श्री गुरु ग्रन्थ साहिबः

पुटः - 126


ਆਪੇ ਊਚਾ ਊਚੋ ਹੋਈ ॥
आपे ऊचा ऊचो होई ॥

स एव उच्चतमः ।

ਜਿਸੁ ਆਪਿ ਵਿਖਾਲੇ ਸੁ ਵੇਖੈ ਕੋਈ ॥
जिसु आपि विखाले सु वेखै कोई ॥

कथं दुर्लभाः तम् ये पश्यन्ति। आत्मानं दर्शनं करोति।

ਨਾਨਕ ਨਾਮੁ ਵਸੈ ਘਟ ਅੰਤਰਿ ਆਪੇ ਵੇਖਿ ਵਿਖਾਲਣਿਆ ॥੮॥੨੬॥੨੭॥
नानक नामु वसै घट अंतरि आपे वेखि विखालणिआ ॥८॥२६॥२७॥

हे नानक भगवतः नाम नाम भगवन्तं पश्यतां हृदयेषु गभीरं तिष्ठति, अन्येषां अपि दर्शनार्थं प्रेरयति। ||८||२६||२७||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਮੇਰਾ ਪ੍ਰਭੁ ਭਰਪੂਰਿ ਰਹਿਆ ਸਭ ਥਾਈ ॥
मेरा प्रभु भरपूरि रहिआ सभ थाई ॥

मम देवः सर्वत्र व्याप्तः व्याप्तः च अस्ति।

ਗੁਰਪਰਸਾਦੀ ਘਰ ਹੀ ਮਹਿ ਪਾਈ ॥
गुरपरसादी घर ही महि पाई ॥

गुरुप्रसादेन तं मया स्वहृदयगृहान्तर्गतं लब्धम्।

ਸਦਾ ਸਰੇਵੀ ਇਕ ਮਨਿ ਧਿਆਈ ਗੁਰਮੁਖਿ ਸਚਿ ਸਮਾਵਣਿਆ ॥੧॥
सदा सरेवी इक मनि धिआई गुरमुखि सचि समावणिआ ॥१॥

नित्यं सेवयामि तं ध्यायामि एकमनः । गुरमुखत्वेन अहं सत्ये लीनः अस्मि। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਜਗਜੀਵਨੁ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥
हउ वारी जीउ वारी जगजीवनु मंनि वसावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, तेषां कृते ये भगवन्तं जगतः जीवनं मनसि निषेधयन्ति।

ਹਰਿ ਜਗਜੀਵਨੁ ਨਿਰਭਉ ਦਾਤਾ ਗੁਰਮਤਿ ਸਹਜਿ ਸਮਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
हरि जगजीवनु निरभउ दाता गुरमति सहजि समावणिआ ॥१॥ रहाउ ॥

गुरुशिक्षायाः माध्यमेन अहं सहजतया भगवता, जगतः जीवने, निर्भयस्य, महान् दाता च विलीनः अस्मि। ||१||विराम||

ਘਰ ਮਹਿ ਧਰਤੀ ਧਉਲੁ ਪਾਤਾਲਾ ॥
घर महि धरती धउलु पाताला ॥

आत्मनः गृहे अन्तः पृथिवी तस्याः आश्रयः पातालस्य अधः प्रदेशाः च सन्ति ।

ਘਰ ਹੀ ਮਹਿ ਪ੍ਰੀਤਮੁ ਸਦਾ ਹੈ ਬਾਲਾ ॥
घर ही महि प्रीतमु सदा है बाला ॥

आत्मनः गृहान्तर्गतः शाश्वतः कुमारः प्रियः अस्ति।

ਸਦਾ ਅਨੰਦਿ ਰਹੈ ਸੁਖਦਾਤਾ ਗੁਰਮਤਿ ਸਹਜਿ ਸਮਾਵਣਿਆ ॥੨॥
सदा अनंदि रहै सुखदाता गुरमति सहजि समावणिआ ॥२॥

शान्तिदाता नित्यानन्दः। गुरुशिक्षायाः माध्यमेन वयं सहजशान्तिं लीनाः स्मः। ||२||

ਕਾਇਆ ਅੰਦਰਿ ਹਉਮੈ ਮੇਰਾ ॥
काइआ अंदरि हउमै मेरा ॥

अहङ्कारेण स्वार्थेन च यदा देहः ।

ਜੰਮਣ ਮਰਣੁ ਨ ਚੂਕੈ ਫੇਰਾ ॥
जंमण मरणु न चूकै फेरा ॥

जन्ममरणचक्रं न समाप्तं भवति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਹਉਮੈ ਮਾਰੇ ਸਚੋ ਸਚੁ ਧਿਆਵਣਿਆ ॥੩॥
गुरमुखि होवै सु हउमै मारे सचो सचु धिआवणिआ ॥३॥

अहङ्कारं वशं करोति गुरमुखः, सत्यतमं च ध्यायति। ||३||

ਕਾਇਆ ਅੰਦਰਿ ਪਾਪੁ ਪੁੰਨੁ ਦੁਇ ਭਾਈ ॥
काइआ अंदरि पापु पुंनु दुइ भाई ॥

अस्य शरीरस्य अन्तः भ्रातरौ पापं गुणं च ।

ਦੁਹੀ ਮਿਲਿ ਕੈ ਸ੍ਰਿਸਟਿ ਉਪਾਈ ॥
दुही मिलि कै स्रिसटि उपाई ॥

यदा तौ मिलितौ तदा ब्रह्माण्डस्य निर्माणं जातम् ।

ਦੋਵੈ ਮਾਰਿ ਜਾਇ ਇਕਤੁ ਘਰਿ ਆਵੈ ਗੁਰਮਤਿ ਸਹਜਿ ਸਮਾਵਣਿਆ ॥੪॥
दोवै मारि जाइ इकतु घरि आवै गुरमति सहजि समावणिआ ॥४॥

उभयम् अपि वशीकृत्य, गुरुशिक्षायाः माध्यमेन एकस्य गृहे प्रविश्य वयं सहजशान्तिं लीनाः भवेम। ||४||

ਘਰ ਹੀ ਮਾਹਿ ਦੂਜੈ ਭਾਇ ਅਨੇਰਾ ॥
घर ही माहि दूजै भाइ अनेरा ॥

आत्मनः गृहस्य अन्तः द्वन्द्वप्रेमस्य अन्धकारः।

ਚਾਨਣੁ ਹੋਵੈ ਛੋਡੈ ਹਉਮੈ ਮੇਰਾ ॥
चानणु होवै छोडै हउमै मेरा ॥

दिव्यज्योतिः प्रभाते सति अहंकारः स्वार्थः च निवर्तते।

ਪਰਗਟੁ ਸਬਦੁ ਹੈ ਸੁਖਦਾਤਾ ਅਨਦਿਨੁ ਨਾਮੁ ਧਿਆਵਣਿਆ ॥੫॥
परगटु सबदु है सुखदाता अनदिनु नामु धिआवणिआ ॥५॥

शाबादद्वारा नाम ध्यायन् रात्रौ दिवा च शान्तिदाता प्रकाशितः भवति। ||५||

ਅੰਤਰਿ ਜੋਤਿ ਪਰਗਟੁ ਪਾਸਾਰਾ ॥
अंतरि जोति परगटु पासारा ॥

आत्मनः अन्तः गहने ईश्वरस्य प्रकाशः अस्ति; तस्य सृष्टेः विस्तारे विकीर्णं भवति।

ਗੁਰ ਸਾਖੀ ਮਿਟਿਆ ਅੰਧਿਆਰਾ ॥
गुर साखी मिटिआ अंधिआरा ॥

गुरुशिक्षाद्वारा आध्यात्मिक अज्ञानस्य अन्धकारः दूरं भवति।

ਕਮਲੁ ਬਿਗਾਸਿ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਵਣਿਆ ॥੬॥
कमलु बिगासि सदा सुखु पाइआ जोती जोति मिलावणिआ ॥६॥

हृदि-कमलं प्रफुल्लते, शाश्वती शान्तिः लभते, यथा ज्योतिः प्रकाशे विलीयते। ||६||

ਅੰਦਰਿ ਮਹਲ ਰਤਨੀ ਭਰੇ ਭੰਡਾਰਾ ॥
अंदरि महल रतनी भरे भंडारा ॥

भवनान्तर्गतं निधिगृहं रत्नैः आच्छादितम् ।

ਗੁਰਮੁਖਿ ਪਾਏ ਨਾਮੁ ਅਪਾਰਾ ॥
गुरमुखि पाए नामु अपारा ॥

गुरमुखः अनन्तं नाम भगवतः नाम प्राप्नोति।

ਗੁਰਮੁਖਿ ਵਣਜੇ ਸਦਾ ਵਾਪਾਰੀ ਲਾਹਾ ਨਾਮੁ ਸਦ ਪਾਵਣਿਆ ॥੭॥
गुरमुखि वणजे सदा वापारी लाहा नामु सद पावणिआ ॥७॥

गुरमुखः व्यापारी नामस्य वणिजं सदा क्रीणाति, सदा लाभं लभते। ||७||

ਆਪੇ ਵਥੁ ਰਾਖੈ ਆਪੇ ਦੇਇ ॥
आपे वथु राखै आपे देइ ॥

भगवान् स्वयमेव एतत् द्रव्यं स्टॉक् मध्ये स्थापयति, सः स्वयमेव वितरति।

ਗੁਰਮੁਖਿ ਵਣਜਹਿ ਕੇਈ ਕੇਇ ॥
गुरमुखि वणजहि केई केइ ॥

दुर्लभः स गुरमुखः यः अस्मिन् व्यापारं करोति।

ਨਾਨਕ ਜਿਸੁ ਨਦਰਿ ਕਰੇ ਸੋ ਪਾਏ ਕਰਿ ਕਿਰਪਾ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥੮॥੨੭॥੨੮॥
नानक जिसु नदरि करे सो पाए करि किरपा मंनि वसावणिआ ॥८॥२७॥२८॥

येषु प्रसादकटाक्षं निक्षिपति नानक, ते तत् प्राप्नुवन्तु। तस्य दयायाः माध्यमेन मनसि निहितं भवति। ||८||२७||२८||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਹਰਿ ਆਪੇ ਮੇਲੇ ਸੇਵ ਕਰਾਏ ॥
हरि आपे मेले सेव कराए ॥

भगवान् स्वयम् अस्मान् स्वेन सह विलयं कर्तुं तस्य सेवां कर्तुं च नयति।

ਗੁਰ ਕੈ ਸਬਦਿ ਭਾਉ ਦੂਜਾ ਜਾਏ ॥
गुर कै सबदि भाउ दूजा जाए ॥

गुरुस्य शबादस्य वचनेन द्वैतप्रेमस्य उन्मूलनं भवति।

ਹਰਿ ਨਿਰਮਲੁ ਸਦਾ ਗੁਣਦਾਤਾ ਹਰਿ ਗੁਣ ਮਹਿ ਆਪਿ ਸਮਾਵਣਿਆ ॥੧॥
हरि निरमलु सदा गुणदाता हरि गुण महि आपि समावणिआ ॥१॥

निर्मलः प्रभुः नित्यगुणप्रदः। भगवान् एव अस्मान् स्वस्य सद्गुणे विलीनतां नयति। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਸਚੁ ਸਚਾ ਹਿਰਦੈ ਵਸਾਵਣਿਆ ॥
हउ वारी जीउ वारी सचु सचा हिरदै वसावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, तेषां सत्यतमं हृदयान्तरं निषेधयन्ति।

ਸਚਾ ਨਾਮੁ ਸਦਾ ਹੈ ਨਿਰਮਲੁ ਗੁਰਸਬਦੀ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
सचा नामु सदा है निरमलु गुरसबदी मंनि वसावणिआ ॥१॥ रहाउ ॥

सत्यं नाम नित्यं शुद्धं निर्मलं च। गुरुस्य शबदस्य वचनस्य माध्यमेन मनसः अन्तः निहितं भवति। ||१||विराम||

ਆਪੇ ਗੁਰੁ ਦਾਤਾ ਕਰਮਿ ਬਿਧਾਤਾ ॥
आपे गुरु दाता करमि बिधाता ॥

गुरु एव दाता दैवस्य शिल्पकारः।

ਸੇਵਕ ਸੇਵਹਿ ਗੁਰਮੁਖਿ ਹਰਿ ਜਾਤਾ ॥
सेवक सेवहि गुरमुखि हरि जाता ॥

गुर्मुखः भगवतः सेवकः विनयशीलः सेवकः तं ज्ञातुं आगच्छति।

ਅੰਮ੍ਰਿਤ ਨਾਮਿ ਸਦਾ ਜਨ ਸੋਹਹਿ ਗੁਰਮਤਿ ਹਰਿ ਰਸੁ ਪਾਵਣਿਆ ॥੨॥
अंम्रित नामि सदा जन सोहहि गुरमति हरि रसु पावणिआ ॥२॥

ते विनयशीलाः प्राणिनः अम्ब्रोसियलनामस्य सदा सुन्दराः दृश्यन्ते। गुरुशिक्षाद्वारा ते भगवतः उदात्ततत्त्वं प्राप्नुवन्ति। ||२||

ਇਸੁ ਗੁਫਾ ਮਹਿ ਇਕੁ ਥਾਨੁ ਸੁਹਾਇਆ ॥
इसु गुफा महि इकु थानु सुहाइआ ॥

अस्य शरीरस्य गुहायाम् अन्तः एकं रम्यं स्थानम् अस्ति ।

ਪੂਰੈ ਗੁਰਿ ਹਉਮੈ ਭਰਮੁ ਚੁਕਾਇਆ ॥
पूरै गुरि हउमै भरमु चुकाइआ ॥

सिद्धगुरुद्वारा अहङ्कारः संशयः च निवर्तते।

ਅਨਦਿਨੁ ਨਾਮੁ ਸਲਾਹਨਿ ਰੰਗਿ ਰਾਤੇ ਗੁਰ ਕਿਰਪਾ ਤੇ ਪਾਵਣਿਆ ॥੩॥
अनदिनु नामु सलाहनि रंगि राते गुर किरपा ते पावणिआ ॥३॥

रात्रिदिनं स्तुवन्तु नाम भगवतः नाम; भगवत्प्रेमयुक्तः गुरुप्रसादेन तं प्राप्स्यसि। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430