यस्य पूर्वनिर्धारितं दैवं सक्रियं भवति, सः सत्यं भगवन्तं ज्ञायते।
ईश्वरस्य आज्ञानुसारं तस्य नियुक्तिः भवति। यदा मर्त्यः गच्छति तदा सः जानाति।
शाबादस्य वचनं साक्षात्करोतु, भयानकं विश्वसमुद्रं च लङ्घयन्तु।
चौरा व्यभिचारिणः द्यूतकर्तारः चक्रे बीजवत् निपीडिताः भवन्ति।
निन्दकाः गपशपकाः च हस्तकपाटाः भवन्ति।
गुरमुखः सच्चे भगवते लीनः, भगवतः प्राङ्गणे प्रसिद्धः अस्ति। ||२१||
सलोक, द्वितीय मेहल : १.
भिक्षुकः सम्राट् इति प्रसिद्धः मूर्खः धर्मविद्वान् ।
अन्धः द्रष्टा इति प्रसिद्धः; एवं जनाः वदन्ति।
उपद्रवकर्ता नेता उच्यते, मृषावादी मानेन उपविष्टः।
कलियुगस्य कृष्णयुगे एषः न्यायः इति गुर्मुखाः जानन्ति नानक। ||१||
प्रथमः मेहलः : १.
मृगाः, बाजाः, सर्वकारीयाधिकारिणः च प्रशिक्षिताः, चतुराः च इति प्रसिद्धाः सन्ति ।
यदा जालं स्थापितं भवति तदा ते स्वजातिं फसन्ति; इतः परं ते विश्रामस्थानं न प्राप्नुयुः।
स एव विद्वान् पण्डितः स एव विद्वान् नामानुष्ठानम्।
प्रथमं वृक्षः मूलं स्थापयति, ततः उपरि छायां प्रसारयति ।
राजानः व्याघ्राः, तेषां अधिकारिणः श्वाः;
ते बहिः गत्वा सुप्तजनानाम् उपद्रवार्थं जागृयन्ति।
लोकसेवकाः नखैः व्रणं कुर्वन्ति।
श्वाः यत् रक्तं प्रक्षिप्तं तत् लेहयन्ति।
तत्र तु भगवतः न्यायालये सर्वेषां भूतानाम् न्यायः भविष्यति।
ये जनानां विश्वासस्य उल्लङ्घनं कृतवन्तः तेषां अपमानं भविष्यति; तेषां नासिका छिन्ना भविष्यति। ||२||
पौरी : १.
स्वयं जगत् सृजति, स्वयं तस्य पालनं करोति।
ईश्वरभयं विना संशयः न निवर्तते, नामप्रेम न आलिंग्यते।
सत्यगुरुद्वारा ईश्वरभयं प्रवहति, मोक्षद्वारं च लभ्यते।
ईश्वरभयद्वारा सहजसुलभता प्राप्यते, कस्यचित् प्रकाशः अनन्तप्रकाशे विलीयते।
ईश्वरभयद्वारा गुरुशिक्षायाः चिन्तनं कुर्वन् भयङ्करः विश्वसमुद्रः पारितः भवति।
ईश्वरभयद्वारा निर्भयः प्रभुः लभ्यते; तस्य अन्त्यः सीमा वा नास्ति।
स्वेच्छा मनमुखाः ईश्वरभयस्य मूल्यं न प्रशंसन्ति। कामेन दह्यमानाः रोदन्ति विलपन्ति च।
हे नानक, नाम्ना शान्तिर्भवति, गुरुशिक्षां हृदयान्तर्गतं निहितं कृत्वा। ||२२||
सलोक, प्रथम मेहल : १.
सौन्दर्यं मैथुनं च मित्राणि सन्ति; क्षुधां स्वादिष्टं भोजनं च बद्धं भवति।
लोभः धनसन्धाने बद्धः अस्ति, निद्रा च अल्पं स्थानं अपि शय्यारूपेण प्रयोक्ष्यति ।
क्रोधः कूजति, स्वस्य उपरि विनाशं च आनयति, अन्धः निष्प्रयोजनविग्रहान् अनुसृत्य।
तूष्णीं भद्रं नानक; नाम विना मुखेन मलमात्रं उत्सृजति। ||१||
प्रथमः मेहलः : १.
राजशक्तिः, धनं, सौन्दर्यं, सामाजिकं स्थितिः, यौवनं च पञ्च चोराः ।
एते चोराः जगत् लुण्ठितवन्तः; कस्यचित् मानः न मुक्तः।
किन्तु एते चोराः स्वयं लुण्ठिताः भवन्ति, गुरुचरणेषु पतितैः।
नानक, येषां बहुजनाः सुकर्म न सन्ति, ते लुण्ठिताः भवन्ति। ||२||
पौरी : १.
विद्वानाः शिक्षिताः च स्वकर्मणां उत्तरदायित्वं आह्वयन्ति।
नाम विना तेषां मिथ्या न्यायः भवति; ते दुःखिताः भवन्ति, कष्टं च प्राप्नुवन्ति।
तेषां मार्गः द्रोहः दुष्करश्च भवति, तेषां मार्गः अवरुद्धः भवति ।
सत्यस्य स्वतन्त्रस्य च भगवतः ईश्वरस्य वचनस्य शब्दस्य माध्यमेन सन्तुष्टः भवति।
भगवान् गहनः गहनः अगाहः च अस्ति; तस्य गभीरता न प्रमेयते।
गुरुं विना मर्त्याः ताडिताः मुष्टिप्रहाराः मुखमुखे च न कश्चित् मुक्तः भवति।
नाम जपन् भगवतः सत्गृहं प्रति सत्कारः ।
भगवान् स्वाज्ञा हुकमेण पोषणं जीवनं च ददाति इति विद्धि। ||२३||