਹੁ ਹੁਕਮਿ ਸਭ ਵਰਤਨੀ ॥
सभि आए हुकमि खसमाहु हुकमि सभ वरतनी ॥

सर्वे भगवतः गुरुस्य च आज्ञानुसारम् आगच्छन्ति। तस्य आज्ञायाः हुकमः सर्वेषां कृते विस्तृतः अस्ति।

ਸਚੁ ਸਾਹਿਬੁ ਸਾਚਾ ਖੇਲੁ ਸਭੁ ਹਰਿ ਧਨੀ ॥੧॥
सचु साहिबु साचा खेलु सभु हरि धनी ॥१॥

सत्यं भगवतः गुरुश्च सत्यं तस्य क्रीडा । प्रभुः सर्वेषां स्वामी अस्ति। ||१||

ਸਾਲਾਹਿਹੁ ਸਚੁ ਸਭ ਊਪਰਿ ਹਰਿ ਧਨੀ ॥
सालाहिहु सचु सभ ऊपरि हरि धनी ॥

अतः सत्यं भगवन्तं स्तुवन्तु; प्रभुः सर्वेषां स्वामी अस्ति।

ਜਿਸੁ ਨਾਹੀ ਕੋਇ ਸਰੀਕੁ ਕਿਸੁ ਲੇਖੈ ਹਉ ਗਨੀ ॥ ਰਹਾਉ ॥
जिसु नाही कोइ सरीकु किसु लेखै हउ गनी ॥ रहाउ ॥

न कश्चित् तस्य समः; किं अहं कस्यचित् लेखस्य? ||विरामः||

ਪਉਣ ਪਾਣੀ ਧਰਤੀ ਆਕਾਸੁ ਘਰ ਮੰਦਰ ਹਰਿ ਬਨੀ ॥
पउण पाणी धरती आकासु घर मंदर हरि बनी ॥

वायुः जलं पृथिवी आकाशं च - भगवता एतानि स्वगृहं मन्दिरं च कृतम्।

ਵਿਚਿ ਵਰਤੈ ਨਾਨਕ ਆਪਿ ਝੂਠੁ ਕਹੁ ਕਿਆ ਗਨੀ ॥੨॥੧॥
विचि वरतै नानक आपि झूठु कहु किआ गनी ॥२॥१॥

स्वयं सर्वत्र व्याप्तः नानक | कथयतु- किं मिथ्या इति गणनीयम् ? ||२||१||

ਤਿਲੰਗ ਮਹਲਾ ੪ ॥
तिलंग महला ४ ॥

तिलाङ्ग, चतुर्थ मेहलः १.

ਨਿਤ ਨਿਹਫਲ ਕਰਮ ਕਮਾਇ ਬਫਾਵੈ ਦੁਰਮਤੀਆ ॥
नित निहफल करम कमाइ बफावै दुरमतीआ ॥

निष्फलं कर्म करोति दुष्टबुद्धिः सर्वे दर्पेण प्रफुल्लिताः ।

ਜਬ ਆਣੈ ਵਲਵੰਚ ਕਰਿ ਝੂਠੁ ਤਬ ਜਾਣੈ ਜਗੁ ਜਿਤੀਆ ॥੧॥
जब आणै वलवंच करि झूठु तब जाणै जगु जितीआ ॥१॥

यदा प्राप्तं गृहम् आनयति तदा वञ्चना-अनृत्य-अभ्यासेन जगत् जितम् इति मन्यते। ||१||

ਐਸਾ ਬਾਜੀ ਸੈਸਾਰੁ ਨ ਚੇਤੈ ਹਰਿ ਨਾਮਾ ॥
ऐसा बाजी सैसारु न चेतै हरि नामा ॥

तादृशं जगतः नाटकं, यत् सः भगवतः नाम न चिन्तयति।

ਖਿਨ ਮਹਿ ਬਿਨਸੈ ਸਭੁ ਝੂਠੁ ਮੇਰੇ ਮਨ ਧਿਆਇ ਰਾਮਾ ॥ ਰਹਾਉ ॥
खिन महि बिनसै सभु झूठु मेरे मन धिआइ रामा ॥ रहाउ ॥

क्षणमात्रेण एतत् सर्वं मिथ्याक्रीडा नश्यति; हे मम मनसि भगवन्तं ध्याय । ||विरामः||

ਸਾ ਵੇਲਾ ਚਿਤਿ ਨ ਆਵੈ ਜਿਤੁ ਆਇ ਕੰਟਕੁ ਕਾਲੁ ਗ੍ਰਸੈ ॥
सा वेला चिति न आवै जितु आइ कंटकु कालु ग्रसै ॥

न तत्कालं चिन्तयति यदा मृत्युः पीडकः आगत्य तं गृह्णीयात्।

ਤਿਸੁ ਨਾਨਕ ਲਏ ਛਡਾਇ ਜਿਸੁ ਕਿਰਪਾ ਕਰਿ ਹਿਰਦੈ ਵਸੈ ॥੨॥੨॥
तिसु नानक लए छडाइ जिसु किरपा करि हिरदै वसै ॥२॥२॥

तं नानक त्रायते भगवान् यस्य हृदि भगवान् स्वकृपया निवसति। ||२||२||

ਤਿਲੰਗ ਮਹਲਾ ੫ ਘਰੁ ੧ ॥
तिलंग महला ५ घरु १ ॥

तिलाङ्ग, पञ्चम मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਖਾਕ ਨੂਰ ਕਰਦੰ ਆਲਮ ਦੁਨੀਆਇ ॥
खाक नूर करदं आलम दुनीआइ ॥

भगवान् स्वज्योतिं रजसि निक्षिप्य जगत् विश्वं सृष्टवान् ।

ਅਸਮਾਨ ਜਿਮੀ ਦਰਖਤ ਆਬ ਪੈਦਾਇਸਿ ਖੁਦਾਇ ॥੧॥
असमान जिमी दरखत आब पैदाइसि खुदाइ ॥१॥

आकाशः, पृथिवी, वृक्षाः, जलं च - सर्वे भगवतः सृष्टिः। ||१||

ਬੰਦੇ ਚਸਮ ਦੀਦੰ ਫਨਾਇ ॥
बंदे चसम दीदं फनाइ ॥

नश्यति नश्यति चक्षुषा यद् पश्यसि मनुष्य ।

ਦੁਨਂੀਆ ਮੁਰਦਾਰ ਖੁਰਦਨੀ ਗਾਫਲ ਹਵਾਇ ॥ ਰਹਾਉ ॥
दुनींआ मुरदार खुरदनी गाफल हवाइ ॥ रहाउ ॥

मृतशवभक्षते जगत्, उपेक्षया लोभेन च जीवति। ||विरामः||

ਗੈਬਾਨ ਹੈਵਾਨ ਹਰਾਮ ਕੁਸਤਨੀ ਮੁਰਦਾਰ ਬਖੋਰਾਇ ॥
गैबान हैवान हराम कुसतनी मुरदार बखोराइ ॥

पिशाच इव पशुः वा निषिद्धमांसशवः हन्ति खादन्ति च।

ਦਿਲ ਕਬਜ ਕਬਜਾ ਕਾਦਰੋ ਦੋਜਕ ਸਜਾਇ ॥੨॥
दिल कबज कबजा कादरो दोजक सजाइ ॥२॥

अतः भवतः आग्रहान् नियन्त्रयन्तु, अन्यथा भवन्तः भगवता गृहीताः भविष्यन्ति, नरकस्य यातनासु च क्षिप्ताः भविष्यन्ति। ||२||

ਵਲੀ ਨਿਆਮਤਿ ਬਿਰਾਦਰਾ ਦਰਬਾਰ ਮਿਲਕ ਖਾਨਾਇ ॥
वली निआमति बिरादरा दरबार मिलक खानाइ ॥

भवतः हितकराः, उपहाराः, सहचराः, न्यायालयाः, भूमिः, गृहाणि च

ਜਬ ਅਜਰਾਈਲੁ ਬਸਤਨੀ ਤਬ ਚਿ ਕਾਰੇ ਬਿਦਾਇ ॥੩॥
जब अजराईलु बसतनी तब चि कारे बिदाइ ॥३॥

- यदा अज्रा-ईलः मृत्युदूतः त्वां गृह्णाति तदा एतेषां भवतः किं हितं भविष्यति? ||३||

ਹਵਾਲ ਮਾਲੂਮੁ ਕਰਦੰ ਪਾਕ ਅਲਾਹ ॥
हवाल मालूमु करदं पाक अलाह ॥

शुद्धः प्रभुः ईश्वरः भवतः स्थितिं जानाति।

ਬੁਗੋ ਨਾਨਕ ਅਰਦਾਸਿ ਪੇਸਿ ਦਰਵੇਸ ਬੰਦਾਹ ॥੪॥੧॥
बुगो नानक अरदासि पेसि दरवेस बंदाह ॥४॥१॥

हे नानक, पुण्यजनं प्रति प्रार्थनां पठतु। ||४||१||

ਤਿਲੰਗ ਘਰੁ ੨ ਮਹਲਾ ੫ ॥
तिलंग घरु २ महला ५ ॥

तिलाङ्ग, द्वितीय सदन, पंचम मेहल : १.

ਤੁਧੁ ਬਿਨੁ ਦੂਜਾ ਨਾਹੀ ਕੋਇ ॥
तुधु बिनु दूजा नाही कोइ ॥

त्वदन्योऽस्ति भगवन् ।

ਤੂ ਕਰਤਾਰੁ ਕਰਹਿ ਸੋ ਹੋਇ ॥
तू करतारु करहि सो होइ ॥

त्वं प्रजापतिः असि; यत्किमपि करोषि तत् एव भवति ।

ਤੇਰਾ ਜੋਰੁ ਤੇਰੀ ਮਨਿ ਟੇਕ ॥
तेरा जोरु तेरी मनि टेक ॥

त्वमेव बलं त्वमेव मनसः आश्रयः ।

ਸਦਾ ਸਦਾ ਜਪਿ ਨਾਨਕ ਏਕ ॥੧॥
सदा सदा जपि नानक एक ॥१॥

नित्यं नित्यं ध्याय नानक एकम् | ||१||

ਸਭ ਊਪਰਿ ਪਾਰਬ੍ਰਹਮੁ ਦਾਤਾਰੁ ॥
सभ ऊपरि पारब्रहमु दातारु ॥

महान् दाता सर्वेभ्यः परमेश्वरः परमेश्वरः।

ਤੇਰੀ ਟੇਕ ਤੇਰਾ ਆਧਾਰੁ ॥ ਰਹਾਉ ॥
तेरी टेक तेरा आधारु ॥ रहाउ ॥

त्वं अस्माकं समर्थनं, त्वं अस्माकं पालकः असि। ||विरामः||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430