अगणितानि तव महिमा देव भगवन्गुरु |
अहं अनाथः, भवतः अभयारण्यं प्रविशन् अस्मि।
कृपां कुरु मे भगवन् पादयोः ध्यायम् । ||१||
मयि दयां कुरु, मम मनसि तिष्ठतु;
अहं निष्प्रयोजनः - तव वस्त्रस्य पार्श्वभागं गृह्णामि । ||१||विराम||
यदा ईश्वरः मम चेतनायां आगच्छति तदा मम किं दुर्भाग्यं प्रहारं कर्तुं शक्नोति।
भगवतः सेवकः मृत्युदूतस्य दुःखं न प्राप्नोति।
सर्वाणि वेदनाः निवर्तन्ते, यदा ध्याने भगवन्तं स्मर्यते;
ईश्वरः तस्य समीपे सदा तिष्ठति। ||२||
ईश्वरस्य नाम मम मनः शरीरस्य च आश्रयः अस्ति।
नाम भगवतः नाम विस्मृत्य शरीरं भस्म भवति।
यदा ईश्वरः मम चेतनायां आगच्छति तदा मम सर्वे कार्याणि निराकृतानि भवन्ति।
भगवन्तं विस्मृत्य सर्वेषां वशी भवति । ||३||
अहं भगवतः पादकमलेषु प्रेम्णा अस्मि।
अहं सर्वेभ्यः दुर्बुद्धिमार्गेभ्यः मुक्तः अस्मि।
हरः हर इति भगवन्नाममन्त्रः मम मनसः शरीरस्य च गहनः अस्ति।
भगवतः भक्तानां गृहं पूरयति नानक नित्यानन्दः। ||४||३||
राग बिलावल, पंचम मेहल, द्वितीय सदन, यान-री-अय की धुन पर गाना:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
त्वं मम मनसः आश्रयः प्रिये त्वं मम मनसः आश्रयः असि।
अन्ये सर्वे चतुराः युक्तयः निष्प्रयोजनाः प्रिये; त्वमेव मम रक्षकः। ||१||विराम||
सिद्धसत्यगुरुं प्रिये तं विनयं मुग्धो भवति ।
स एव गुरुं सेवते प्रिये यस्य भगवतः दयालुः भवति।
फलप्रदं दिव्यगुरुरूपं भगवन् गुरु; सः सर्वशक्तयः अतिक्रान्तः अस्ति।
हे नानक गुरुः परमेश्वरः परमेश्वरः; सः नित्यः सदा नित्यः। ||१||
श्रवणेन, श्रवणेन जीवामि ये स्वेश्वरं जानन्ति।
भगवन्नामचिन्तनं कुर्वन्ति, भगवतः नाम जपन्ति, तेषां मनः भगवतः नाम्ना ओतप्रोतं भवति।
अहं तव सेवकः; तव विनयशीलानाम् भृत्यानां सेवां कर्तुं प्रार्थयामि। सम्यक् दैवकर्मणा अहम् एतत् करोमि।
एषा नानकस्य प्रार्थना- हे भगवन् गुरु, तव विनयशीलभृत्यानां भगवन्तं दर्शनं प्राप्नुयाम्। ||२||
महाभागा इति कथ्यन्ते सन्तसमाजे वसन्तः प्रिये।
ते अमलम्, अम्ब्रोसियल नाम चिन्तयन्ति, तेषां मनः प्रकाशितं भवति।
जन्म-मरण-दुःखानि नश्यन्ति प्रिये मृत्युदूत-भयम् ।
ते एव अस्य दर्शनस्य भगवतः प्रीतिकरं नानक भगवद्दर्शनं प्राप्नुवन्ति। ||३||
उदात्तमतुलाय अनन्ताय भगवन् गुरवे को विद्यते तव महिमा गुणान् ।
ये तानि गायन्ति ते त्राता भवन्ति, ये तानि शृण्वन्ति ते त्राता भवन्ति; तेषां सर्वाणि पापानि मेट्यन्ते।
त्वं पशून् राक्षसान् मूर्खान् च तारयसि, शिलाः अपि पारं वहन्ति ।
दास नानकः तव अभयारण्यम् अन्वेषयति; सः भवतः नित्यं नित्यं यज्ञः अस्ति। ||४||१||४||
बिलावल, पंचम मेहलः १.
भ्रष्टास्वादजलं परित्यागं मे सहचर, नाम भगवतः नाम परममृते पिबन्तु।
अस्यामृतस्य रसं विना सर्वे मग्नाः, तेषां प्राणाः सुखं न प्राप्नुवन् ।
भवतः न गौरवः, वैभवः, शक्तिः वा नास्ति - पवित्रसन्तानाम् दासः भव।