सः स्वमनः शरीरं च सच्चे गुरुं समर्पयति, स्वस्य अभयारण्यम् अपि अन्वेषयति।
तस्य महत्तमं माहात्म्यं यत् नाम भगवतः नाम तस्य हृदये अस्ति।
प्रियः प्रभुः ईश्वरः तस्य नित्यं सहचरः अस्ति। ||१||
स एव भगवतः दासः, यः जीवितः सन् मृतः तिष्ठति।
सुखदुःखं च समानं पश्यति; गुरुप्रसादेन सः शब्दवचनद्वारा उद्धारितः भवति। ||१||विराम||
भगवतः प्रिमल आज्ञानुसारं स्वकर्माणि करोति।
शाबादं विना कोऽपि अनुमोदितः न भवति।
भगवतः स्तुतिकीर्तनं गायन् नाम मनसः अन्तः तिष्ठति।
स्वयं दानं ददाति, अविचलितः। ||२||
स्वेच्छा मनमुखः संशयेन जगत् परिभ्रमति।
पूञ्जं विना मिथ्याव्यापारं करोति ।
पूञ्जं विना न वणिजं लभते ।
भ्रष्टः मनमुखः प्राणान् अपव्ययति। ||३||
सत्यगुरुं सेवते स भगवतः दासः।
तस्य सामाजिकपदवी उन्नता, तस्य कीर्तिः च उन्नता भवति।
गुरुसीढ्यारुह्य सर्वोन्नततमः भवति।
नानक नाम्द्वारा भगवतः नाम माहात्म्यं लभ्यते। ||४||७||४६||
आसा, तृतीय मेहलः १.
स्वेच्छा मनमुखः मिथ्यात्वम् आचरति, मिथ्यामात्रम्।
सः कदापि भगवतः सान्निध्यस्य भवनं न प्राप्नोति।
द्वन्द्वसक्तः भ्रमति संशयमोहितः |
लौकिकसङ्गेषु संलग्नः आगच्छति गच्छति च। ||१||
पश्य, परित्यक्तवधूस्य अलङ्काराः!
तस्याः चैतन्यं बालक-पत्नी-धन-माया-मिथ्या-भावन-सक्ति-पाखण्ड-भ्रष्टा-सक्तम् अस्ति। ||१||विराम||
या ईश्वरप्रियः सदा सुखी आत्मा वधूः।
सा गुरुशब्दस्य वचनं स्वस्य अलङ्कारं करोति।
तस्याः शयनम् एतावत् आरामदायकम् अस्ति; सा स्वेश्वरं रमते रात्रौ दिवा च।
कान्तं मिलित्वा शाश्वतं शान्तिं प्राप्नोति। ||२||
सा सत्या सद्गुणी आत्मा वधूः सच्चे भगवते प्रेम संवहति।
सा पतिं भगवन्तं हृदये सदा संबद्धं करोति।
सा तं समीपस्थं नित्यं पश्यति।
मम देवः सर्वत्र सर्वव्यापी अस्ति। ||३||
सामाजिकस्थितिः सौन्दर्यं च भवता सह परं न गमिष्यति।
यथा अत्र क्रियमाणानि कर्माणि तथा भवति।
शाबादस्य वचनेन उच्चतमः भवति ।
हे नानक सच्चे भगवते लीनः । ||४||८||४७||
आसा, तृतीय मेहलः १.
भगवतः विनयशीलः सेवकः भक्तिप्रेमयुक्तः, अप्रयत्नेन, स्वतःस्फूर्ततया च।
गुरुभयेन सच्चिदानन्देन सच्चिदानन्दः ।
सिद्धगुरुं विना भक्तिप्रेम न लभ्यते।
स्वेच्छा मनमुखाः मानं नष्टं कुर्वन्ति, दुःखेन क्रन्दन्ति च। ||१||
भगवतः नाम जपे मनसि ध्यात्वा सदा ।
आनन्दे सदा अहोरात्रं भवसि कामफलं लभसे । ||१||विराम||
सिद्धगुरुद्वारा सिद्धेश्वरः प्राप्यते,
शबद् च सत्यनाम मनसि निहितम्।
अम्ब्रोसियामृतकुण्डे स्नात्वा अन्तः निर्मलः शुद्धः भवति ।
सदा पवित्रः भवति, सच्चे भगवते लीनः भवति। ||२||
सः भगवन्तं ईश्वरं नित्यं पश्यति।
गुरुप्रसादात् सर्वत्र व्याप्तं व्याप्तं भगवन्तं पश्यति।
यत्र यत्र गच्छामि तत्र तं पश्यामि ।
गुरुं विना अन्यः दाता नास्ति। ||३||
गुरुः समुद्रः सम्यक् निधिः .
बहुमूल्यं रत्नम् अमूल्यं माणिक्यं च।
गुरुप्रसादेन महान् दाता अस्मान् आशीर्वादं ददाति;
क्षमा करोति नानक क्षमाशीलः । ||४||९||४८||
आसा, तृतीय मेहलः १.
गुरुः समुद्रः; सत्यगुरुः सत्यस्य मूर्तरूपः अस्ति।
सम्यक् सद्भाग्यद्वारा गुरुसेवते।