ये अर्धशंखं कार्यं कृतवन्तः, तेषां न्यायः अतीव धनिकः भविष्यति। ||३||
किं तव माहात्म्यं प्रवक्ष्यामि अनन्तमुत्तमेश्वर ।
कृपां कुरु, नाम च मे प्रयच्छ; नष्टोऽस्मि तव दर्शनश्रीदृष्टिं विना नानक। ||४||७||३७||
बिलावल, पंचम मेहलः १.
अभिमानविग्रहलोभस्वादस्वादेषु नित्यं संलग्नः ।
सः वञ्चना, धोखाधड़ी, गृहकार्येषु, भ्रष्टाचारेषु च प्रवृत्तः अस्ति । ||१||
चक्षुषा मया दृष्टं सिद्धगुरुप्रसादात् |
शक्तिः सम्पत्तिः धनं यौवनं च निष्प्रयोजनं, नाम विना भगवतः नाम। ||१||विराम||
सौन्दर्यं धूपं गन्धतैलं सुन्दरं वस्त्रं भोजनं च |
- यदा ते पापस्य शरीरस्य सम्पर्कं कुर्वन्ति तदा ते दुर्गन्धिताः भवन्ति। ||२||
भ्रमन् भ्रमन् आत्मा मनुष्यत्वेन पुनर्जन्म प्राप्नोति, परन्तु एतत् शरीरं क्षणमात्रं यावत् तिष्ठति।
एतत् अवसरं नष्टं कृत्वा पुनः असंख्यावतारान् भ्रमितुं अर्हति। ||३||
ईश्वरस्य प्रसादेन सः गुरुं मिलति; विचिन्त्य भगवन्तं हरं हरं विस्मितः |
नादस्य सम्यक् ध्वनिप्रवाहेन शान्तिः, शान्तिः, आनन्दः च धन्यः भवति नानक। ||४||८||३८||
बिलावल, पंचम मेहलः १.
सन्तपादाः नौका, जगत्-समुद्रं तरितुं।
प्रान्तरे गुरुः तान् मार्गे स्थापयति, भगवतः रहस्यस्य रहस्यं च प्रकाशयति। ||१||
हे भगवन् हर हर हर हर हर हरय हर हर हर त्वां प्रेम करोमि।
उत्थाय उपविष्टः सुप्तः सन् भगवन्तं चिन्तय हर हर हरः। ||१||विराम||
पञ्च चोराः पलायन्ते, यदा एकः पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः भवति।
तस्य निवेशः अक्षुण्णः अस्ति, सः महत् लाभं च अर्जयति; तस्य गृहं सम्मानेन धन्यम् अस्ति। ||२||
तस्य स्थितिः अचलः शाश्वतः, तस्य चिन्ता समाप्तः, सः न पुनः डुलति।
तस्य संशयः संशयश्च निवर्तते, सः सर्वत्र ईश्वरं पश्यति। ||३||
अस्माकं सद्गुणी भगवतः गुरुस्य च गुणाः एतावन्तः गहनाः सन्ति; तस्य कति गौरवगुणान् मया वक्तव्यम्?
नानकः पवित्रस्य सङ्गमे भगवतः अम्ब्रोसियल अमृतं हर, हरं प्राप्तवान् अस्ति। ||४||९||३९||
बिलावल, पंचम मेहलः १.
पवित्रेण सह सम्पर्कं न विद्यते तत् जीवनं निष्प्रयोजनम्।
तेषां सङ्घेन सह मिलित्वा सर्वे संशयाः निवृत्ताः भवन्ति, अहं च मुक्तः अस्मि । ||१||
तस्मिन् दिने यदा अहं पवित्रेण सह मिलति - अहं तस्य दिवसस्य बलिदानः अस्मि।
पुनः पुनः तेभ्यः शरीरं मनः आत्मानं च यजामि । ||१||विराम||
ते मम अहङ्कारस्य त्यागं कृत्वा, एतत् विनयं मम अन्तः रोपयितुं साहाय्यं कृतवन्तः।
इदं मनः सर्वेषां पादानां रजः अभवत्, मम आत्मदम्भः अपहृतः । ||२||
क्षणमात्रेण अहं परेषां प्रति निन्दायाः, दुर्भावनायाः च विचारान् दग्धवान् ।
समीपस्थं पश्यामि दयायाः करुणायाः च प्रभुम्; सः सर्वथा दूरं नास्ति। ||३||
मम शरीरं मनः च शीतलं शान्तं च, अधुना, अहं जगतः मुक्तः अस्मि।
प्रेम चैतन्यं प्राणश्वासं धनं सर्वं च नानक भगवतः दर्शने भगवतः दर्शने। ||४||१०||४०||
बिलावल, पंचम मेहलः १.
दासस्य सेवां करोमि केशैः पादं मार्जयामि ।
तस्मै शिरः समर्पयामि, आनन्दस्य प्रभवस्य महिमां स्तुतिं शृणोमि। ||१||
त्वां मिलित्वा मम मनः कायाकल्पं भवति, अतः मां मिलतु करुणेश्वर ।
रात्रौ दिवा मम मनः आनन्दं भुङ्क्ते, करुणेश्वरं चिन्तयन्। ||१||विराम||