भगवान् स्वयमेव स्वस्य पवित्रान् प्रेषितवान्, अस्मान् वक्तुं यत् सः दूरं नास्ति इति।
नानक शङ्का भयं च निवर्तन्ते सर्वव्यापकस्य नाम जपन् । ||२||
छन्त: १.
मघर-पोह-शीत-ऋतौ भगवान् स्वं प्रकाशयति |
मम ज्वलन्तः कामाः शमिताः, यदा अहं तस्य दर्शनस्य भगवन्तं दर्शनं प्राप्तवान्; मायायाः कपटभ्रमः गतः।
मम सर्वे कामाः सिद्धाः, भगवन्तं सम्मुखं मिलित्वा; अहं तस्य सेवकः, तस्य पादयोः सेवयामि।
मम हाराः केशबन्धाः सर्वे अलङ्काराः अलङ्काराः च अदृष्टस्य रहस्यस्य भगवतः महिमा स्तुतिगाने सन्ति।
अहं जगत्पतेः प्रेम्णः भक्तिं स्पृहामि, अतः मृत्युदूतः मां अपि न पश्यति ।
प्रार्थयति नानकः, ईश्वरः मां स्वयमेव एकीकृतवान्; प्रियावियोगं न भोक्ष्यामि पुनः कदाचन । ||६||
सलोक् : १.
सुखी आत्मा वधूः भगवतः धनं लब्धवान्; तस्याः चैतन्यं न भ्रमति।
सन्तैः सह मिलित्वा नानक ईश्वरः मम मित्रं मम गृहे प्रकाशितवान्। ||१||
प्रियपतिना सह सा कोटि-कोटि-राग-सुख-आनन्द-आनन्द-भुक्ताः ।
चित्तकामफलं लभते नानक भगवन्नामजपः। ||२||
छन्त: १.
हिमयुक्तः शिशिरस्य ऋतुः माघ-फागुन-मासाः मनः प्रियं, उदात्तं च भवन्ति ।
हे मम मित्राणि सहचराः च आनन्दगीतानि गायन्तु; मम पतिः प्रभुः मम गृहे आगतः।
मम प्रियः मम गृहे आगतः; अहं मनसि तं ध्यायामि। मम हृदयस्य शयनं सुन्दरं अलङ्कृतम् अस्ति।
काननानि, तृणवृक्षाणि, त्रैलोक्यं च हरितरूपेण प्रफुल्लितवन्तः; तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा अहं मुग्धः अस्मि।
अहं मम प्रभुं गुरुं च मिलितवान्, मम इच्छाः सिद्धाः; मम मनः तस्य अमलमन्त्रं जपति।
प्रार्थयति नानक, अहं निरन्तरं उत्सवं करोमि; मया मम पतिं भगवन्तं उत्कर्षेश्वरम् | ||७||
सलोक् : १.
सन्ताः सहायकाः, आत्मानः आश्रयः; ते अस्मान् भयानकं जगत्-समुद्रं लङ्घयन्ति।
ते सर्वोच्चा इति विद्धि; हे नानक, ते नाम भगवतः नाम प्रेम्णा भवन्ति। ||१||
ये तं जानन्ति ते लङ्घयन्ति; ते वीरा वीरा वीरा योद्धवः |
नानकं यज्ञः भगवन्तं ध्यायन्ते, परतीरं लङ्घयन्ति च। ||२||
छन्त: १.
तस्य पादाः सर्वेभ्यः उपरि उच्छ्रिताः सन्ति। ते सर्वदुःखानि निर्मूलयन्ति।
आगमनगमनदुःखानि नाशयन्ति। ते भगवते प्रेम्णः भक्तिम् आनयन्ति।
भगवतः प्रेम्णा ओतप्रोतः सहजशान्तिनिष्ठया मत्तः भवति, क्षणमपि भगवन्तं मनसा न विस्मरति।
आत्म-अभिमानं त्यक्त्वा अहं तस्य पाद-अभयारण्यं प्रविष्टवान्; सर्वे गुणाः विश्वेश्वरे एव तिष्ठन्ति।
विश्वेश्वरं, गुणनिधिं, उत्कृष्टेश्वरं, अस्माकं प्राथमिकं प्रभुं, गुरुं च विनयेन नमामि।
प्रार्थयति नानक, मम कृपा वर्षा भगवन्; युगेषु, त्वं समानरूपं गृह्णासि। ||८||१||६||८||
रामकली, प्रथम मेहल, दखानी, ओंगकार : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
ओङ्गकारात् एकविश्वप्रजापतिदेवब्रह्मस्य सृष्टिः अभवत् ।
सः ओङ्गकारं स्वस्य चेतनायां एव स्थापयति स्म ।
ओङ्गकारात् पर्वताः युगाः च निर्मिताः ।
ओङ्गकारः वेदानां निर्माणं कृतवान् ।