मज्जमानः दशदिक्षु वायुना परितः उड्डीयते, परन्तु अहं भगवतः प्रेमस्य तारं दृढतया धारयामि। ||३||
विक्षिप्तं मनः भगवति लीनम् अभवत्; द्वन्द्वं दुष्टचित्तं च पलायितम्।
कबीरः वदति, मया एकः प्रभुः, निर्भयः, दृष्टः; अहं भगवतः नाम्नः अनुकूलः अस्मि। ||४||२||४६||
गौरी बैरागन, थि-पाधय: .
अहं निःश्वासं अन्तः कृत्वा, शरीरस्य षट् चक्रान् विदारितवान्, मम जागरूकता च ब्रह्मेश्वरस्य आदिशून्ये केन्द्रीकृता आसीत्
यो न आगच्छति याति वा न म्रियते न जायते तम् अन्वेष्यताम्। ||१||
मम मनः संसारात् विमुखः, ईश्वरस्य मनसि लीनः अस्ति।
गुरुप्रसादेन मम अवगमनं परिवर्तितम्; अन्यथा अहं सर्वथा अज्ञानी आसम्। ||१||विराम||
समीपस्थं दूरं जातम्, पुनः दूरस्थं च समीपस्थं भगवन्तं यथाभूतं साक्षात्करोति।
यथा मिष्टान्नात् निर्मितं शर्कराजलम्; यः पिबति सः एव तस्य रसं जानाति। ||२||
कस्मै वदामि तव वाक्यं भगवन्; गुणत्रयात् परम् अस्ति। एतादृशी विवेकी प्रज्ञा कश्चित् अस्ति वा ?
कबीरः वदति, यथा फ्यूजः यः भवन्तः प्रयोजयन्ति, तथैव भवन्तः द्रक्ष्यन्ति फ़्लैशः। ||३||३||४७||
गौरी : १.
न वर्षा ऋतुः समुद्रः सूर्यप्रकाशः छाया वा सृष्टिः नाशः तत्र नास्ति।
न जीवनं न मृत्युं न तत्र दुःखं सुखं वा अनुभूयते। समाधिप्रधानसमाधिमात्रं, न च द्वन्द्वम्। ||१||
सहजविश्वासस्य अवस्थायाः वर्णनं अवर्णनीयं उदात्तं च अस्ति।
न परिमितं, न च क्षीणं भवति। न लघु न गुरुः । ||१||विराम||
न अधो न ऊर्ध्वं लोकाः सन्ति; न दिवा न रात्रिः।
जलं न वायुः अग्निः वा नास्ति; तत्र सत्यगुरुः समाहितः। ||२||
दुर्गमः अगाहः च भगवान् तत्र स्वस्य अन्तः निवसति; गुरुप्रसादेन सः लभ्यते।
कथयति कबीरः, अहं मम गुरुं यज्ञः अस्मि; अहं साधसंगते पवित्रसङ्घे तिष्ठामि। ||३||४||४८||
गौरी : १.
पापेन गुणेन च शरीरस्य वृषभः क्रियते; प्राणवायुः राजधानी या प्रादुर्भूता।
तस्य पृष्ठे स्थितं पुटं कामेन पूरितम् अस्ति; एवं वयं यूथं क्रीणामः। ||१||
मम प्रभुः एतादृशः धनिकः वणिक् अस्ति!
सः सर्वं जगत् स्वस्य विक्रेता कृतवान् अस्ति। ||१||विराम||
यौनकामक्रोधः करग्राहकाः, मनसः तरङ्गाः राजमार्ग लुटेराः।
पञ्च तत्त्वानि मिलित्वा तेषां लुण्ठनं विभजन्ति। अस्माकं यूथः एवम् एव विसर्जितः भवति! ||२||
कथयति कबीरः शृणुत हे सन्ताः- इदानीं स्थितिः एषा एव !
ऊर्ध्वं गत्वा वृषभः श्रान्तः अभवत्; भारं क्षिपन् सः यात्रां निरन्तरं करोति। ||३||५||४९||
गौरी, पंच-पाधय: १.
कतिपयान् अल्पदिनानि यावत् आत्मावधूः स्वमातापितृगृहे तिष्ठति; ततः, सा स्वश्वशुरस्य समीपं गन्तव्यम्।
अन्धाः मूर्खाः अज्ञानिनः जनाः एतत् न जानन्ति। ||१||
ब्रूहि वधूः किमर्थं साधारणं वस्त्रं धारयति ?
तस्याः गृहं प्राप्ताः अतिथिः, तस्याः पतिः तां हर्तुं आगतः । ||१||विराम||
केन निःश्वासपाशः अवतारितः, जगतः कूपं यत् वयं पश्यामः?
शरीरस्य कलशात् प्राणपाशः विच्छिद्य जलवाहकः उत्थाय प्रयाति । ||२||
यदा भगवान् गुरुः दयालुः भूत्वा स्वप्रसादं ददाति तदा तस्याः कार्याणि सर्वाणि निराकृतानि भवन्ति।