श्री गुरु ग्रन्थ साहिबः

पुटः - 333


ਦਹ ਦਿਸ ਬੂਡੀ ਪਵਨੁ ਝੁਲਾਵੈ ਡੋਰਿ ਰਹੀ ਲਿਵ ਲਾਈ ॥੩॥
दह दिस बूडी पवनु झुलावै डोरि रही लिव लाई ॥३॥

मज्जमानः दशदिक्षु वायुना परितः उड्डीयते, परन्तु अहं भगवतः प्रेमस्य तारं दृढतया धारयामि। ||३||

ਉਨਮਨਿ ਮਨੂਆ ਸੁੰਨਿ ਸਮਾਨਾ ਦੁਬਿਧਾ ਦੁਰਮਤਿ ਭਾਗੀ ॥
उनमनि मनूआ सुंनि समाना दुबिधा दुरमति भागी ॥

विक्षिप्तं मनः भगवति लीनम् अभवत्; द्वन्द्वं दुष्टचित्तं च पलायितम्।

ਕਹੁ ਕਬੀਰ ਅਨਭਉ ਇਕੁ ਦੇਖਿਆ ਰਾਮ ਨਾਮਿ ਲਿਵ ਲਾਗੀ ॥੪॥੨॥੪੬॥
कहु कबीर अनभउ इकु देखिआ राम नामि लिव लागी ॥४॥२॥४६॥

कबीरः वदति, मया एकः प्रभुः, निर्भयः, दृष्टः; अहं भगवतः नाम्नः अनुकूलः अस्मि। ||४||२||४६||

ਗਉੜੀ ਬੈਰਾਗਣਿ ਤਿਪਦੇ ॥
गउड़ी बैरागणि तिपदे ॥

गौरी बैरागन, थि-पाधय: .

ਉਲਟਤ ਪਵਨ ਚਕ੍ਰ ਖਟੁ ਭੇਦੇ ਸੁਰਤਿ ਸੁੰਨ ਅਨਰਾਗੀ ॥
उलटत पवन चक्र खटु भेदे सुरति सुंन अनरागी ॥

अहं निःश्वासं अन्तः कृत्वा, शरीरस्य षट् चक्रान् विदारितवान्, मम जागरूकता च ब्रह्मेश्वरस्य आदिशून्ये केन्द्रीकृता आसीत्

ਆਵੈ ਨ ਜਾਇ ਮਰੈ ਨ ਜੀਵੈ ਤਾਸੁ ਖੋਜੁ ਬੈਰਾਗੀ ॥੧॥
आवै न जाइ मरै न जीवै तासु खोजु बैरागी ॥१॥

यो न आगच्छति याति वा न म्रियते न जायते तम् अन्वेष्यताम्। ||१||

ਮੇਰੇ ਮਨ ਮਨ ਹੀ ਉਲਟਿ ਸਮਾਨਾ ॥
मेरे मन मन ही उलटि समाना ॥

मम मनः संसारात् विमुखः, ईश्वरस्य मनसि लीनः अस्ति।

ਗੁਰਪਰਸਾਦਿ ਅਕਲਿ ਭਈ ਅਵਰੈ ਨਾਤਰੁ ਥਾ ਬੇਗਾਨਾ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादि अकलि भई अवरै नातरु था बेगाना ॥१॥ रहाउ ॥

गुरुप्रसादेन मम अवगमनं परिवर्तितम्; अन्यथा अहं सर्वथा अज्ञानी आसम्। ||१||विराम||

ਨਿਵਰੈ ਦੂਰਿ ਦੂਰਿ ਫੁਨਿ ਨਿਵਰੈ ਜਿਨਿ ਜੈਸਾ ਕਰਿ ਮਾਨਿਆ ॥
निवरै दूरि दूरि फुनि निवरै जिनि जैसा करि मानिआ ॥

समीपस्थं दूरं जातम्, पुनः दूरस्थं च समीपस्थं भगवन्तं यथाभूतं साक्षात्करोति।

ਅਲਉਤੀ ਕਾ ਜੈਸੇ ਭਇਆ ਬਰੇਡਾ ਜਿਨਿ ਪੀਆ ਤਿਨਿ ਜਾਨਿਆ ॥੨॥
अलउती का जैसे भइआ बरेडा जिनि पीआ तिनि जानिआ ॥२॥

यथा मिष्टान्नात् निर्मितं शर्कराजलम्; यः पिबति सः एव तस्य रसं जानाति। ||२||

ਤੇਰੀ ਨਿਰਗੁਨ ਕਥਾ ਕਾਇ ਸਿਉ ਕਹੀਐ ਐਸਾ ਕੋਇ ਬਿਬੇਕੀ ॥
तेरी निरगुन कथा काइ सिउ कहीऐ ऐसा कोइ बिबेकी ॥

कस्मै वदामि तव वाक्यं भगवन्; गुणत्रयात् परम् अस्ति। एतादृशी विवेकी प्रज्ञा कश्चित् अस्ति वा ?

ਕਹੁ ਕਬੀਰ ਜਿਨਿ ਦੀਆ ਪਲੀਤਾ ਤਿਨਿ ਤੈਸੀ ਝਲ ਦੇਖੀ ॥੩॥੩॥੪੭॥
कहु कबीर जिनि दीआ पलीता तिनि तैसी झल देखी ॥३॥३॥४७॥

कबीरः वदति, यथा फ्यूजः यः भवन्तः प्रयोजयन्ति, तथैव भवन्तः द्रक्ष्यन्ति फ़्लैशः। ||३||३||४७||

ਗਉੜੀ ॥
गउड़ी ॥

गौरी : १.

ਤਹ ਪਾਵਸ ਸਿੰਧੁ ਧੂਪ ਨਹੀ ਛਹੀਆ ਤਹ ਉਤਪਤਿ ਪਰਲਉ ਨਾਹੀ ॥
तह पावस सिंधु धूप नही छहीआ तह उतपति परलउ नाही ॥

न वर्षा ऋतुः समुद्रः सूर्यप्रकाशः छाया वा सृष्टिः नाशः तत्र नास्ति।

ਜੀਵਨ ਮਿਰਤੁ ਨ ਦੁਖੁ ਸੁਖੁ ਬਿਆਪੈ ਸੁੰਨ ਸਮਾਧਿ ਦੋਊ ਤਹ ਨਾਹੀ ॥੧॥
जीवन मिरतु न दुखु सुखु बिआपै सुंन समाधि दोऊ तह नाही ॥१॥

न जीवनं न मृत्युं न तत्र दुःखं सुखं वा अनुभूयते। समाधिप्रधानसमाधिमात्रं, न च द्वन्द्वम्। ||१||

ਸਹਜ ਕੀ ਅਕਥ ਕਥਾ ਹੈ ਨਿਰਾਰੀ ॥
सहज की अकथ कथा है निरारी ॥

सहजविश्वासस्य अवस्थायाः वर्णनं अवर्णनीयं उदात्तं च अस्ति।

ਤੁਲਿ ਨਹੀ ਚਢੈ ਜਾਇ ਨ ਮੁਕਾਤੀ ਹਲੁਕੀ ਲਗੈ ਨ ਭਾਰੀ ॥੧॥ ਰਹਾਉ ॥
तुलि नही चढै जाइ न मुकाती हलुकी लगै न भारी ॥१॥ रहाउ ॥

न परिमितं, न च क्षीणं भवति। न लघु न गुरुः । ||१||विराम||

ਅਰਧ ਉਰਧ ਦੋਊ ਤਹ ਨਾਹੀ ਰਾਤਿ ਦਿਨਸੁ ਤਹ ਨਾਹੀ ॥
अरध उरध दोऊ तह नाही राति दिनसु तह नाही ॥

न अधो न ऊर्ध्वं लोकाः सन्ति; न दिवा न रात्रिः।

ਜਲੁ ਨਹੀ ਪਵਨੁ ਪਾਵਕੁ ਫੁਨਿ ਨਾਹੀ ਸਤਿਗੁਰ ਤਹਾ ਸਮਾਹੀ ॥੨॥
जलु नही पवनु पावकु फुनि नाही सतिगुर तहा समाही ॥२॥

जलं न वायुः अग्निः वा नास्ति; तत्र सत्यगुरुः समाहितः। ||२||

ਅਗਮ ਅਗੋਚਰੁ ਰਹੈ ਨਿਰੰਤਰਿ ਗੁਰ ਕਿਰਪਾ ਤੇ ਲਹੀਐ ॥
अगम अगोचरु रहै निरंतरि गुर किरपा ते लहीऐ ॥

दुर्गमः अगाहः च भगवान् तत्र स्वस्य अन्तः निवसति; गुरुप्रसादेन सः लभ्यते।

ਕਹੁ ਕਬੀਰ ਬਲਿ ਜਾਉ ਗੁਰ ਅਪੁਨੇ ਸਤਸੰਗਤਿ ਮਿਲਿ ਰਹੀਐ ॥੩॥੪॥੪੮॥
कहु कबीर बलि जाउ गुर अपुने सतसंगति मिलि रहीऐ ॥३॥४॥४८॥

कथयति कबीरः, अहं मम गुरुं यज्ञः अस्मि; अहं साधसंगते पवित्रसङ्घे तिष्ठामि। ||३||४||४८||

ਗਉੜੀ ॥
गउड़ी ॥

गौरी : १.

ਪਾਪੁ ਪੁੰਨੁ ਦੁਇ ਬੈਲ ਬਿਸਾਹੇ ਪਵਨੁ ਪੂਜੀ ਪਰਗਾਸਿਓ ॥
पापु पुंनु दुइ बैल बिसाहे पवनु पूजी परगासिओ ॥

पापेन गुणेन च शरीरस्य वृषभः क्रियते; प्राणवायुः राजधानी या प्रादुर्भूता।

ਤ੍ਰਿਸਨਾ ਗੂਣਿ ਭਰੀ ਘਟ ਭੀਤਰਿ ਇਨ ਬਿਧਿ ਟਾਂਡ ਬਿਸਾਹਿਓ ॥੧॥
त्रिसना गूणि भरी घट भीतरि इन बिधि टांड बिसाहिओ ॥१॥

तस्य पृष्ठे स्थितं पुटं कामेन पूरितम् अस्ति; एवं वयं यूथं क्रीणामः। ||१||

ਐਸਾ ਨਾਇਕੁ ਰਾਮੁ ਹਮਾਰਾ ॥
ऐसा नाइकु रामु हमारा ॥

मम प्रभुः एतादृशः धनिकः वणिक् अस्ति!

ਸਗਲ ਸੰਸਾਰੁ ਕੀਓ ਬਨਜਾਰਾ ॥੧॥ ਰਹਾਉ ॥
सगल संसारु कीओ बनजारा ॥१॥ रहाउ ॥

सः सर्वं जगत् स्वस्य विक्रेता कृतवान् अस्ति। ||१||विराम||

ਕਾਮੁ ਕ੍ਰੋਧੁ ਦੁਇ ਭਏ ਜਗਾਤੀ ਮਨ ਤਰੰਗ ਬਟਵਾਰਾ ॥
कामु क्रोधु दुइ भए जगाती मन तरंग बटवारा ॥

यौनकामक्रोधः करग्राहकाः, मनसः तरङ्गाः राजमार्ग लुटेराः।

ਪੰਚ ਤਤੁ ਮਿਲਿ ਦਾਨੁ ਨਿਬੇਰਹਿ ਟਾਂਡਾ ਉਤਰਿਓ ਪਾਰਾ ॥੨॥
पंच ततु मिलि दानु निबेरहि टांडा उतरिओ पारा ॥२॥

पञ्च तत्त्वानि मिलित्वा तेषां लुण्ठनं विभजन्ति। अस्माकं यूथः एवम् एव विसर्जितः भवति! ||२||

ਕਹਤ ਕਬੀਰੁ ਸੁਨਹੁ ਰੇ ਸੰਤਹੁ ਅਬ ਐਸੀ ਬਨਿ ਆਈ ॥
कहत कबीरु सुनहु रे संतहु अब ऐसी बनि आई ॥

कथयति कबीरः शृणुत हे सन्ताः- इदानीं स्थितिः एषा एव !

ਘਾਟੀ ਚਢਤ ਬੈਲੁ ਇਕੁ ਥਾਕਾ ਚਲੋ ਗੋਨਿ ਛਿਟਕਾਈ ॥੩॥੫॥੪੯॥
घाटी चढत बैलु इकु थाका चलो गोनि छिटकाई ॥३॥५॥४९॥

ऊर्ध्वं गत्वा वृषभः श्रान्तः अभवत्; भारं क्षिपन् सः यात्रां निरन्तरं करोति। ||३||५||४९||

ਗਉੜੀ ਪੰਚਪਦਾ ॥
गउड़ी पंचपदा ॥

गौरी, पंच-पाधय: १.

ਪੇਵਕੜੈ ਦਿਨ ਚਾਰਿ ਹੈ ਸਾਹੁਰੜੈ ਜਾਣਾ ॥
पेवकड़ै दिन चारि है साहुरड़ै जाणा ॥

कतिपयान् अल्पदिनानि यावत् आत्मावधूः स्वमातापितृगृहे तिष्ठति; ततः, सा स्वश्वशुरस्य समीपं गन्तव्यम्।

ਅੰਧਾ ਲੋਕੁ ਨ ਜਾਣਈ ਮੂਰਖੁ ਏਆਣਾ ॥੧॥
अंधा लोकु न जाणई मूरखु एआणा ॥१॥

अन्धाः मूर्खाः अज्ञानिनः जनाः एतत् न जानन्ति। ||१||

ਕਹੁ ਡਡੀਆ ਬਾਧੈ ਧਨ ਖੜੀ ॥
कहु डडीआ बाधै धन खड़ी ॥

ब्रूहि वधूः किमर्थं साधारणं वस्त्रं धारयति ?

ਪਾਹੂ ਘਰਿ ਆਏ ਮੁਕਲਾਊ ਆਏ ॥੧॥ ਰਹਾਉ ॥
पाहू घरि आए मुकलाऊ आए ॥१॥ रहाउ ॥

तस्याः गृहं प्राप्ताः अतिथिः, तस्याः पतिः तां हर्तुं आगतः । ||१||विराम||

ਓਹ ਜਿ ਦਿਸੈ ਖੂਹੜੀ ਕਉਨ ਲਾਜੁ ਵਹਾਰੀ ॥
ओह जि दिसै खूहड़ी कउन लाजु वहारी ॥

केन निःश्वासपाशः अवतारितः, जगतः कूपं यत् वयं पश्यामः?

ਲਾਜੁ ਘੜੀ ਸਿਉ ਤੂਟਿ ਪੜੀ ਉਠਿ ਚਲੀ ਪਨਿਹਾਰੀ ॥੨॥
लाजु घड़ी सिउ तूटि पड़ी उठि चली पनिहारी ॥२॥

शरीरस्य कलशात् प्राणपाशः विच्छिद्य जलवाहकः उत्थाय प्रयाति । ||२||

ਸਾਹਿਬੁ ਹੋਇ ਦਇਆਲੁ ਕ੍ਰਿਪਾ ਕਰੇ ਅਪੁਨਾ ਕਾਰਜੁ ਸਵਾਰੇ ॥
साहिबु होइ दइआलु क्रिपा करे अपुना कारजु सवारे ॥

यदा भगवान् गुरुः दयालुः भूत्वा स्वप्रसादं ददाति तदा तस्याः कार्याणि सर्वाणि निराकृतानि भवन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430