वधस्य विवाहगीतानि गायन्ति नानक कुङ्कुमस्य स्थाने रक्तं प्रोक्ष्यते लालो। ||१||
नानकः शवनगरे भगवतः गुरुस्य च गौरवपूर्णस्तुतिं गायति, एतत् विवरणं च स्वरयति।
यः सृष्ट्वा मर्त्यान् भोगेषु सक्तवान्, सः एकः एव उपविशति, एतत् पश्यति।
भगवान् गुरुः सत्यः तस्य न्यायः सत्यः। सः स्वस्य न्यायानुसारं स्वस्य आज्ञां निर्गच्छति।
देहवस्त्रं विदीर्णं भविष्यति, ततः भारतं एतानि वचनानि स्मरिष्यति।
अष्टसप्ततिषु (१५२१ ई.) आगत्य ते सप्तनवति (१५४० ई.) मध्ये प्रस्थास्यन्ति, ततः अन्यः मनुष्यस्य शिष्यः उत्तिष्ठति।
नानकः सत्यस्य वचनं वदति; सः अस्मिन् समये, सम्यक् समये सत्यं घोषयति। ||२||३||५||
तिलाङ्ग, चतुर्थ मेहल, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सर्वे भगवतः गुरुस्य च आज्ञानुसारम् आगच्छन्ति। तस्य आज्ञायाः हुकमः सर्वेषां कृते विस्तृतः अस्ति।
सत्यं भगवतः गुरुश्च सत्यं तस्य क्रीडा । प्रभुः सर्वेषां स्वामी अस्ति। ||१||
अतः सत्यं भगवन्तं स्तुवन्तु; प्रभुः सर्वेषां स्वामी अस्ति।
न कश्चित् तस्य समः; किं अहं कस्यचित् लेखस्य? ||विरामः||
वायुः जलं पृथिवी आकाशं च - भगवता एतानि स्वगृहं मन्दिरं च कृतम्।
स्वयं सर्वत्र व्याप्तः नानक | कथयतु- किं मिथ्या इति गणनीयम् ? ||२||१||
तिलाङ्ग, चतुर्थ मेहलः १.
निष्फलं कर्म करोति दुष्टबुद्धिः सर्वे दर्पेण प्रफुल्लिताः ।
यदा प्राप्तं गृहम् आनयति तदा वञ्चना-अनृत्य-अभ्यासेन जगत् जितम् इति मन्यते। ||१||
तादृशं जगतः नाटकं, यत् सः भगवतः नाम न चिन्तयति।
क्षणमात्रेण एतत् सर्वं मिथ्याक्रीडा नश्यति; हे मम मनसि भगवन्तं ध्याय । ||विरामः||
न तत्कालं चिन्तयति यदा मृत्युः पीडकः आगत्य तं गृह्णीयात्।
तं नानक त्रायते भगवान् यस्य हृदि भगवान् स्वकृपया निवसति। ||२||२||
तिलाङ्ग, पञ्चम मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवान् स्वज्योतिं रजसि निक्षिप्य जगत् विश्वं सृष्टवान् ।
आकाशः, पृथिवी, वृक्षाः, जलं च - सर्वे भगवतः सृष्टिः। ||१||
नश्यति नश्यति चक्षुषा यद् पश्यसि मनुष्य ।
मृतशवभक्षते जगत्, उपेक्षया लोभेन च जीवति। ||विरामः||
पिशाच इव पशुः वा निषिद्धमांसशवः हन्ति खादन्ति च।
अतः भवतः आग्रहान् नियन्त्रयन्तु, अन्यथा भवन्तः भगवता गृहीताः भविष्यन्ति, नरकस्य यातनासु च क्षिप्ताः भविष्यन्ति। ||२||
भवतः हितकराः, उपहाराः, सहचराः, न्यायालयाः, भूमिः, गृहाणि च
- यदा अज्रा-ईलः मृत्युदूतः त्वां गृह्णाति तदा एतेषां भवतः किं हितं भविष्यति? ||३||
शुद्धः प्रभुः ईश्वरः भवतः स्थितिं जानाति।
हे नानक, पुण्यजनं प्रति प्रार्थनां पठतु। ||४||१||
तिलाङ्ग, द्वितीय सदन, पंचम मेहल : १.
त्वदन्योऽस्ति भगवन् ।
त्वं प्रजापतिः असि; यत्किमपि करोषि तत् एव भवति ।
त्वमेव बलं त्वमेव मनसः आश्रयः ।
नित्यं नित्यं ध्याय नानक एकम् | ||१||
महान् दाता सर्वेभ्यः परमेश्वरः परमेश्वरः।
त्वं अस्माकं समर्थनं, त्वं अस्माकं पालकः असि। ||विरामः||