श्री गुरु ग्रन्थ साहिबः

पुटः - 810


ਸ੍ਰਮੁ ਕਰਤੇ ਦਮ ਆਢ ਕਉ ਤੇ ਗਨੀ ਧਨੀਤਾ ॥੩॥
स्रमु करते दम आढ कउ ते गनी धनीता ॥३॥

ये अर्धशंखं कार्यं कृतवन्तः, तेषां न्यायः अतीव धनिकः भविष्यति। ||३||

ਕਵਨ ਵਡਾਈ ਕਹਿ ਸਕਉ ਬੇਅੰਤ ਗੁਨੀਤਾ ॥
कवन वडाई कहि सकउ बेअंत गुनीता ॥

किं तव माहात्म्यं प्रवक्ष्यामि अनन्तमुत्तमेश्वर ।

ਕਰਿ ਕਿਰਪਾ ਮੋਹਿ ਨਾਮੁ ਦੇਹੁ ਨਾਨਕ ਦਰਸ ਰੀਤਾ ॥੪॥੭॥੩੭॥
करि किरपा मोहि नामु देहु नानक दरस रीता ॥४॥७॥३७॥

कृपां कुरु, नाम च मे प्रयच्छ; नष्टोऽस्मि तव दर्शनश्रीदृष्टिं विना नानक। ||४||७||३७||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਅਹੰਬੁਧਿ ਪਰਬਾਦ ਨੀਤ ਲੋਭ ਰਸਨਾ ਸਾਦਿ ॥
अहंबुधि परबाद नीत लोभ रसना सादि ॥

अभिमानविग्रहलोभस्वादस्वादेषु नित्यं संलग्नः ।

ਲਪਟਿ ਕਪਟਿ ਗ੍ਰਿਹਿ ਬੇਧਿਆ ਮਿਥਿਆ ਬਿਖਿਆਦਿ ॥੧॥
लपटि कपटि ग्रिहि बेधिआ मिथिआ बिखिआदि ॥१॥

सः वञ्चना, धोखाधड़ी, गृहकार्येषु, भ्रष्टाचारेषु च प्रवृत्तः अस्ति । ||१||

ਐਸੀ ਪੇਖੀ ਨੇਤ੍ਰ ਮਹਿ ਪੂਰੇ ਗੁਰਪਰਸਾਦਿ ॥
ऐसी पेखी नेत्र महि पूरे गुरपरसादि ॥

चक्षुषा मया दृष्टं सिद्धगुरुप्रसादात् |

ਰਾਜ ਮਿਲਖ ਧਨ ਜੋਬਨਾ ਨਾਮੈ ਬਿਨੁ ਬਾਦਿ ॥੧॥ ਰਹਾਉ ॥
राज मिलख धन जोबना नामै बिनु बादि ॥१॥ रहाउ ॥

शक्तिः सम्पत्तिः धनं यौवनं च निष्प्रयोजनं, नाम विना भगवतः नाम। ||१||विराम||

ਰੂਪ ਧੂਪ ਸੋਗੰਧਤਾ ਕਾਪਰ ਭੋਗਾਦਿ ॥
रूप धूप सोगंधता कापर भोगादि ॥

सौन्दर्यं धूपं गन्धतैलं सुन्दरं वस्त्रं भोजनं च |

ਮਿਲਤ ਸੰਗਿ ਪਾਪਿਸਟ ਤਨ ਹੋਏ ਦੁਰਗਾਦਿ ॥੨॥
मिलत संगि पापिसट तन होए दुरगादि ॥२॥

- यदा ते पापस्य शरीरस्य सम्पर्कं कुर्वन्ति तदा ते दुर्गन्धिताः भवन्ति। ||२||

ਫਿਰਤ ਫਿਰਤ ਮਾਨੁਖੁ ਭਇਆ ਖਿਨ ਭੰਗਨ ਦੇਹਾਦਿ ॥
फिरत फिरत मानुखु भइआ खिन भंगन देहादि ॥

भ्रमन् भ्रमन् आत्मा मनुष्यत्वेन पुनर्जन्म प्राप्नोति, परन्तु एतत् शरीरं क्षणमात्रं यावत् तिष्ठति।

ਇਹ ਅਉਸਰ ਤੇ ਚੂਕਿਆ ਬਹੁ ਜੋਨਿ ਭ੍ਰਮਾਦਿ ॥੩॥
इह अउसर ते चूकिआ बहु जोनि भ्रमादि ॥३॥

एतत् अवसरं नष्टं कृत्वा पुनः असंख्यावतारान् भ्रमितुं अर्हति। ||३||

ਪ੍ਰਭ ਕਿਰਪਾ ਤੇ ਗੁਰ ਮਿਲੇ ਹਰਿ ਹਰਿ ਬਿਸਮਾਦ ॥
प्रभ किरपा ते गुर मिले हरि हरि बिसमाद ॥

ईश्वरस्य प्रसादेन सः गुरुं मिलति; विचिन्त्य भगवन्तं हरं हरं विस्मितः |

ਸੂਖ ਸਹਜ ਨਾਨਕ ਅਨੰਦ ਤਾ ਕੈ ਪੂਰਨ ਨਾਦ ॥੪॥੮॥੩੮॥
सूख सहज नानक अनंद ता कै पूरन नाद ॥४॥८॥३८॥

नादस्य सम्यक् ध्वनिप्रवाहेन शान्तिः, शान्तिः, आनन्दः च धन्यः भवति नानक। ||४||८||३८||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਚਰਨ ਭਏ ਸੰਤ ਬੋਹਿਥਾ ਤਰੇ ਸਾਗਰੁ ਜੇਤ ॥
चरन भए संत बोहिथा तरे सागरु जेत ॥

सन्तपादाः नौका, जगत्-समुद्रं तरितुं।

ਮਾਰਗ ਪਾਏ ਉਦਿਆਨ ਮਹਿ ਗੁਰਿ ਦਸੇ ਭੇਤ ॥੧॥
मारग पाए उदिआन महि गुरि दसे भेत ॥१॥

प्रान्तरे गुरुः तान् मार्गे स्थापयति, भगवतः रहस्यस्य रहस्यं च प्रकाशयति। ||१||

ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਹਰੇ ਹਰਿ ਹਰਿ ਹਰਿ ਹੇਤ ॥
हरि हरि हरि हरि हरि हरे हरि हरि हरि हेत ॥

हे भगवन् हर हर हर हर हर हरय हर हर हर त्वां प्रेम करोमि।

ਊਠਤ ਬੈਠਤ ਸੋਵਤੇ ਹਰਿ ਹਰਿ ਹਰਿ ਚੇਤ ॥੧॥ ਰਹਾਉ ॥
ऊठत बैठत सोवते हरि हरि हरि चेत ॥१॥ रहाउ ॥

उत्थाय उपविष्टः सुप्तः सन् भगवन्तं चिन्तय हर हर हरः। ||१||विराम||

ਪੰਚ ਚੋਰ ਆਗੈ ਭਗੇ ਜਬ ਸਾਧਸੰਗੇਤ ॥
पंच चोर आगै भगे जब साधसंगेत ॥

पञ्च चोराः पलायन्ते, यदा एकः पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः भवति।

ਪੂੰਜੀ ਸਾਬਤੁ ਘਣੋ ਲਾਭੁ ਗ੍ਰਿਹਿ ਸੋਭਾ ਸੇਤ ॥੨॥
पूंजी साबतु घणो लाभु ग्रिहि सोभा सेत ॥२॥

तस्य निवेशः अक्षुण्णः अस्ति, सः महत् लाभं च अर्जयति; तस्य गृहं सम्मानेन धन्यम् अस्ति। ||२||

ਨਿਹਚਲ ਆਸਣੁ ਮਿਟੀ ਚਿੰਤ ਨਾਹੀ ਡੋਲੇਤ ॥
निहचल आसणु मिटी चिंत नाही डोलेत ॥

तस्य स्थितिः अचलः शाश्वतः, तस्य चिन्ता समाप्तः, सः न पुनः डुलति।

ਭਰਮੁ ਭੁਲਾਵਾ ਮਿਟਿ ਗਇਆ ਪ੍ਰਭ ਪੇਖਤ ਨੇਤ ॥੩॥
भरमु भुलावा मिटि गइआ प्रभ पेखत नेत ॥३॥

तस्य संशयः संशयश्च निवर्तते, सः सर्वत्र ईश्वरं पश्यति। ||३||

ਗੁਣ ਗਭੀਰ ਗੁਨ ਨਾਇਕਾ ਗੁਣ ਕਹੀਅਹਿ ਕੇਤ ॥
गुण गभीर गुन नाइका गुण कहीअहि केत ॥

अस्माकं सद्गुणी भगवतः गुरुस्य च गुणाः एतावन्तः गहनाः सन्ति; तस्य कति गौरवगुणान् मया वक्तव्यम्?

ਨਾਨਕ ਪਾਇਆ ਸਾਧਸੰਗਿ ਹਰਿ ਹਰਿ ਅੰਮ੍ਰੇਤ ॥੪॥੯॥੩੯॥
नानक पाइआ साधसंगि हरि हरि अंम्रेत ॥४॥९॥३९॥

नानकः पवित्रस्य सङ्गमे भगवतः अम्ब्रोसियल अमृतं हर, हरं प्राप्तवान् अस्ति। ||४||९||३९||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਬਿਨੁ ਸਾਧੂ ਜੋ ਜੀਵਨਾ ਤੇਤੋ ਬਿਰਥਾਰੀ ॥
बिनु साधू जो जीवना तेतो बिरथारी ॥

पवित्रेण सह सम्पर्कं न विद्यते तत् जीवनं निष्प्रयोजनम्।

ਮਿਲਤ ਸੰਗਿ ਸਭਿ ਭ੍ਰਮ ਮਿਟੇ ਗਤਿ ਭਈ ਹਮਾਰੀ ॥੧॥
मिलत संगि सभि भ्रम मिटे गति भई हमारी ॥१॥

तेषां सङ्घेन सह मिलित्वा सर्वे संशयाः निवृत्ताः भवन्ति, अहं च मुक्तः अस्मि । ||१||

ਜਾ ਦਿਨ ਭੇਟੇ ਸਾਧ ਮੋਹਿ ਉਆ ਦਿਨ ਬਲਿਹਾਰੀ ॥
जा दिन भेटे साध मोहि उआ दिन बलिहारी ॥

तस्मिन् दिने यदा अहं पवित्रेण सह मिलति - अहं तस्य दिवसस्य बलिदानः अस्मि।

ਤਨੁ ਮਨੁ ਅਪਨੋ ਜੀਅਰਾ ਫਿਰਿ ਫਿਰਿ ਹਉ ਵਾਰੀ ॥੧॥ ਰਹਾਉ ॥
तनु मनु अपनो जीअरा फिरि फिरि हउ वारी ॥१॥ रहाउ ॥

पुनः पुनः तेभ्यः शरीरं मनः आत्मानं च यजामि । ||१||विराम||

ਏਤ ਛਡਾਈ ਮੋਹਿ ਤੇ ਇਤਨੀ ਦ੍ਰਿੜਤਾਰੀ ॥
एत छडाई मोहि ते इतनी द्रिड़तारी ॥

ते मम अहङ्कारस्य त्यागं कृत्वा, एतत् विनयं मम अन्तः रोपयितुं साहाय्यं कृतवन्तः।

ਸਗਲ ਰੇਨ ਇਹੁ ਮਨੁ ਭਇਆ ਬਿਨਸੀ ਅਪਧਾਰੀ ॥੨॥
सगल रेन इहु मनु भइआ बिनसी अपधारी ॥२॥

इदं मनः सर्वेषां पादानां रजः अभवत्, मम आत्मदम्भः अपहृतः । ||२||

ਨਿੰਦ ਚਿੰਦ ਪਰ ਦੂਖਨਾ ਏ ਖਿਨ ਮਹਿ ਜਾਰੀ ॥
निंद चिंद पर दूखना ए खिन महि जारी ॥

क्षणमात्रेण अहं परेषां प्रति निन्दायाः, दुर्भावनायाः च विचारान् दग्धवान् ।

ਦਇਆ ਮਇਆ ਅਰੁ ਨਿਕਟਿ ਪੇਖੁ ਨਾਹੀ ਦੂਰਾਰੀ ॥੩॥
दइआ मइआ अरु निकटि पेखु नाही दूरारी ॥३॥

समीपस्थं पश्यामि दयायाः करुणायाः च प्रभुम्; सः सर्वथा दूरं नास्ति। ||३||

ਤਨ ਮਨ ਸੀਤਲ ਭਏ ਅਬ ਮੁਕਤੇ ਸੰਸਾਰੀ ॥
तन मन सीतल भए अब मुकते संसारी ॥

मम शरीरं मनः च शीतलं शान्तं च, अधुना, अहं जगतः मुक्तः अस्मि।

ਹੀਤ ਚੀਤ ਸਭ ਪ੍ਰਾਨ ਧਨ ਨਾਨਕ ਦਰਸਾਰੀ ॥੪॥੧੦॥੪੦॥
हीत चीत सभ प्रान धन नानक दरसारी ॥४॥१०॥४०॥

प्रेम चैतन्यं प्राणश्वासं धनं सर्वं च नानक भगवतः दर्शने भगवतः दर्शने। ||४||१०||४०||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਟਹਲ ਕਰਉ ਤੇਰੇ ਦਾਸ ਕੀ ਪਗ ਝਾਰਉ ਬਾਲ ॥
टहल करउ तेरे दास की पग झारउ बाल ॥

दासस्य सेवां करोमि केशैः पादं मार्जयामि ।

ਮਸਤਕੁ ਅਪਨਾ ਭੇਟ ਦੇਉ ਗੁਨ ਸੁਨਉ ਰਸਾਲ ॥੧॥
मसतकु अपना भेट देउ गुन सुनउ रसाल ॥१॥

तस्मै शिरः समर्पयामि, आनन्दस्य प्रभवस्य महिमां स्तुतिं शृणोमि। ||१||

ਤੁਮੑ ਮਿਲਤੇ ਮੇਰਾ ਮਨੁ ਜੀਓ ਤੁਮੑ ਮਿਲਹੁ ਦਇਆਲ ॥
तुम मिलते मेरा मनु जीओ तुम मिलहु दइआल ॥

त्वां मिलित्वा मम मनः कायाकल्पं भवति, अतः मां मिलतु करुणेश्वर ।

ਨਿਸਿ ਬਾਸੁਰ ਮਨਿ ਅਨਦੁ ਹੋਤ ਚਿਤਵਤ ਕਿਰਪਾਲ ॥੧॥ ਰਹਾਉ ॥
निसि बासुर मनि अनदु होत चितवत किरपाल ॥१॥ रहाउ ॥

रात्रौ दिवा मम मनः आनन्दं भुङ्क्ते, करुणेश्वरं चिन्तयन्। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430