शाबादं विना सारं न आगच्छति सन्यासी अहङ्कारतृष्णा न प्रयाति।
शब्देन ओतप्रोतः अम्ब्रोसियलसारं लभते, सत्यनाम्ना पूर्णः तिष्ठति।
"किं सा प्रज्ञा यया स्थिरं स्थिरं च तिष्ठति? किं भोजनं तृप्तिं जनयति?"
हे नानक यदा सत्गुरुद्वारा दुःखं सुखं च समानं पश्यति तदा मृत्युना न भज्यते। ||६१||
यदि भगवतः प्रेम्णा न ओतप्रोतः, न च तस्य सूक्ष्मतत्त्वेन मत्तः ।
गुरुशब्दवचनं विना कुण्ठितः, स्वस्य अन्तः अग्निना भक्षितः च भवति।
वीर्यं बीजं च न रक्षति, शब्दं च न जपति।
सः निःश्वासं न नियन्त्रयति; सः सत्यं भगवन्तं न भजति, न पूजयति च।
अवाच्यवाक्यं तु वदन् सन्तुलितः तिष्ठति ।
नानक भगवन्तं परमात्मानमवाप्नोति। ||६२||
गुरुप्रसादेन भगवतः प्रेम्णः अनुकूलः भवति।
अम्ब्रोसियामृते पिबन् सत्यमत्तः ।
गुरुं चिन्तयन् अन्तः अग्निः निष्प्रभः भवति।
अम्ब्रोसियलामृते पिबन् आत्मा शान्तिपूर्वकं निवसति।
आराधना सच्चिदेवं पूजयन् गुरमुखः जीवननदीं तरति।
गभीरचिन्तनानन्तरं नानक इदमवगम्यते। ||६३||
"कुत्र वसति एषः मनः-गजः कुत्र निवसति प्राणः?"
शबदः कुत्र निवसति यथा मनसः भ्रमणानि निवर्तन्ते?"
यदा भगवान् स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददाति तदा सः तं सत्यगुरुं प्रति नयति। ततः, एतत् मनः अन्तः स्वगृहे निवसति।
यदा व्यक्तिः अहङ्कारं भक्षयति तदा सः निर्मलः भवति, तस्य भ्रमणशीलं मनः च निरुद्धं भवति ।
"कथं मूलं साक्षात्करोति? आत्मानं कथं ज्ञास्यति। कथं चन्द्रस्य गृहे सूर्यः प्रविशति?"
गुरमुखः अहङ्कारं अन्तःतः निवारयति; ततो नानक स्वाभाविकतया चन्द्रगृहं प्रविशति। ||६४||
यदा मनः स्थिरं स्थिरं च भवति तदा हृदये एव तिष्ठति, ततः गुरमुखः सर्वस्य मूलं साक्षात्करोति।
श्वासः नाभिगृहे उपविष्टः; गुरमुखः अन्वेषयति, यथार्थस्य सारं च विन्दति।
अयं शब्दः आत्मनः नाभिकं, अन्तः गहने, स्वस्य गृहे व्याप्तः अस्ति; अस्य शब्दस्य प्रकाशः त्रैलोक्येषु व्याप्तः अस्ति।
सत्येश्वरस्य क्षुधा तव दुःखं भक्षयिष्यति, सत्येश्वरद्वारा त्वं तृप्तः भविष्यसि ।
गुरमुखः बाणीयाः अप्रहृतध्वनिप्रवाहं जानाति; कथं दुर्लभाः सन्ति ये अवगच्छन्ति।
कथयति नानकः सत्यं वदन् सत्यवर्णेन रञ्जितः भवति, यः कदापि न क्षीणः भविष्यति। ||६५||
"यदा एतत् हृदयं शरीरं च न आसीत्, तदा मनः कुत्र निवसति स्म?"
यदा नाभिपद्मस्य आश्रयः नासीत् तदा कस्मिन् गृहे श्वासः निवसति स्म ।
यदा रूपं आकारं वा नासीत् तदा कथं कोऽपि प्रेम्णा शबादस्य विषये ध्यानं दातुं शक्नोति स्म।
यदा अण्डशुक्राणयोः कालकोठरी नासीत् तदा भगवतः मूल्यं विस्तारं च कः परिमयितुं शक्नोति स्म ।
वर्णवेषरूपे च कथं ज्ञायते सत्येश्वरः ॥
नानकं नाम भगवतः नामानुरूपाः विरक्ताः। तदा इदानीं च सत्यतमं पश्यन्ति। ||६६||
यदा हृदयं शरीरं च नासीत् तदा सन्यासी निरपेक्षे विरक्ते भगवते मनः वसति स्म।
यदा नाभिपद्मस्य आश्रयः नासीत् तदा श्वसनः भगवतः प्रेमानुरूपः स्वगृहे एव तिष्ठति स्म ।
यदा रूपं वा आकारं वा सामाजिकवर्गं वा नासीत् तदा शब्दः स्वतत्त्वे अव्यक्तेश्वरे एव निवसति स्म।
यदा जगत् आकाशं च न आसीत् तदा निराकारस्य ज्योतिः त्रैलोक्यं पूरितवान् ।