स्वेच्छया मनमुखस्य जीवनं व्यर्थं गच्छति। परं गच्छन् किं मुखं दर्शयिष्यति ? ||३||
ईश्वरः एव सर्वं अस्ति; ये अहङ्कारे सन्ति ते एतत् वक्तुं अपि न शक्नुवन्ति।
गुरुशब्दवचनद्वारा सः साक्षात्कृतः भवति, अहङ्कारस्य पीडा च अन्तःतः निर्मूलितः भवति।
तेषां सच्चिगुरुं सेवतां पादयोः पतामि |
सत्यन्यायालये ये सत्याः लभन्ते तेभ्यः अहं यज्ञोऽस्मि नानक । ||४||२१||५४||
सिरी राग, तृतीय मेहल : १.
समयं क्षणं च विचार्य-कदा भगवन्तं पूजयेम?
सच्चेशस्य नाम्ना युक्तो निशादिनम् ।
क्षणमात्रमपि यदि कश्चित् प्रियेश्वरं विस्मरति तर्हि कीदृशी भक्तिः सा ।
यस्य मनः शरीरं च शीतलं शान्तं च सत्येश्वरेण-न तस्य निःश्वासः अपव्ययः भवति। ||१||
भगवतः नाम मनसि ध्याय ।
सत्या भक्तिपूजा यदा भगवता मनसि निवसितुं आगच्छति। ||१||विराम||
सहजतया स्वस्य कृषिक्षेत्रस्य कृषिं कुर्वन्तु, सत्यनामस्य बीजं च रोपयन्तु।
अंकुराः विलासतया अङ्कुरिताः, सहजतया च मनः तृप्तं भवति ।
गुरुस्य शाबादस्य वचनं अम्ब्रोसियल अमृतम् अस्ति; तत् पिबन् तृष्णा शाम्यति।
सत्यमिदं सत्चित्तं सत्येन सह व्याप्तं तिष्ठति । ||२||
वचने दर्शने च वचने च शाबादमग्नाः तिष्ठन्तु।
गुरुबाणीवचनं चतुर्युगेषु स्पन्दते। सत्यत्वेन सत्यं उपदिशति।
अहङ्कारः स्वामित्वं च निवृत्तं भवति, सच्चः तान् स्वस्मिन् अवशोषयति ।
ये सच्चिदानन्देन प्रेम्णा लीनाः तिष्ठन्ति ते तस्य सान्निध्यभवनं समीपस्थं पश्यन्ति । ||३||
तस्य प्रसादात् वयं नाम भगवतः नाम ध्यायामः। तस्य दयायाः विना न लभ्यते ।
सम्यक् सद्भाग्यस्य माध्यमेन सत्संगतं सत्यसङ्घं प्राप्य सच्चिगुरुं मिलितुं आगच्छति।
रात्रौ दिवा च नामसङ्गताः तिष्ठन्तु, अन्तः भ्रष्टतायाः पीडा च निवृत्ता भविष्यति।
नानक नामद्वारा शबद्विलीय नाममग्नः। ||४||२२||५५||
सिरी राग, तृतीय मेहल : १.
ये गुरुशब्दस्य वचनस्य चिन्तनं कुर्वन्ति ते ईश्वरभयेन परिपूर्णाः भवन्ति।
ते सदा सत्संगते, सच्चिमण्डलेन सह विलीनाः तिष्ठन्ति; ते सत्यस्य महिमासु निवसन्ति।
मनोद्वन्द्वस्य मलिनतां परित्यजन्ति, भगवन्तं हृदये निहितं कुर्वन्ति।
सत्यं तेषां वाक्यं सत्यं तेषां मनः। ते सत्यस्य प्रेम्णा भवन्ति। ||१||
अहङ्कारस्य मलिनता पूरितोऽसि मम मनसि ।
निर्मलः प्रभुः सनातनः सुन्दरः अस्ति। शबद्वचनेन वयं अलङ्कृताः स्मः। ||१||विराम||
ईश्वरः तान् स्वयमेव संयोजयति येषां मनः स्वस्य शब्दस्य सत्यवचनेन मुग्धं भवति।
रात्रौ दिवा च नाम अनुकूलाः भवन्ति, तेषां प्रकाशः प्रकाशे लीनः भवति।
तस्य प्रकाशस्य माध्यमेन ईश्वरः प्रकाशितः भवति। सत्यगुरुं विना अवगमनं न लभ्यते।
येषां तादृशं पूर्वनिर्धारितं दैवं भवति तेषां सत्गुरुः मिलितुं आगच्छति। ||२||
नाम विना सर्वे कृपणाः। द्वन्द्वप्रेमयां ते विनष्टाः भवन्ति।
तद्विना अहं क्षणमपि जीवितुं न शक्नोमि, मम जीवनरात्रिः दुःखेन गच्छति ।
संशयेन भ्रमन्तः आध्यात्मिकान्धाः पुनर्जन्मने आगच्छन्ति गच्छन्ति च, पुनः पुनः।
यदा ईश्वरः स्वयमेव स्वस्य अनुग्रहदृष्टिं ददाति तदा सः अस्मान् स्वस्य अन्तः मिश्रयति। ||३||