श्री गुरु ग्रन्थ साहिबः

पुटः - 929


ਸਾਧ ਪਠਾਏ ਆਪਿ ਹਰਿ ਹਮ ਤੁਮ ਤੇ ਨਾਹੀ ਦੂਰਿ ॥
साध पठाए आपि हरि हम तुम ते नाही दूरि ॥

भगवान् स्वयमेव स्वस्य पवित्रान् प्रेषितवान्, अस्मान् वक्तुं यत् सः दूरं नास्ति इति।

ਨਾਨਕ ਭ੍ਰਮ ਭੈ ਮਿਟਿ ਗਏ ਰਮਣ ਰਾਮ ਭਰਪੂਰਿ ॥੨॥
नानक भ्रम भै मिटि गए रमण राम भरपूरि ॥२॥

नानक शङ्का भयं च निवर्तन्ते सर्वव्यापकस्य नाम जपन् । ||२||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਰੁਤਿ ਸਿਸੀਅਰ ਸੀਤਲ ਹਰਿ ਪ੍ਰਗਟੇ ਮੰਘਰ ਪੋਹਿ ਜੀਉ ॥
रुति सिसीअर सीतल हरि प्रगटे मंघर पोहि जीउ ॥

मघर-पोह-शीत-ऋतौ भगवान् स्वं प्रकाशयति |

ਜਲਨਿ ਬੁਝੀ ਦਰਸੁ ਪਾਇਆ ਬਿਨਸੇ ਮਾਇਆ ਧ੍ਰੋਹ ਜੀਉ ॥
जलनि बुझी दरसु पाइआ बिनसे माइआ ध्रोह जीउ ॥

मम ज्वलन्तः कामाः शमिताः, यदा अहं तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्तवान्; मायायाः कपटभ्रमः गतः।

ਸਭਿ ਕਾਮ ਪੂਰੇ ਮਿਲਿ ਹਜੂਰੇ ਹਰਿ ਚਰਣ ਸੇਵਕਿ ਸੇਵਿਆ ॥
सभि काम पूरे मिलि हजूरे हरि चरण सेवकि सेविआ ॥

मम सर्वे कामाः सिद्धाः, भगवन्तं सम्मुखं मिलित्वा; अहं तस्य सेवकः, तस्य पादयोः सेवयामि।

ਹਾਰ ਡੋਰ ਸੀਗਾਰ ਸਭਿ ਰਸ ਗੁਣ ਗਾਉ ਅਲਖ ਅਭੇਵਿਆ ॥
हार डोर सीगार सभि रस गुण गाउ अलख अभेविआ ॥

मम हाराः केशबन्धाः सर्वे अलङ्काराः अलङ्काराः च अदृष्टस्य रहस्यस्य भगवतः महिमा स्तुतिगाने सन्ति।

ਭਾਉ ਭਗਤਿ ਗੋਵਿੰਦ ਬਾਂਛਤ ਜਮੁ ਨ ਸਾਕੈ ਜੋਹਿ ਜੀਉ ॥
भाउ भगति गोविंद बांछत जमु न साकै जोहि जीउ ॥

अहं जगत्पतेः प्रेम्णः भक्तिं स्पृहामि, अतः मृत्युदूतः मां अपि न पश्यति ।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਪ੍ਰਭਿ ਆਪਿ ਮੇਲੀ ਤਹ ਨ ਪ੍ਰੇਮ ਬਿਛੋਹ ਜੀਉ ॥੬॥
बिनवंति नानक प्रभि आपि मेली तह न प्रेम बिछोह जीउ ॥६॥

प्रार्थयति नानकः, ईश्वरः मां स्वयमेव एकीकृतवान्; प्रियावियोगं न भोक्ष्यामि पुनः कदाचन । ||६||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਹਰਿ ਧਨੁ ਪਾਇਆ ਸੋਹਾਗਣੀ ਡੋਲਤ ਨਾਹੀ ਚੀਤ ॥
हरि धनु पाइआ सोहागणी डोलत नाही चीत ॥

सुखी आत्मा वधूः भगवतः धनं लब्धवान्; तस्याः चैतन्यं न भ्रमति।

ਸੰਤ ਸੰਜੋਗੀ ਨਾਨਕਾ ਗ੍ਰਿਹਿ ਪ੍ਰਗਟੇ ਪ੍ਰਭ ਮੀਤ ॥੧॥
संत संजोगी नानका ग्रिहि प्रगटे प्रभ मीत ॥१॥

सन्तैः सह मिलित्वा नानक ईश्वरः मम मित्रं मम गृहे प्रकाशितवान्। ||१||

ਨਾਦ ਬਿਨੋਦ ਅਨੰਦ ਕੋਡ ਪ੍ਰਿਅ ਪ੍ਰੀਤਮ ਸੰਗਿ ਬਨੇ ॥
नाद बिनोद अनंद कोड प्रिअ प्रीतम संगि बने ॥

प्रियपतिना सह सा कोटि-कोटि-राग-सुख-आनन्द-आनन्द-भुक्ताः ।

ਮਨ ਬਾਂਛਤ ਫਲ ਪਾਇਆ ਹਰਿ ਨਾਨਕ ਨਾਮ ਭਨੇ ॥੨॥
मन बांछत फल पाइआ हरि नानक नाम भने ॥२॥

चित्तकामफलं लभते नानक भगवन्नामजपः। ||२||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਹਿਮਕਰ ਰੁਤਿ ਮਨਿ ਭਾਵਤੀ ਮਾਘੁ ਫਗਣੁ ਗੁਣਵੰਤ ਜੀਉ ॥
हिमकर रुति मनि भावती माघु फगणु गुणवंत जीउ ॥

हिमयुक्तः शिशिरस्य ऋतुः माघ-फागुन-मासाः मनः प्रियं, उदात्तं च भवन्ति ।

ਸਖੀ ਸਹੇਲੀ ਗਾਉ ਮੰਗਲੋ ਗ੍ਰਿਹਿ ਆਏ ਹਰਿ ਕੰਤ ਜੀਉ ॥
सखी सहेली गाउ मंगलो ग्रिहि आए हरि कंत जीउ ॥

हे मम मित्राणि सहचराः च आनन्दगीतानि गायन्तु; मम पतिः प्रभुः मम गृहे आगतः।

ਗ੍ਰਿਹਿ ਲਾਲ ਆਏ ਮਨਿ ਧਿਆਏ ਸੇਜ ਸੁੰਦਰਿ ਸੋਹੀਆ ॥
ग्रिहि लाल आए मनि धिआए सेज सुंदरि सोहीआ ॥

मम प्रियः मम गृहे आगतः; अहं मनसि तं ध्यायामि। मम हृदयस्य शयनं सुन्दरं अलङ्कृतम् अस्ति।

ਵਣੁ ਤ੍ਰਿਣੁ ਤ੍ਰਿਭਵਣ ਭਏ ਹਰਿਆ ਦੇਖਿ ਦਰਸਨ ਮੋਹੀਆ ॥
वणु त्रिणु त्रिभवण भए हरिआ देखि दरसन मोहीआ ॥

काननानि, तृणवृक्षाणि, त्रैलोक्यं च हरितरूपेण प्रफुल्लितवन्तः; तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा अहं मुग्धः अस्मि।

ਮਿਲੇ ਸੁਆਮੀ ਇਛ ਪੁੰਨੀ ਮਨਿ ਜਪਿਆ ਨਿਰਮਲ ਮੰਤ ਜੀਉ ॥
मिले सुआमी इछ पुंनी मनि जपिआ निरमल मंत जीउ ॥

अहं मम प्रभुं गुरुं च मिलितवान्, मम इच्छाः सिद्धाः; मम मनः तस्य अमलमन्त्रं जपति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਨਿਤ ਕਰਹੁ ਰਲੀਆ ਹਰਿ ਮਿਲੇ ਸ੍ਰੀਧਰ ਕੰਤ ਜੀਉ ॥੭॥
बिनवंति नानक नित करहु रलीआ हरि मिले स्रीधर कंत जीउ ॥७॥

प्रार्थयति नानक, अहं निरन्तरं उत्सवं करोमि; मया मम पतिं भगवन्तं उत्कर्षेश्वरम् | ||७||

ਸਲੋਕ ॥
सलोक ॥

सलोक् : १.

ਸੰਤ ਸਹਾਈ ਜੀਅ ਕੇ ਭਵਜਲ ਤਾਰਣਹਾਰ ॥
संत सहाई जीअ के भवजल तारणहार ॥

सन्ताः सहायकाः, आत्मानः आश्रयः; ते अस्मान् भयानकं जगत्-समुद्रं लङ्घयन्ति।

ਸਭ ਤੇ ਊਚੇ ਜਾਣੀਅਹਿ ਨਾਨਕ ਨਾਮ ਪਿਆਰ ॥੧॥
सभ ते ऊचे जाणीअहि नानक नाम पिआर ॥१॥

ते सर्वोच्चा इति विद्धि; हे नानक, ते नाम भगवतः नाम प्रेम्णा भवन्ति। ||१||

ਜਿਨ ਜਾਨਿਆ ਸੇਈ ਤਰੇ ਸੇ ਸੂਰੇ ਸੇ ਬੀਰ ॥
जिन जानिआ सेई तरे से सूरे से बीर ॥

ये तं जानन्ति ते लङ्घयन्ति; ते वीरा वीरा वीरा योद्धवः |

ਨਾਨਕ ਤਿਨ ਬਲਿਹਾਰਣੈ ਹਰਿ ਜਪਿ ਉਤਰੇ ਤੀਰ ॥੨॥
नानक तिन बलिहारणै हरि जपि उतरे तीर ॥२॥

नानकं यज्ञः भगवन्तं ध्यायन्ते, परतीरं लङ्घयन्ति च। ||२||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਚਰਣ ਬਿਰਾਜਿਤ ਸਭ ਊਪਰੇ ਮਿਟਿਆ ਸਗਲ ਕਲੇਸੁ ਜੀਉ ॥
चरण बिराजित सभ ऊपरे मिटिआ सगल कलेसु जीउ ॥

तस्य पादाः सर्वेभ्यः उपरि उच्छ्रिताः सन्ति। ते सर्वदुःखानि निर्मूलयन्ति।

ਆਵਣ ਜਾਵਣ ਦੁਖ ਹਰੇ ਹਰਿ ਭਗਤਿ ਕੀਆ ਪਰਵੇਸੁ ਜੀਉ ॥
आवण जावण दुख हरे हरि भगति कीआ परवेसु जीउ ॥

आगमनगमनदुःखानि नाशयन्ति। ते भगवते प्रेम्णः भक्तिम् आनयन्ति।

ਹਰਿ ਰੰਗਿ ਰਾਤੇ ਸਹਜਿ ਮਾਤੇ ਤਿਲੁ ਨ ਮਨ ਤੇ ਬੀਸਰੈ ॥
हरि रंगि राते सहजि माते तिलु न मन ते बीसरै ॥

भगवतः प्रेम्णा ओतप्रोतः सहजशान्तिनिष्ठया मत्तः भवति, क्षणमपि भगवन्तं मनसा न विस्मरति।

ਤਜਿ ਆਪੁ ਸਰਣੀ ਪਰੇ ਚਰਨੀ ਸਰਬ ਗੁਣ ਜਗਦੀਸਰੈ ॥
तजि आपु सरणी परे चरनी सरब गुण जगदीसरै ॥

आत्म-अभिमानं त्यक्त्वा अहं तस्य पाद-अभयारण्यं प्रविष्टवान्; सर्वे गुणाः विश्वेश्वरे एव तिष्ठन्ति।

ਗੋਵਿੰਦ ਗੁਣ ਨਿਧਿ ਸ੍ਰੀਰੰਗ ਸੁਆਮੀ ਆਦਿ ਕਉ ਆਦੇਸੁ ਜੀਉ ॥
गोविंद गुण निधि स्रीरंग सुआमी आदि कउ आदेसु जीउ ॥

विश्वेश्वरं, गुणनिधिं, उत्कृष्टेश्वरं, अस्माकं प्राथमिकं प्रभुं, गुरुं च विनयेन नमामि।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਮਇਆ ਧਾਰਹੁ ਜੁਗੁ ਜੁਗੋ ਇਕ ਵੇਸੁ ਜੀਉ ॥੮॥੧॥੬॥੮॥
बिनवंति नानक मइआ धारहु जुगु जुगो इक वेसु जीउ ॥८॥१॥६॥८॥

प्रार्थयति नानक, मम कृपा वर्षा भगवन्; युगेषु, त्वं समानरूपं गृह्णासि। ||८||१||६||८||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ਦਖਣੀ ਓਅੰਕਾਰੁ ॥
रामकली महला १ दखणी ओअंकारु ॥

रामकली, प्रथम मेहल, दखानी, ओंगकार : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਓਅੰਕਾਰਿ ਬ੍ਰਹਮਾ ਉਤਪਤਿ ॥
ओअंकारि ब्रहमा उतपति ॥

ओङ्गकारात् एकविश्वप्रजापतिदेवब्रह्मस्य सृष्टिः अभवत् ।

ਓਅੰਕਾਰੁ ਕੀਆ ਜਿਨਿ ਚਿਤਿ ॥
ओअंकारु कीआ जिनि चिति ॥

सः ओङ्गकारं स्वस्य चेतनायां एव स्थापयति स्म ।

ਓਅੰਕਾਰਿ ਸੈਲ ਜੁਗ ਭਏ ॥
ओअंकारि सैल जुग भए ॥

ओङ्गकारात् पर्वताः युगाः च निर्मिताः ।

ਓਅੰਕਾਰਿ ਬੇਦ ਨਿਰਮਏ ॥
ओअंकारि बेद निरमए ॥

ओङ्गकारः वेदानां निर्माणं कृतवान् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430