श्री गुरु ग्रन्थ साहिबः

पुटः - 35


ਮਨਮੁਖ ਜਨਮੁ ਬਿਰਥਾ ਗਇਆ ਕਿਆ ਮੁਹੁ ਦੇਸੀ ਜਾਇ ॥੩॥
मनमुख जनमु बिरथा गइआ किआ मुहु देसी जाइ ॥३॥

स्वेच्छया मनमुखस्य जीवनं व्यर्थं गच्छति। परं गच्छन् किं मुखं दर्शयिष्यति ? ||३||

ਸਭ ਕਿਛੁ ਆਪੇ ਆਪਿ ਹੈ ਹਉਮੈ ਵਿਚਿ ਕਹਨੁ ਨ ਜਾਇ ॥
सभ किछु आपे आपि है हउमै विचि कहनु न जाइ ॥

ईश्वरः एव सर्वं अस्ति; ये अहङ्कारे सन्ति ते एतत् वक्तुं अपि न शक्नुवन्ति।

ਗੁਰ ਕੈ ਸਬਦਿ ਪਛਾਣੀਐ ਦੁਖੁ ਹਉਮੈ ਵਿਚਹੁ ਗਵਾਇ ॥
गुर कै सबदि पछाणीऐ दुखु हउमै विचहु गवाइ ॥

गुरुशब्दवचनद्वारा सः साक्षात्कृतः भवति, अहङ्कारस्य पीडा च अन्तःतः निर्मूलितः भवति।

ਸਤਗੁਰੁ ਸੇਵਨਿ ਆਪਣਾ ਹਉ ਤਿਨ ਕੈ ਲਾਗਉ ਪਾਇ ॥
सतगुरु सेवनि आपणा हउ तिन कै लागउ पाइ ॥

तेषां सच्चिगुरुं सेवतां पादयोः पतामि |

ਨਾਨਕ ਦਰਿ ਸਚੈ ਸਚਿਆਰ ਹਹਿ ਹਉ ਤਿਨ ਬਲਿਹਾਰੈ ਜਾਉ ॥੪॥੨੧॥੫੪॥
नानक दरि सचै सचिआर हहि हउ तिन बलिहारै जाउ ॥४॥२१॥५४॥

सत्यन्यायालये ये सत्याः लभन्ते तेभ्यः अहं यज्ञोऽस्मि नानक । ||४||२१||५४||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਜੇ ਵੇਲਾ ਵਖਤੁ ਵੀਚਾਰੀਐ ਤਾ ਕਿਤੁ ਵੇਲਾ ਭਗਤਿ ਹੋਇ ॥
जे वेला वखतु वीचारीऐ ता कितु वेला भगति होइ ॥

समयं क्षणं च विचार्य-कदा भगवन्तं पूजयेम?

ਅਨਦਿਨੁ ਨਾਮੇ ਰਤਿਆ ਸਚੇ ਸਚੀ ਸੋਇ ॥
अनदिनु नामे रतिआ सचे सची सोइ ॥

सच्चेशस्य नाम्ना युक्तो निशादिनम् ।

ਇਕੁ ਤਿਲੁ ਪਿਆਰਾ ਵਿਸਰੈ ਭਗਤਿ ਕਿਨੇਹੀ ਹੋਇ ॥
इकु तिलु पिआरा विसरै भगति किनेही होइ ॥

क्षणमात्रमपि यदि कश्चित् प्रियेश्वरं विस्मरति तर्हि कीदृशी भक्तिः सा ।

ਮਨੁ ਤਨੁ ਸੀਤਲੁ ਸਾਚ ਸਿਉ ਸਾਸੁ ਨ ਬਿਰਥਾ ਕੋਇ ॥੧॥
मनु तनु सीतलु साच सिउ सासु न बिरथा कोइ ॥१॥

यस्य मनः शरीरं च शीतलं शान्तं च सत्येश्वरेण-न तस्य निःश्वासः अपव्ययः भवति। ||१||

ਮੇਰੇ ਮਨ ਹਰਿ ਕਾ ਨਾਮੁ ਧਿਆਇ ॥
मेरे मन हरि का नामु धिआइ ॥

भगवतः नाम मनसि ध्याय ।

ਸਾਚੀ ਭਗਤਿ ਤਾ ਥੀਐ ਜਾ ਹਰਿ ਵਸੈ ਮਨਿ ਆਇ ॥੧॥ ਰਹਾਉ ॥
साची भगति ता थीऐ जा हरि वसै मनि आइ ॥१॥ रहाउ ॥

सत्या भक्तिपूजा यदा भगवता मनसि निवसितुं आगच्छति। ||१||विराम||

ਸਹਜੇ ਖੇਤੀ ਰਾਹੀਐ ਸਚੁ ਨਾਮੁ ਬੀਜੁ ਪਾਇ ॥
सहजे खेती राहीऐ सचु नामु बीजु पाइ ॥

सहजतया स्वस्य कृषिक्षेत्रस्य कृषिं कुर्वन्तु, सत्यनामस्य बीजं च रोपयन्तु।

ਖੇਤੀ ਜੰਮੀ ਅਗਲੀ ਮਨੂਆ ਰਜਾ ਸਹਜਿ ਸੁਭਾਇ ॥
खेती जंमी अगली मनूआ रजा सहजि सुभाइ ॥

अंकुराः विलासतया अङ्कुरिताः, सहजतया च मनः तृप्तं भवति ।

ਗੁਰ ਕਾ ਸਬਦੁ ਅੰਮ੍ਰਿਤੁ ਹੈ ਜਿਤੁ ਪੀਤੈ ਤਿਖ ਜਾਇ ॥
गुर का सबदु अंम्रितु है जितु पीतै तिख जाइ ॥

गुरुस्य शाबादस्य वचनं अम्ब्रोसियल अमृतम् अस्ति; तत् पिबन् तृष्णा शाम्यति।

ਇਹੁ ਮਨੁ ਸਾਚਾ ਸਚਿ ਰਤਾ ਸਚੇ ਰਹਿਆ ਸਮਾਇ ॥੨॥
इहु मनु साचा सचि रता सचे रहिआ समाइ ॥२॥

सत्यमिदं सत्चित्तं सत्येन सह व्याप्तं तिष्ठति । ||२||

ਆਖਣੁ ਵੇਖਣੁ ਬੋਲਣਾ ਸਬਦੇ ਰਹਿਆ ਸਮਾਇ ॥
आखणु वेखणु बोलणा सबदे रहिआ समाइ ॥

वचने दर्शने च वचने च शाबादमग्नाः तिष्ठन्तु।

ਬਾਣੀ ਵਜੀ ਚਹੁ ਜੁਗੀ ਸਚੋ ਸਚੁ ਸੁਣਾਇ ॥
बाणी वजी चहु जुगी सचो सचु सुणाइ ॥

गुरुबाणीवचनं चतुर्युगेषु स्पन्दते। सत्यत्वेन सत्यं उपदिशति।

ਹਉਮੈ ਮੇਰਾ ਰਹਿ ਗਇਆ ਸਚੈ ਲਇਆ ਮਿਲਾਇ ॥
हउमै मेरा रहि गइआ सचै लइआ मिलाइ ॥

अहङ्कारः स्वामित्वं च निवृत्तं भवति, सच्चः तान् स्वस्मिन् अवशोषयति ।

ਤਿਨ ਕਉ ਮਹਲੁ ਹਦੂਰਿ ਹੈ ਜੋ ਸਚਿ ਰਹੇ ਲਿਵ ਲਾਇ ॥੩॥
तिन कउ महलु हदूरि है जो सचि रहे लिव लाइ ॥३॥

ये सच्चिदानन्देन प्रेम्णा लीनाः तिष्ठन्ति ते तस्य सान्निध्यभवनं समीपस्थं पश्यन्ति । ||३||

ਨਦਰੀ ਨਾਮੁ ਧਿਆਈਐ ਵਿਣੁ ਕਰਮਾ ਪਾਇਆ ਨ ਜਾਇ ॥
नदरी नामु धिआईऐ विणु करमा पाइआ न जाइ ॥

तस्य प्रसादात् वयं नाम भगवतः नाम ध्यायामः। तस्य दयायाः विना न लभ्यते ।

ਪੂਰੈ ਭਾਗਿ ਸਤਸੰਗਤਿ ਲਹੈ ਸਤਗੁਰੁ ਭੇਟੈ ਜਿਸੁ ਆਇ ॥
पूरै भागि सतसंगति लहै सतगुरु भेटै जिसु आइ ॥

सम्यक् सद्भाग्यस्य माध्यमेन सत्संगतं सत्यसङ्घं प्राप्य सच्चिगुरुं मिलितुं आगच्छति।

ਅਨਦਿਨੁ ਨਾਮੇ ਰਤਿਆ ਦੁਖੁ ਬਿਖਿਆ ਵਿਚਹੁ ਜਾਇ ॥
अनदिनु नामे रतिआ दुखु बिखिआ विचहु जाइ ॥

रात्रौ दिवा च नामसङ्गताः तिष्ठन्तु, अन्तः भ्रष्टतायाः पीडा च निवृत्ता भविष्यति।

ਨਾਨਕ ਸਬਦਿ ਮਿਲਾਵੜਾ ਨਾਮੇ ਨਾਮਿ ਸਮਾਇ ॥੪॥੨੨॥੫੫॥
नानक सबदि मिलावड़ा नामे नामि समाइ ॥४॥२२॥५५॥

नानक नामद्वारा शबद्विलीय नाममग्नः। ||४||२२||५५||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਆਪਣਾ ਭਉ ਤਿਨ ਪਾਇਓਨੁ ਜਿਨ ਗੁਰ ਕਾ ਸਬਦੁ ਬੀਚਾਰਿ ॥
आपणा भउ तिन पाइओनु जिन गुर का सबदु बीचारि ॥

ये गुरुशब्दस्य वचनस्य चिन्तनं कुर्वन्ति ते ईश्वरभयेन परिपूर्णाः भवन्ति।

ਸਤਸੰਗਤੀ ਸਦਾ ਮਿਲਿ ਰਹੇ ਸਚੇ ਕੇ ਗੁਣ ਸਾਰਿ ॥
सतसंगती सदा मिलि रहे सचे के गुण सारि ॥

ते सदा सत्संगते, सच्चिमण्डलेन सह विलीनाः तिष्ठन्ति; ते सत्यस्य महिमासु निवसन्ति।

ਦੁਬਿਧਾ ਮੈਲੁ ਚੁਕਾਈਅਨੁ ਹਰਿ ਰਾਖਿਆ ਉਰ ਧਾਰਿ ॥
दुबिधा मैलु चुकाईअनु हरि राखिआ उर धारि ॥

मनोद्वन्द्वस्य मलिनतां परित्यजन्ति, भगवन्तं हृदये निहितं कुर्वन्ति।

ਸਚੀ ਬਾਣੀ ਸਚੁ ਮਨਿ ਸਚੇ ਨਾਲਿ ਪਿਆਰੁ ॥੧॥
सची बाणी सचु मनि सचे नालि पिआरु ॥१॥

सत्यं तेषां वाक्यं सत्यं तेषां मनः। ते सत्यस्य प्रेम्णा भवन्ति। ||१||

ਮਨ ਮੇਰੇ ਹਉਮੈ ਮੈਲੁ ਭਰ ਨਾਲਿ ॥
मन मेरे हउमै मैलु भर नालि ॥

अहङ्कारस्य मलिनता पूरितोऽसि मम मनसि ।

ਹਰਿ ਨਿਰਮਲੁ ਸਦਾ ਸੋਹਣਾ ਸਬਦਿ ਸਵਾਰਣਹਾਰੁ ॥੧॥ ਰਹਾਉ ॥
हरि निरमलु सदा सोहणा सबदि सवारणहारु ॥१॥ रहाउ ॥

निर्मलः प्रभुः सनातनः सुन्दरः अस्ति। शबद्वचनेन वयं अलङ्कृताः स्मः। ||१||विराम||

ਸਚੈ ਸਬਦਿ ਮਨੁ ਮੋਹਿਆ ਪ੍ਰਭਿ ਆਪੇ ਲਏ ਮਿਲਾਇ ॥
सचै सबदि मनु मोहिआ प्रभि आपे लए मिलाइ ॥

ईश्वरः तान् स्वयमेव संयोजयति येषां मनः स्वस्य शब्दस्य सत्यवचनेन मुग्धं भवति।

ਅਨਦਿਨੁ ਨਾਮੇ ਰਤਿਆ ਜੋਤੀ ਜੋਤਿ ਸਮਾਇ ॥
अनदिनु नामे रतिआ जोती जोति समाइ ॥

रात्रौ दिवा च नाम अनुकूलाः भवन्ति, तेषां प्रकाशः प्रकाशे लीनः भवति।

ਜੋਤੀ ਹੂ ਪ੍ਰਭੁ ਜਾਪਦਾ ਬਿਨੁ ਸਤਗੁਰ ਬੂਝ ਨ ਪਾਇ ॥
जोती हू प्रभु जापदा बिनु सतगुर बूझ न पाइ ॥

तस्य प्रकाशस्य माध्यमेन ईश्वरः प्रकाशितः भवति। सत्यगुरुं विना अवगमनं न लभ्यते।

ਜਿਨ ਕਉ ਪੂਰਬਿ ਲਿਖਿਆ ਸਤਗੁਰੁ ਭੇਟਿਆ ਤਿਨ ਆਇ ॥੨॥
जिन कउ पूरबि लिखिआ सतगुरु भेटिआ तिन आइ ॥२॥

येषां तादृशं पूर्वनिर्धारितं दैवं भवति तेषां सत्गुरुः मिलितुं आगच्छति। ||२||

ਵਿਣੁ ਨਾਵੈ ਸਭ ਡੁਮਣੀ ਦੂਜੈ ਭਾਇ ਖੁਆਇ ॥
विणु नावै सभ डुमणी दूजै भाइ खुआइ ॥

नाम विना सर्वे कृपणाः। द्वन्द्वप्रेमयां ते विनष्टाः भवन्ति।

ਤਿਸੁ ਬਿਨੁ ਘੜੀ ਨ ਜੀਵਦੀ ਦੁਖੀ ਰੈਣਿ ਵਿਹਾਇ ॥
तिसु बिनु घड़ी न जीवदी दुखी रैणि विहाइ ॥

तद्विना अहं क्षणमपि जीवितुं न शक्नोमि, मम जीवनरात्रिः दुःखेन गच्छति ।

ਭਰਮਿ ਭੁਲਾਣਾ ਅੰਧੁਲਾ ਫਿਰਿ ਫਿਰਿ ਆਵੈ ਜਾਇ ॥
भरमि भुलाणा अंधुला फिरि फिरि आवै जाइ ॥

संशयेन भ्रमन्तः आध्यात्मिकान्धाः पुनर्जन्मने आगच्छन्ति गच्छन्ति च, पुनः पुनः।

ਨਦਰਿ ਕਰੇ ਪ੍ਰਭੁ ਆਪਣੀ ਆਪੇ ਲਏ ਮਿਲਾਇ ॥੩॥
नदरि करे प्रभु आपणी आपे लए मिलाइ ॥३॥

यदा ईश्वरः स्वयमेव स्वस्य अनुग्रहदृष्टिं ददाति तदा सः अस्मान् स्वस्य अन्तः मिश्रयति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430