श्री गुरु ग्रन्थ साहिबः

पुटः - 802


ਅਗਨਤ ਗੁਣ ਠਾਕੁਰ ਪ੍ਰਭ ਤੇਰੇ ॥
अगनत गुण ठाकुर प्रभ तेरे ॥

अगणितानि तव महिमा देव भगवन्गुरु |

ਮੋਹਿ ਅਨਾਥ ਤੁਮਰੀ ਸਰਣਾਈ ॥
मोहि अनाथ तुमरी सरणाई ॥

अहं अनाथः, भवतः अभयारण्यं प्रविशन् अस्मि।

ਕਰਿ ਕਿਰਪਾ ਹਰਿ ਚਰਨ ਧਿਆਈ ॥੧॥
करि किरपा हरि चरन धिआई ॥१॥

कृपां कुरु मे भगवन् पादयोः ध्यायम् । ||१||

ਦਇਆ ਕਰਹੁ ਬਸਹੁ ਮਨਿ ਆਇ ॥
दइआ करहु बसहु मनि आइ ॥

मयि दयां कुरु, मम मनसि तिष्ठतु;

ਮੋਹਿ ਨਿਰਗੁਨ ਲੀਜੈ ਲੜਿ ਲਾਇ ॥ ਰਹਾਉ ॥
मोहि निरगुन लीजै लड़ि लाइ ॥ रहाउ ॥

अहं निष्प्रयोजनः - तव वस्त्रस्य पार्श्वभागं गृह्णामि । ||१||विराम||

ਪ੍ਰਭੁ ਚਿਤਿ ਆਵੈ ਤਾ ਕੈਸੀ ਭੀੜ ॥
प्रभु चिति आवै ता कैसी भीड़ ॥

यदा ईश्वरः मम चेतनायां आगच्छति तदा मम किं दुर्भाग्यं प्रहारं कर्तुं शक्नोति।

ਹਰਿ ਸੇਵਕ ਨਾਹੀ ਜਮ ਪੀੜ ॥
हरि सेवक नाही जम पीड़ ॥

भगवतः सेवकः मृत्युदूतस्य दुःखं न प्राप्नोति।

ਸਰਬ ਦੂਖ ਹਰਿ ਸਿਮਰਤ ਨਸੇ ॥
सरब दूख हरि सिमरत नसे ॥

सर्वाणि वेदनाः निवर्तन्ते, यदा ध्याने भगवन्तं स्मर्यते;

ਜਾ ਕੈ ਸੰਗਿ ਸਦਾ ਪ੍ਰਭੁ ਬਸੈ ॥੨॥
जा कै संगि सदा प्रभु बसै ॥२॥

ईश्वरः तस्य समीपे सदा तिष्ठति। ||२||

ਪ੍ਰਭ ਕਾ ਨਾਮੁ ਮਨਿ ਤਨਿ ਆਧਾਰੁ ॥
प्रभ का नामु मनि तनि आधारु ॥

ईश्वरस्य नाम मम मनः शरीरस्य च आश्रयः अस्ति।

ਬਿਸਰਤ ਨਾਮੁ ਹੋਵਤ ਤਨੁ ਛਾਰੁ ॥
बिसरत नामु होवत तनु छारु ॥

नाम भगवतः नाम विस्मृत्य शरीरं भस्म भवति।

ਪ੍ਰਭ ਚਿਤਿ ਆਏ ਪੂਰਨ ਸਭ ਕਾਜ ॥
प्रभ चिति आए पूरन सभ काज ॥

यदा ईश्वरः मम चेतनायां आगच्छति तदा मम सर्वे कार्याणि निराकृतानि भवन्ति।

ਹਰਿ ਬਿਸਰਤ ਸਭ ਕਾ ਮੁਹਤਾਜ ॥੩॥
हरि बिसरत सभ का मुहताज ॥३॥

भगवन्तं विस्मृत्य सर्वेषां वशी भवति । ||३||

ਚਰਨ ਕਮਲ ਸੰਗਿ ਲਾਗੀ ਪ੍ਰੀਤਿ ॥
चरन कमल संगि लागी प्रीति ॥

अहं भगवतः पादकमलेषु प्रेम्णा अस्मि।

ਬਿਸਰਿ ਗਈ ਸਭ ਦੁਰਮਤਿ ਰੀਤਿ ॥
बिसरि गई सभ दुरमति रीति ॥

अहं सर्वेभ्यः दुर्बुद्धिमार्गेभ्यः मुक्तः अस्मि।

ਮਨ ਤਨ ਅੰਤਰਿ ਹਰਿ ਹਰਿ ਮੰਤ ॥
मन तन अंतरि हरि हरि मंत ॥

हरः हर इति भगवन्नाममन्त्रः मम मनसः शरीरस्य च गहनः अस्ति।

ਨਾਨਕ ਭਗਤਨ ਕੈ ਘਰਿ ਸਦਾ ਅਨੰਦ ॥੪॥੩॥
नानक भगतन कै घरि सदा अनंद ॥४॥३॥

भगवतः भक्तानां गृहं पूरयति नानक नित्यानन्दः। ||४||३||

ਰਾਗੁ ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ਘਰੁ ੨ ਯਾਨੜੀਏ ਕੈ ਘਰਿ ਗਾਵਣਾ ॥
रागु बिलावलु महला ५ घरु २ यानड़ीए कै घरि गावणा ॥

राग बिलावल, पंचम मेहल, द्वितीय सदन, यान-री-अय की धुन पर गाना:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਮੈ ਮਨਿ ਤੇਰੀ ਟੇਕ ਮੇਰੇ ਪਿਆਰੇ ਮੈ ਮਨਿ ਤੇਰੀ ਟੇਕ ॥
मै मनि तेरी टेक मेरे पिआरे मै मनि तेरी टेक ॥

त्वं मम मनसः आश्रयः प्रिये त्वं मम मनसः आश्रयः असि।

ਅਵਰ ਸਿਆਣਪਾ ਬਿਰਥੀਆ ਪਿਆਰੇ ਰਾਖਨ ਕਉ ਤੁਮ ਏਕ ॥੧॥ ਰਹਾਉ ॥
अवर सिआणपा बिरथीआ पिआरे राखन कउ तुम एक ॥१॥ रहाउ ॥

अन्ये सर्वे चतुराः युक्तयः निष्प्रयोजनाः प्रिये; त्वमेव मम रक्षकः। ||१||विराम||

ਸਤਿਗੁਰੁ ਪੂਰਾ ਜੇ ਮਿਲੈ ਪਿਆਰੇ ਸੋ ਜਨੁ ਹੋਤ ਨਿਹਾਲਾ ॥
सतिगुरु पूरा जे मिलै पिआरे सो जनु होत निहाला ॥

सिद्धसत्यगुरुं प्रिये तं विनयं मुग्धो भवति ।

ਗੁਰ ਕੀ ਸੇਵਾ ਸੋ ਕਰੇ ਪਿਆਰੇ ਜਿਸ ਨੋ ਹੋਇ ਦਇਆਲਾ ॥
गुर की सेवा सो करे पिआरे जिस नो होइ दइआला ॥

स एव गुरुं सेवते प्रिये यस्य भगवतः दयालुः भवति।

ਸਫਲ ਮੂਰਤਿ ਗੁਰਦੇਉ ਸੁਆਮੀ ਸਰਬ ਕਲਾ ਭਰਪੂਰੇ ॥
सफल मूरति गुरदेउ सुआमी सरब कला भरपूरे ॥

फलप्रदं दिव्यगुरुरूपं भगवन् गुरु; सः सर्वशक्तयः अतिक्रान्तः अस्ति।

ਨਾਨਕ ਗੁਰੁ ਪਾਰਬ੍ਰਹਮੁ ਪਰਮੇਸਰੁ ਸਦਾ ਸਦਾ ਹਜੂਰੇ ॥੧॥
नानक गुरु पारब्रहमु परमेसरु सदा सदा हजूरे ॥१॥

हे नानक गुरुः परमेश्वरः परमेश्वरः; सः नित्यः सदा नित्यः। ||१||

ਸੁਣਿ ਸੁਣਿ ਜੀਵਾ ਸੋਇ ਤਿਨਾ ਕੀ ਜਿਨੑ ਅਪੁਨਾ ਪ੍ਰਭੁ ਜਾਤਾ ॥
सुणि सुणि जीवा सोइ तिना की जिन अपुना प्रभु जाता ॥

श्रवणेन, श्रवणेन जीवामि ये स्वेश्वरं जानन्ति।

ਹਰਿ ਨਾਮੁ ਅਰਾਧਹਿ ਨਾਮੁ ਵਖਾਣਹਿ ਹਰਿ ਨਾਮੇ ਹੀ ਮਨੁ ਰਾਤਾ ॥
हरि नामु अराधहि नामु वखाणहि हरि नामे ही मनु राता ॥

भगवन्नामचिन्तनं कुर्वन्ति, भगवतः नाम जपन्ति, तेषां मनः भगवतः नाम्ना ओतप्रोतं भवति।

ਸੇਵਕੁ ਜਨ ਕੀ ਸੇਵਾ ਮਾਗੈ ਪੂਰੈ ਕਰਮਿ ਕਮਾਵਾ ॥
सेवकु जन की सेवा मागै पूरै करमि कमावा ॥

अहं तव सेवकः; तव विनयशीलानाम् भृत्यानां सेवां कर्तुं प्रार्थयामि। सम्यक् दैवकर्मणा अहम् एतत् करोमि।

ਨਾਨਕ ਕੀ ਬੇਨੰਤੀ ਸੁਆਮੀ ਤੇਰੇ ਜਨ ਦੇਖਣੁ ਪਾਵਾ ॥੨॥
नानक की बेनंती सुआमी तेरे जन देखणु पावा ॥२॥

एषा नानकस्य प्रार्थना- हे भगवन् गुरु, तव विनयशीलभृत्यानां भगवन्तं दर्शनं प्राप्नुयाम्। ||२||

ਵਡਭਾਗੀ ਸੇ ਕਾਢੀਅਹਿ ਪਿਆਰੇ ਸੰਤਸੰਗਤਿ ਜਿਨਾ ਵਾਸੋ ॥
वडभागी से काढीअहि पिआरे संतसंगति जिना वासो ॥

महाभागा इति कथ्यन्ते सन्तसमाजे वसन्तः प्रिये।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਅਰਾਧੀਐ ਨਿਰਮਲੁ ਮਨੈ ਹੋਵੈ ਪਰਗਾਸੋ ॥
अंम्रित नामु अराधीऐ निरमलु मनै होवै परगासो ॥

ते अमलम्, अम्ब्रोसियल नाम चिन्तयन्ति, तेषां मनः प्रकाशितं भवति।

ਜਨਮ ਮਰਣ ਦੁਖੁ ਕਾਟੀਐ ਪਿਆਰੇ ਚੂਕੈ ਜਮ ਕੀ ਕਾਣੇ ॥
जनम मरण दुखु काटीऐ पिआरे चूकै जम की काणे ॥

जन्म-मरण-दुःखानि नश्यन्ति प्रिये मृत्युदूत-भयम् ।

ਤਿਨਾ ਪਰਾਪਤਿ ਦਰਸਨੁ ਨਾਨਕ ਜੋ ਪ੍ਰਭ ਅਪਣੇ ਭਾਣੇ ॥੩॥
तिना परापति दरसनु नानक जो प्रभ अपणे भाणे ॥३॥

ते एव अस्य दर्शनस्य भगवतः प्रीतिकरं नानक भगवद्दर्शनं प्राप्नुवन्ति। ||३||

ਊਚ ਅਪਾਰ ਬੇਅੰਤ ਸੁਆਮੀ ਕਉਣੁ ਜਾਣੈ ਗੁਣ ਤੇਰੇ ॥
ऊच अपार बेअंत सुआमी कउणु जाणै गुण तेरे ॥

उदात्तमतुलाय अनन्ताय भगवन् गुरवे को विद्यते तव महिमा गुणान् ।

ਗਾਵਤੇ ਉਧਰਹਿ ਸੁਣਤੇ ਉਧਰਹਿ ਬਿਨਸਹਿ ਪਾਪ ਘਨੇਰੇ ॥
गावते उधरहि सुणते उधरहि बिनसहि पाप घनेरे ॥

ये तानि गायन्ति ते त्राता भवन्ति, ये तानि शृण्वन्ति ते त्राता भवन्ति; तेषां सर्वाणि पापानि मेट्यन्ते।

ਪਸੂ ਪਰੇਤ ਮੁਗਧ ਕਉ ਤਾਰੇ ਪਾਹਨ ਪਾਰਿ ਉਤਾਰੈ ॥
पसू परेत मुगध कउ तारे पाहन पारि उतारै ॥

त्वं पशून् राक्षसान् मूर्खान् च तारयसि, शिलाः अपि पारं वहन्ति ।

ਨਾਨਕ ਦਾਸ ਤੇਰੀ ਸਰਣਾਈ ਸਦਾ ਸਦਾ ਬਲਿਹਾਰੈ ॥੪॥੧॥੪॥
नानक दास तेरी सरणाई सदा सदा बलिहारै ॥४॥१॥४॥

दास नानकः तव अभयारण्यम् अन्वेषयति; सः भवतः नित्यं नित्यं यज्ञः अस्ति। ||४||१||४||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਬਿਖੈ ਬਨੁ ਫੀਕਾ ਤਿਆਗਿ ਰੀ ਸਖੀਏ ਨਾਮੁ ਮਹਾ ਰਸੁ ਪੀਓ ॥
बिखै बनु फीका तिआगि री सखीए नामु महा रसु पीओ ॥

भ्रष्टास्वादजलं परित्यागं मे सहचर, नाम भगवतः नाम परममृते पिबन्तु।

ਬਿਨੁ ਰਸ ਚਾਖੇ ਬੁਡਿ ਗਈ ਸਗਲੀ ਸੁਖੀ ਨ ਹੋਵਤ ਜੀਓ ॥
बिनु रस चाखे बुडि गई सगली सुखी न होवत जीओ ॥

अस्यामृतस्य रसं विना सर्वे मग्नाः, तेषां प्राणाः सुखं न प्राप्नुवन् ।

ਮਾਨੁ ਮਹਤੁ ਨ ਸਕਤਿ ਹੀ ਕਾਈ ਸਾਧਾ ਦਾਸੀ ਥੀਓ ॥
मानु महतु न सकति ही काई साधा दासी थीओ ॥

भवतः न गौरवः, वैभवः, शक्तिः वा नास्ति - पवित्रसन्तानाम् दासः भव।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430