स एव उच्चतमः ।
कथं दुर्लभाः तम् ये पश्यन्ति। आत्मानं दर्शनं करोति।
हे नानक भगवतः नाम नाम भगवन्तं पश्यतां हृदयेषु गभीरं तिष्ठति, अन्येषां अपि दर्शनार्थं प्रेरयति। ||८||२६||२७||
माझ, तृतीय मेहलः १.
मम देवः सर्वत्र व्याप्तः व्याप्तः च अस्ति।
गुरुप्रसादेन तं मया स्वहृदयगृहान्तर्गतं लब्धम्।
नित्यं सेवयामि तं ध्यायामि एकमनः । गुरमुखत्वेन अहं सत्ये लीनः अस्मि। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, तेषां कृते ये भगवन्तं जगतः जीवनं मनसि निषेधयन्ति।
गुरुशिक्षायाः माध्यमेन अहं सहजतया भगवता, जगतः जीवने, निर्भयस्य, महान् दाता च विलीनः अस्मि। ||१||विराम||
आत्मनः गृहे अन्तः पृथिवी तस्याः आश्रयः पातालस्य अधः प्रदेशाः च सन्ति ।
आत्मनः गृहान्तर्गतः शाश्वतः कुमारः प्रियः अस्ति।
शान्तिदाता नित्यानन्दः। गुरुशिक्षायाः माध्यमेन वयं सहजशान्तिं लीनाः स्मः। ||२||
अहङ्कारेण स्वार्थेन च यदा देहः ।
जन्ममरणचक्रं न समाप्तं भवति।
अहङ्कारं वशं करोति गुरमुखः, सत्यतमं च ध्यायति। ||३||
अस्य शरीरस्य अन्तः भ्रातरौ पापं गुणं च ।
यदा तौ मिलितौ तदा ब्रह्माण्डस्य निर्माणं जातम् ।
उभयम् अपि वशीकृत्य, गुरुशिक्षायाः माध्यमेन एकस्य गृहे प्रविश्य वयं सहजशान्तिं लीनाः भवेम। ||४||
आत्मनः गृहस्य अन्तः द्वन्द्वप्रेमस्य अन्धकारः।
दिव्यज्योतिः प्रभाते सति अहंकारः स्वार्थः च निवर्तते।
शाबादद्वारा नाम ध्यायन् रात्रौ दिवा च शान्तिदाता प्रकाशितः भवति। ||५||
आत्मनः अन्तः गहने ईश्वरस्य प्रकाशः अस्ति; तस्य सृष्टेः विस्तारे विकीर्णं भवति।
गुरुशिक्षाद्वारा आध्यात्मिक अज्ञानस्य अन्धकारः दूरं भवति।
हृदि-कमलं प्रफुल्लते, शाश्वती शान्तिः लभते, यथा ज्योतिः प्रकाशे विलीयते। ||६||
भवनान्तर्गतं निधिगृहं रत्नैः आच्छादितम् ।
गुरमुखः अनन्तं नाम भगवतः नाम प्राप्नोति।
गुरमुखः व्यापारी नामस्य वणिजं सदा क्रीणाति, सदा लाभं लभते। ||७||
भगवान् स्वयमेव एतत् द्रव्यं स्टॉक् मध्ये स्थापयति, सः स्वयमेव वितरति।
दुर्लभः स गुरमुखः यः अस्मिन् व्यापारं करोति।
येषु प्रसादकटाक्षं निक्षिपति नानक, ते तत् प्राप्नुवन्तु। तस्य दयायाः माध्यमेन मनसि निहितं भवति। ||८||२७||२८||
माझ, तृतीय मेहलः १.
भगवान् स्वयम् अस्मान् स्वेन सह विलयं कर्तुं तस्य सेवां कर्तुं च नयति।
गुरुस्य शबादस्य वचनेन द्वैतप्रेमस्य उन्मूलनं भवति।
निर्मलः प्रभुः नित्यगुणप्रदः। भगवान् एव अस्मान् स्वस्य सद्गुणे विलीनतां नयति। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, तेषां सत्यतमं हृदयान्तरं निषेधयन्ति।
सत्यं नाम नित्यं शुद्धं निर्मलं च। गुरुस्य शबदस्य वचनस्य माध्यमेन मनसः अन्तः निहितं भवति। ||१||विराम||
गुरु एव दाता दैवस्य शिल्पकारः।
गुर्मुखः भगवतः सेवकः विनयशीलः सेवकः तं ज्ञातुं आगच्छति।
ते विनयशीलाः प्राणिनः अम्ब्रोसियलनामस्य सदा सुन्दराः दृश्यन्ते। गुरुशिक्षाद्वारा ते भगवतः उदात्ततत्त्वं प्राप्नुवन्ति। ||२||
अस्य शरीरस्य गुहायाम् अन्तः एकं रम्यं स्थानम् अस्ति ।
सिद्धगुरुद्वारा अहङ्कारः संशयः च निवर्तते।
रात्रिदिनं स्तुवन्तु नाम भगवतः नाम; भगवत्प्रेमयुक्तः गुरुप्रसादेन तं प्राप्स्यसि। ||३||