श्री गुरु ग्रन्थ साहिबः

पुटः - 1288


ਲਿਖਿਆ ਪਲੈ ਪਾਇ ਸੋ ਸਚੁ ਜਾਣੀਐ ॥
लिखिआ पलै पाइ सो सचु जाणीऐ ॥

यस्य पूर्वनिर्धारितं दैवं सक्रियं भवति, सः सत्यं भगवन्तं ज्ञायते।

ਹੁਕਮੀ ਹੋਇ ਨਿਬੇੜੁ ਗਇਆ ਜਾਣੀਐ ॥
हुकमी होइ निबेड़ु गइआ जाणीऐ ॥

ईश्वरस्य आज्ञानुसारं तस्य नियुक्तिः भवति। यदा मर्त्यः गच्छति तदा सः जानाति।

ਭਉਜਲ ਤਾਰਣਹਾਰੁ ਸਬਦਿ ਪਛਾਣੀਐ ॥
भउजल तारणहारु सबदि पछाणीऐ ॥

शाबादस्य वचनं साक्षात्करोतु, भयानकं विश्वसमुद्रं च लङ्घयन्तु।

ਚੋਰ ਜਾਰ ਜੂਆਰ ਪੀੜੇ ਘਾਣੀਐ ॥
चोर जार जूआर पीड़े घाणीऐ ॥

चौरा व्यभिचारिणः द्यूतकर्तारः चक्रे बीजवत् निपीडिताः भवन्ति।

ਨਿੰਦਕ ਲਾਇਤਬਾਰ ਮਿਲੇ ਹੜੑਵਾਣੀਐ ॥
निंदक लाइतबार मिले हड़वाणीऐ ॥

निन्दकाः गपशपकाः च हस्तकपाटाः भवन्ति।

ਗੁਰਮੁਖਿ ਸਚਿ ਸਮਾਇ ਸੁ ਦਰਗਹ ਜਾਣੀਐ ॥੨੧॥
गुरमुखि सचि समाइ सु दरगह जाणीऐ ॥२१॥

गुरमुखः सच्चे भगवते लीनः, भगवतः प्राङ्गणे प्रसिद्धः अस्ति। ||२१||

ਸਲੋਕ ਮਃ ੨ ॥
सलोक मः २ ॥

सलोक, द्वितीय मेहल : १.

ਨਾਉ ਫਕੀਰੈ ਪਾਤਿਸਾਹੁ ਮੂਰਖ ਪੰਡਿਤੁ ਨਾਉ ॥
नाउ फकीरै पातिसाहु मूरख पंडितु नाउ ॥

भिक्षुकः सम्राट् इति प्रसिद्धः मूर्खः धर्मविद्वान् ।

ਅੰਧੇ ਕਾ ਨਾਉ ਪਾਰਖੂ ਏਵੈ ਕਰੇ ਗੁਆਉ ॥
अंधे का नाउ पारखू एवै करे गुआउ ॥

अन्धः द्रष्टा इति प्रसिद्धः; एवं जनाः वदन्ति।

ਇਲਤਿ ਕਾ ਨਾਉ ਚਉਧਰੀ ਕੂੜੀ ਪੂਰੇ ਥਾਉ ॥
इलति का नाउ चउधरी कूड़ी पूरे थाउ ॥

उपद्रवकर्ता नेता उच्यते, मृषावादी मानेन उपविष्टः।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਜਾਣੀਐ ਕਲਿ ਕਾ ਏਹੁ ਨਿਆਉ ॥੧॥
नानक गुरमुखि जाणीऐ कलि का एहु निआउ ॥१॥

कलियुगस्य कृष्णयुगे एषः न्यायः इति गुर्मुखाः जानन्ति नानक। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਹਰਣਾਂ ਬਾਜਾਂ ਤੈ ਸਿਕਦਾਰਾਂ ਏਨੑਾ ਪੜਿੑਆ ਨਾਉ ॥
हरणां बाजां तै सिकदारां एना पड़िआ नाउ ॥

मृगाः, बाजाः, सर्वकारीयाधिकारिणः च प्रशिक्षिताः, चतुराः च इति प्रसिद्धाः सन्ति ।

ਫਾਂਧੀ ਲਗੀ ਜਾਤਿ ਫਹਾਇਨਿ ਅਗੈ ਨਾਹੀ ਥਾਉ ॥
फांधी लगी जाति फहाइनि अगै नाही थाउ ॥

यदा जालं स्थापितं भवति तदा ते स्वजातिं फसन्ति; इतः परं ते विश्रामस्थानं न प्राप्नुयुः।

ਸੋ ਪੜਿਆ ਸੋ ਪੰਡਿਤੁ ਬੀਨਾ ਜਿਨੑੀ ਕਮਾਣਾ ਨਾਉ ॥
सो पड़िआ सो पंडितु बीना जिनी कमाणा नाउ ॥

स एव विद्वान् पण्डितः स एव विद्वान् नामानुष्ठानम्।

ਪਹਿਲੋ ਦੇ ਜੜ ਅੰਦਰਿ ਜੰਮੈ ਤਾ ਉਪਰਿ ਹੋਵੈ ਛਾਂਉ ॥
पहिलो दे जड़ अंदरि जंमै ता उपरि होवै छांउ ॥

प्रथमं वृक्षः मूलं स्थापयति, ततः उपरि छायां प्रसारयति ।

ਰਾਜੇ ਸੀਹ ਮੁਕਦਮ ਕੁਤੇ ॥
राजे सीह मुकदम कुते ॥

राजानः व्याघ्राः, तेषां अधिकारिणः श्वाः;

ਜਾਇ ਜਗਾਇਨਿੑ ਬੈਠੇ ਸੁਤੇ ॥
जाइ जगाइनि बैठे सुते ॥

ते बहिः गत्वा सुप्तजनानाम् उपद्रवार्थं जागृयन्ति।

ਚਾਕਰ ਨਹਦਾ ਪਾਇਨਿੑ ਘਾਉ ॥
चाकर नहदा पाइनि घाउ ॥

लोकसेवकाः नखैः व्रणं कुर्वन्ति।

ਰਤੁ ਪਿਤੁ ਕੁਤਿਹੋ ਚਟਿ ਜਾਹੁ ॥
रतु पितु कुतिहो चटि जाहु ॥

श्वाः यत् रक्तं प्रक्षिप्तं तत् लेहयन्ति।

ਜਿਥੈ ਜੀਆਂ ਹੋਸੀ ਸਾਰ ॥
जिथै जीआं होसी सार ॥

तत्र तु भगवतः न्यायालये सर्वेषां भूतानाम् न्यायः भविष्यति।

ਨਕਂੀ ਵਢਂੀ ਲਾਇਤਬਾਰ ॥੨॥
नकीं वढीं लाइतबार ॥२॥

ये जनानां विश्वासस्य उल्लङ्घनं कृतवन्तः तेषां अपमानं भविष्यति; तेषां नासिका छिन्ना भविष्यति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪਿ ਉਪਾਏ ਮੇਦਨੀ ਆਪੇ ਕਰਦਾ ਸਾਰ ॥
आपि उपाए मेदनी आपे करदा सार ॥

स्वयं जगत् सृजति, स्वयं तस्य पालनं करोति।

ਭੈ ਬਿਨੁ ਭਰਮੁ ਨ ਕਟੀਐ ਨਾਮਿ ਨ ਲਗੈ ਪਿਆਰੁ ॥
भै बिनु भरमु न कटीऐ नामि न लगै पिआरु ॥

ईश्वरभयं विना संशयः न निवर्तते, नामप्रेम न आलिंग्यते।

ਸਤਿਗੁਰ ਤੇ ਭਉ ਊਪਜੈ ਪਾਈਐ ਮੋਖ ਦੁਆਰ ॥
सतिगुर ते भउ ऊपजै पाईऐ मोख दुआर ॥

सत्यगुरुद्वारा ईश्वरभयं प्रवहति, मोक्षद्वारं च लभ्यते।

ਭੈ ਤੇ ਸਹਜੁ ਪਾਈਐ ਮਿਲਿ ਜੋਤੀ ਜੋਤਿ ਅਪਾਰ ॥
भै ते सहजु पाईऐ मिलि जोती जोति अपार ॥

ईश्वरभयद्वारा सहजसुलभता प्राप्यते, कस्यचित् प्रकाशः अनन्तप्रकाशे विलीयते।

ਭੈ ਤੇ ਭੈਜਲੁ ਲੰਘੀਐ ਗੁਰਮਤੀ ਵੀਚਾਰੁ ॥
भै ते भैजलु लंघीऐ गुरमती वीचारु ॥

ईश्वरभयद्वारा गुरुशिक्षायाः चिन्तनं कुर्वन् भयङ्करः विश्वसमुद्रः पारितः भवति।

ਭੈ ਤੇ ਨਿਰਭਉ ਪਾਈਐ ਜਿਸ ਦਾ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥
भै ते निरभउ पाईऐ जिस दा अंतु न पारावारु ॥

ईश्वरभयद्वारा निर्भयः प्रभुः लभ्यते; तस्य अन्त्यः सीमा वा नास्ति।

ਮਨਮੁਖ ਭੈ ਕੀ ਸਾਰ ਨ ਜਾਣਨੀ ਤ੍ਰਿਸਨਾ ਜਲਤੇ ਕਰਹਿ ਪੁਕਾਰ ॥
मनमुख भै की सार न जाणनी त्रिसना जलते करहि पुकार ॥

स्वेच्छा मनमुखाः ईश्वरभयस्य मूल्यं न प्रशंसन्ति। कामेन दह्यमानाः रोदन्ति विलपन्ति च।

ਨਾਨਕ ਨਾਵੈ ਹੀ ਤੇ ਸੁਖੁ ਪਾਇਆ ਗੁਰਮਤੀ ਉਰਿ ਧਾਰ ॥੨੨॥
नानक नावै ही ते सुखु पाइआ गुरमती उरि धार ॥२२॥

हे नानक, नाम्ना शान्तिर्भवति, गुरुशिक्षां हृदयान्तर्गतं निहितं कृत्वा। ||२२||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਰੂਪੈ ਕਾਮੈ ਦੋਸਤੀ ਭੁਖੈ ਸਾਦੈ ਗੰਢੁ ॥
रूपै कामै दोसती भुखै सादै गंढु ॥

सौन्दर्यं मैथुनं च मित्राणि सन्ति; क्षुधां स्वादिष्टं भोजनं च बद्धं भवति।

ਲਬੈ ਮਾਲੈ ਘੁਲਿ ਮਿਲਿ ਮਿਚਲਿ ਊਂਘੈ ਸਉੜਿ ਪਲੰਘੁ ॥
लबै मालै घुलि मिलि मिचलि ऊंघै सउड़ि पलंघु ॥

लोभः धनसन्धाने बद्धः अस्ति, निद्रा च अल्पं स्थानं अपि शय्यारूपेण प्रयोक्ष्यति ।

ਭੰਉਕੈ ਕੋਪੁ ਖੁਆਰੁ ਹੋਇ ਫਕੜੁ ਪਿਟੇ ਅੰਧੁ ॥
भंउकै कोपु खुआरु होइ फकड़ु पिटे अंधु ॥

क्रोधः कूजति, स्वस्य उपरि विनाशं च आनयति, अन्धः निष्प्रयोजनविग्रहान् अनुसृत्य।

ਚੁਪੈ ਚੰਗਾ ਨਾਨਕਾ ਵਿਣੁ ਨਾਵੈ ਮੁਹਿ ਗੰਧੁ ॥੧॥
चुपै चंगा नानका विणु नावै मुहि गंधु ॥१॥

तूष्णीं भद्रं नानक; नाम विना मुखेन मलमात्रं उत्सृजति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਰਾਜੁ ਮਾਲੁ ਰੂਪੁ ਜਾਤਿ ਜੋਬਨੁ ਪੰਜੇ ਠਗ ॥
राजु मालु रूपु जाति जोबनु पंजे ठग ॥

राजशक्तिः, धनं, सौन्दर्यं, सामाजिकं स्थितिः, यौवनं च पञ्च चोराः ।

ਏਨੀ ਠਗੀਂ ਜਗੁ ਠਗਿਆ ਕਿਨੈ ਨ ਰਖੀ ਲਜ ॥
एनी ठगीं जगु ठगिआ किनै न रखी लज ॥

एते चोराः जगत् लुण्ठितवन्तः; कस्यचित् मानः न मुक्तः।

ਏਨਾ ਠਗਨਿੑ ਠਗ ਸੇ ਜਿ ਗੁਰ ਕੀ ਪੈਰੀ ਪਾਹਿ ॥
एना ठगनि ठग से जि गुर की पैरी पाहि ॥

किन्तु एते चोराः स्वयं लुण्ठिताः भवन्ति, गुरुचरणेषु पतितैः।

ਨਾਨਕ ਕਰਮਾ ਬਾਹਰੇ ਹੋਰਿ ਕੇਤੇ ਮੁਠੇ ਜਾਹਿ ॥੨॥
नानक करमा बाहरे होरि केते मुठे जाहि ॥२॥

नानक, येषां बहुजनाः सुकर्म न सन्ति, ते लुण्ठिताः भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਪੜਿਆ ਲੇਖੇਦਾਰੁ ਲੇਖਾ ਮੰਗੀਐ ॥
पड़िआ लेखेदारु लेखा मंगीऐ ॥

विद्वानाः शिक्षिताः च स्वकर्मणां उत्तरदायित्वं आह्वयन्ति।

ਵਿਣੁ ਨਾਵੈ ਕੂੜਿਆਰੁ ਅਉਖਾ ਤੰਗੀਐ ॥
विणु नावै कूड़िआरु अउखा तंगीऐ ॥

नाम विना तेषां मिथ्या न्यायः भवति; ते दुःखिताः भवन्ति, कष्टं च प्राप्नुवन्ति।

ਅਉਘਟ ਰੁਧੇ ਰਾਹ ਗਲੀਆਂ ਰੋਕੀਆਂ ॥
अउघट रुधे राह गलीआं रोकीआं ॥

तेषां मार्गः द्रोहः दुष्करश्च भवति, तेषां मार्गः अवरुद्धः भवति ।

ਸਚਾ ਵੇਪਰਵਾਹੁ ਸਬਦਿ ਸੰਤੋਖੀਆਂ ॥
सचा वेपरवाहु सबदि संतोखीआं ॥

सत्यस्य स्वतन्त्रस्य च भगवतः ईश्वरस्य वचनस्य शब्दस्य माध्यमेन सन्तुष्टः भवति।

ਗਹਿਰ ਗਭੀਰ ਅਥਾਹੁ ਹਾਥ ਨ ਲਭਈ ॥
गहिर गभीर अथाहु हाथ न लभई ॥

भगवान् गहनः गहनः अगाहः च अस्ति; तस्य गभीरता न प्रमेयते।

ਮੁਹੇ ਮੁਹਿ ਚੋਟਾ ਖਾਹੁ ਵਿਣੁ ਗੁਰ ਕੋਇ ਨ ਛੁਟਸੀ ॥
मुहे मुहि चोटा खाहु विणु गुर कोइ न छुटसी ॥

गुरुं विना मर्त्याः ताडिताः मुष्टिप्रहाराः मुखमुखे च न कश्चित् मुक्तः भवति।

ਪਤਿ ਸੇਤੀ ਘਰਿ ਜਾਹੁ ਨਾਮੁ ਵਖਾਣੀਐ ॥
पति सेती घरि जाहु नामु वखाणीऐ ॥

नाम जपन् भगवतः सत्गृहं प्रति सत्कारः ।

ਹੁਕਮੀ ਸਾਹ ਗਿਰਾਹ ਦੇਂਦਾ ਜਾਣੀਐ ॥੨੩॥
हुकमी साह गिराह देंदा जाणीऐ ॥२३॥

भगवान् स्वाज्ञा हुकमेण पोषणं जीवनं च ददाति इति विद्धि। ||२३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430