श्री गुरु ग्रन्थ साहिबः

पुटः - 945


ਬਿਨੁ ਸਬਦੈ ਰਸੁ ਨ ਆਵੈ ਅਉਧੂ ਹਉਮੈ ਪਿਆਸ ਨ ਜਾਈ ॥
बिनु सबदै रसु न आवै अउधू हउमै पिआस न जाई ॥

शाबादं विना सारं न आगच्छति सन्यासी अहङ्कारतृष्णा न प्रयाति।

ਸਬਦਿ ਰਤੇ ਅੰਮ੍ਰਿਤ ਰਸੁ ਪਾਇਆ ਸਾਚੇ ਰਹੇ ਅਘਾਈ ॥
सबदि रते अंम्रित रसु पाइआ साचे रहे अघाई ॥

शब्देन ओतप्रोतः अम्ब्रोसियलसारं लभते, सत्यनाम्ना पूर्णः तिष्ठति।

ਕਵਨ ਬੁਧਿ ਜਿਤੁ ਅਸਥਿਰੁ ਰਹੀਐ ਕਿਤੁ ਭੋਜਨਿ ਤ੍ਰਿਪਤਾਸੈ ॥
कवन बुधि जितु असथिरु रहीऐ कितु भोजनि त्रिपतासै ॥

"किं सा प्रज्ञा यया स्थिरं स्थिरं च तिष्ठति? किं भोजनं तृप्तिं जनयति?"

ਨਾਨਕ ਦੁਖੁ ਸੁਖੁ ਸਮ ਕਰਿ ਜਾਪੈ ਸਤਿਗੁਰ ਤੇ ਕਾਲੁ ਨ ਗ੍ਰਾਸੈ ॥੬੧॥
नानक दुखु सुखु सम करि जापै सतिगुर ते कालु न ग्रासै ॥६१॥

हे नानक यदा सत्गुरुद्वारा दुःखं सुखं च समानं पश्यति तदा मृत्युना न भज्यते। ||६१||

ਰੰਗਿ ਨ ਰਾਤਾ ਰਸਿ ਨਹੀ ਮਾਤਾ ॥
रंगि न राता रसि नही माता ॥

यदि भगवतः प्रेम्णा न ओतप्रोतः, न च तस्य सूक्ष्मतत्त्वेन मत्तः ।

ਬਿਨੁ ਗੁਰਸਬਦੈ ਜਲਿ ਬਲਿ ਤਾਤਾ ॥
बिनु गुरसबदै जलि बलि ताता ॥

गुरुशब्दवचनं विना कुण्ठितः, स्वस्य अन्तः अग्निना भक्षितः च भवति।

ਬਿੰਦੁ ਨ ਰਾਖਿਆ ਸਬਦੁ ਨ ਭਾਖਿਆ ॥
बिंदु न राखिआ सबदु न भाखिआ ॥

वीर्यं बीजं च न रक्षति, शब्दं च न जपति।

ਪਵਨੁ ਨ ਸਾਧਿਆ ਸਚੁ ਨ ਅਰਾਧਿਆ ॥
पवनु न साधिआ सचु न अराधिआ ॥

सः निःश्वासं न नियन्त्रयति; सः सत्यं भगवन्तं न भजति, न पूजयति च।

ਅਕਥ ਕਥਾ ਲੇ ਸਮ ਕਰਿ ਰਹੈ ॥
अकथ कथा ले सम करि रहै ॥

अवाच्यवाक्यं तु वदन् सन्तुलितः तिष्ठति ।

ਤਉ ਨਾਨਕ ਆਤਮ ਰਾਮ ਕਉ ਲਹੈ ॥੬੨॥
तउ नानक आतम राम कउ लहै ॥६२॥

नानक भगवन्तं परमात्मानमवाप्नोति। ||६२||

ਗੁਰਪਰਸਾਦੀ ਰੰਗੇ ਰਾਤਾ ॥
गुरपरसादी रंगे राता ॥

गुरुप्रसादेन भगवतः प्रेम्णः अनुकूलः भवति।

ਅੰਮ੍ਰਿਤੁ ਪੀਆ ਸਾਚੇ ਮਾਤਾ ॥
अंम्रितु पीआ साचे माता ॥

अम्ब्रोसियामृते पिबन् सत्यमत्तः ।

ਗੁਰ ਵੀਚਾਰੀ ਅਗਨਿ ਨਿਵਾਰੀ ॥
गुर वीचारी अगनि निवारी ॥

गुरुं चिन्तयन् अन्तः अग्निः निष्प्रभः भवति।

ਅਪਿਉ ਪੀਓ ਆਤਮ ਸੁਖੁ ਧਾਰੀ ॥
अपिउ पीओ आतम सुखु धारी ॥

अम्ब्रोसियलामृते पिबन् आत्मा शान्तिपूर्वकं निवसति।

ਸਚੁ ਅਰਾਧਿਆ ਗੁਰਮੁਖਿ ਤਰੁ ਤਾਰੀ ॥
सचु अराधिआ गुरमुखि तरु तारी ॥

आराधना सच्चिदेवं पूजयन् गुरमुखः जीवननदीं तरति।

ਨਾਨਕ ਬੂਝੈ ਕੋ ਵੀਚਾਰੀ ॥੬੩॥
नानक बूझै को वीचारी ॥६३॥

गभीरचिन्तनानन्तरं नानक इदमवगम्यते। ||६३||

ਇਹੁ ਮਨੁ ਮੈਗਲੁ ਕਹਾ ਬਸੀਅਲੇ ਕਹਾ ਬਸੈ ਇਹੁ ਪਵਨਾ ॥
इहु मनु मैगलु कहा बसीअले कहा बसै इहु पवना ॥

"कुत्र वसति एषः मनः-गजः कुत्र निवसति प्राणः?"

ਕਹਾ ਬਸੈ ਸੁ ਸਬਦੁ ਅਉਧੂ ਤਾ ਕਉ ਚੂਕੈ ਮਨ ਕਾ ਭਵਨਾ ॥
कहा बसै सु सबदु अउधू ता कउ चूकै मन का भवना ॥

शबदः कुत्र निवसति यथा मनसः भ्रमणानि निवर्तन्ते?"

ਨਦਰਿ ਕਰੇ ਤਾ ਸਤਿਗੁਰੁ ਮੇਲੇ ਤਾ ਨਿਜ ਘਰਿ ਵਾਸਾ ਇਹੁ ਮਨੁ ਪਾਏ ॥
नदरि करे ता सतिगुरु मेले ता निज घरि वासा इहु मनु पाए ॥

यदा भगवान् स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददाति तदा सः तं सत्यगुरुं प्रति नयति। ततः, एतत् मनः अन्तः स्वगृहे निवसति।

ਆਪੈ ਆਪੁ ਖਾਇ ਤਾ ਨਿਰਮਲੁ ਹੋਵੈ ਧਾਵਤੁ ਵਰਜਿ ਰਹਾਏ ॥
आपै आपु खाइ ता निरमलु होवै धावतु वरजि रहाए ॥

यदा व्यक्तिः अहङ्कारं भक्षयति तदा सः निर्मलः भवति, तस्य भ्रमणशीलं मनः च निरुद्धं भवति ।

ਕਿਉ ਮੂਲੁ ਪਛਾਣੈ ਆਤਮੁ ਜਾਣੈ ਕਿਉ ਸਸਿ ਘਰਿ ਸੂਰੁ ਸਮਾਵੈ ॥
किउ मूलु पछाणै आतमु जाणै किउ ससि घरि सूरु समावै ॥

"कथं मूलं साक्षात्करोति? आत्मानं कथं ज्ञास्यति। कथं चन्द्रस्य गृहे सूर्यः प्रविशति?"

ਗੁਰਮੁਖਿ ਹਉਮੈ ਵਿਚਹੁ ਖੋਵੈ ਤਉ ਨਾਨਕ ਸਹਜਿ ਸਮਾਵੈ ॥੬੪॥
गुरमुखि हउमै विचहु खोवै तउ नानक सहजि समावै ॥६४॥

गुरमुखः अहङ्कारं अन्तःतः निवारयति; ततो नानक स्वाभाविकतया चन्द्रगृहं प्रविशति। ||६४||

ਇਹੁ ਮਨੁ ਨਿਹਚਲੁ ਹਿਰਦੈ ਵਸੀਅਲੇ ਗੁਰਮੁਖਿ ਮੂਲੁ ਪਛਾਣਿ ਰਹੈ ॥
इहु मनु निहचलु हिरदै वसीअले गुरमुखि मूलु पछाणि रहै ॥

यदा मनः स्थिरं स्थिरं च भवति तदा हृदये एव तिष्ठति, ततः गुरमुखः सर्वस्य मूलं साक्षात्करोति।

ਨਾਭਿ ਪਵਨੁ ਘਰਿ ਆਸਣਿ ਬੈਸੈ ਗੁਰਮੁਖਿ ਖੋਜਤ ਤਤੁ ਲਹੈ ॥
नाभि पवनु घरि आसणि बैसै गुरमुखि खोजत ततु लहै ॥

श्वासः नाभिगृहे उपविष्टः; गुरमुखः अन्वेषयति, यथार्थस्य सारं च विन्दति।

ਸੁ ਸਬਦੁ ਨਿਰੰਤਰਿ ਨਿਜ ਘਰਿ ਆਛੈ ਤ੍ਰਿਭਵਣ ਜੋਤਿ ਸੁ ਸਬਦਿ ਲਹੈ ॥
सु सबदु निरंतरि निज घरि आछै त्रिभवण जोति सु सबदि लहै ॥

अयं शब्दः आत्मनः नाभिकं, अन्तः गहने, स्वस्य गृहे व्याप्तः अस्ति; अस्य शब्दस्य प्रकाशः त्रैलोक्येषु व्याप्तः अस्ति।

ਖਾਵੈ ਦੂਖ ਭੂਖ ਸਾਚੇ ਕੀ ਸਾਚੇ ਹੀ ਤ੍ਰਿਪਤਾਸਿ ਰਹੈ ॥
खावै दूख भूख साचे की साचे ही त्रिपतासि रहै ॥

सत्येश्वरस्य क्षुधा तव दुःखं भक्षयिष्यति, सत्येश्वरद्वारा त्वं तृप्तः भविष्यसि ।

ਅਨਹਦ ਬਾਣੀ ਗੁਰਮੁਖਿ ਜਾਣੀ ਬਿਰਲੋ ਕੋ ਅਰਥਾਵੈ ॥
अनहद बाणी गुरमुखि जाणी बिरलो को अरथावै ॥

गुरमुखः बाणीयाः अप्रहृतध्वनिप्रवाहं जानाति; कथं दुर्लभाः सन्ति ये अवगच्छन्ति।

ਨਾਨਕੁ ਆਖੈ ਸਚੁ ਸੁਭਾਖੈ ਸਚਿ ਰਪੈ ਰੰਗੁ ਕਬਹੂ ਨ ਜਾਵੈ ॥੬੫॥
नानकु आखै सचु सुभाखै सचि रपै रंगु कबहू न जावै ॥६५॥

कथयति नानकः सत्यं वदन् सत्यवर्णेन रञ्जितः भवति, यः कदापि न क्षीणः भविष्यति। ||६५||

ਜਾ ਇਹੁ ਹਿਰਦਾ ਦੇਹ ਨ ਹੋਤੀ ਤਉ ਮਨੁ ਕੈਠੈ ਰਹਤਾ ॥
जा इहु हिरदा देह न होती तउ मनु कैठै रहता ॥

"यदा एतत् हृदयं शरीरं च न आसीत्, तदा मनः कुत्र निवसति स्म?"

ਨਾਭਿ ਕਮਲ ਅਸਥੰਭੁ ਨ ਹੋਤੋ ਤਾ ਪਵਨੁ ਕਵਨ ਘਰਿ ਸਹਤਾ ॥
नाभि कमल असथंभु न होतो ता पवनु कवन घरि सहता ॥

यदा नाभिपद्मस्य आश्रयः नासीत् तदा कस्मिन् गृहे श्वासः निवसति स्म ।

ਰੂਪੁ ਨ ਹੋਤੋ ਰੇਖ ਨ ਕਾਈ ਤਾ ਸਬਦਿ ਕਹਾ ਲਿਵ ਲਾਈ ॥
रूपु न होतो रेख न काई ता सबदि कहा लिव लाई ॥

यदा रूपं आकारं वा नासीत् तदा कथं कोऽपि प्रेम्णा शबादस्य विषये ध्यानं दातुं शक्नोति स्म।

ਰਕਤੁ ਬਿੰਦੁ ਕੀ ਮੜੀ ਨ ਹੋਤੀ ਮਿਤਿ ਕੀਮਤਿ ਨਹੀ ਪਾਈ ॥
रकतु बिंदु की मड़ी न होती मिति कीमति नही पाई ॥

यदा अण्डशुक्राणयोः कालकोठरी नासीत् तदा भगवतः मूल्यं विस्तारं च कः परिमयितुं शक्नोति स्म ।

ਵਰਨੁ ਭੇਖੁ ਅਸਰੂਪੁ ਨ ਜਾਪੀ ਕਿਉ ਕਰਿ ਜਾਪਸਿ ਸਾਚਾ ॥
वरनु भेखु असरूपु न जापी किउ करि जापसि साचा ॥

वर्णवेषरूपे च कथं ज्ञायते सत्येश्वरः ॥

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਬੈਰਾਗੀ ਇਬ ਤਬ ਸਾਚੋ ਸਾਚਾ ॥੬੬॥
नानक नामि रते बैरागी इब तब साचो साचा ॥६६॥

नानकं नाम भगवतः नामानुरूपाः विरक्ताः। तदा इदानीं च सत्यतमं पश्यन्ति। ||६६||

ਹਿਰਦਾ ਦੇਹ ਨ ਹੋਤੀ ਅਉਧੂ ਤਉ ਮਨੁ ਸੁੰਨਿ ਰਹੈ ਬੈਰਾਗੀ ॥
हिरदा देह न होती अउधू तउ मनु सुंनि रहै बैरागी ॥

यदा हृदयं शरीरं च नासीत् तदा सन्यासी निरपेक्षे विरक्ते भगवते मनः वसति स्म।

ਨਾਭਿ ਕਮਲੁ ਅਸਥੰਭੁ ਨ ਹੋਤੋ ਤਾ ਨਿਜ ਘਰਿ ਬਸਤਉ ਪਵਨੁ ਅਨਰਾਗੀ ॥
नाभि कमलु असथंभु न होतो ता निज घरि बसतउ पवनु अनरागी ॥

यदा नाभिपद्मस्य आश्रयः नासीत् तदा श्वसनः भगवतः प्रेमानुरूपः स्वगृहे एव तिष्ठति स्म ।

ਰੂਪੁ ਨ ਰੇਖਿਆ ਜਾਤਿ ਨ ਹੋਤੀ ਤਉ ਅਕੁਲੀਣਿ ਰਹਤਉ ਸਬਦੁ ਸੁ ਸਾਰੁ ॥
रूपु न रेखिआ जाति न होती तउ अकुलीणि रहतउ सबदु सु सारु ॥

यदा रूपं वा आकारं वा सामाजिकवर्गं वा नासीत् तदा शब्दः स्वतत्त्वे अव्यक्तेश्वरे एव निवसति स्म।

ਗਉਨੁ ਗਗਨੁ ਜਬ ਤਬਹਿ ਨ ਹੋਤਉ ਤ੍ਰਿਭਵਣ ਜੋਤਿ ਆਪੇ ਨਿਰੰਕਾਰੁ ॥
गउनु गगनु जब तबहि न होतउ त्रिभवण जोति आपे निरंकारु ॥

यदा जगत् आकाशं च न आसीत् तदा निराकारस्य ज्योतिः त्रैलोक्यं पूरितवान् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430